यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलजः [alajḥ], A kind of bird; Vāj.24.34.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलज m. a kind of bird VS. xxiv , 34.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Alaja designates some kind of bird--one of the victims in the Aśvamedha,[१] or Horse Sacrifice.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलज पु.
अलज नाम के पक्षी की आकृति वाली एक चित वेदि का प्रकार, मा.श्रौ.सू. 1०.3.2.2०। अलजचित्

  1. Taittirīya Saṃhitā, v. 4, 11, 1;
    5, 20, 1;
    Maitrāyaṇī Saṃhitā, iii. 14, 18;
    Kāṭhaka Saṃhitā, xxi. 4;
    Vājasaneyi Saṃhitā, xxiv. 34.
"https://sa.wiktionary.org/w/index.php?title=अलज&oldid=488755" इत्यस्माद् प्रतिप्राप्तम्