यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्ट्रा¦ स्त्री अक्ष्यते चाल्यतेऽनया अक्ष--करणे ष्ट्रन्।

१ प्रतोदे
“शुनमष्ट्रामुदिङ्गय” ऋ॰

४ ,

५७ ,

४ ।
“अष्ट्रांप्रतोदम्” भा॰

२ रथचक्रावयवभेदे च।
“अष्ट्रां पूषा शिथिरास्वुमुद्वंरीवृजत्” ऋ॰

६ ,

५८ ,

२ ।
“अष्ट्रामारामिति” भा॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्ट्रा [aṣṭrā], [अक्ष्यते चाल्यते$नया अक्ष्-करणे ष्ट्रन्]

A prick or goad for driving cattle, whip; Rv.4.57.4,6.53.9.

A part of the wheel of a chariot. -विन् a. obeying the goad (as a bull); शुनमष्ट्राव्यचरत् कपर्दी Rv.1.12.8.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्ट्रा f. a prick or goad for driving cattle (regarded as the badge of the agriculturist Kaus3. ) RV. ; [ Zd. astra1 ; Lith. akstinas.]

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aṣṭrā is the plougher's ‘goad,’ the badge of agriculture. It is mentioned several times in the Rigveda.[१]

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्ट्रा स्त्री.
(हाँकने के लिए) अंकुश अथवा साँटी, आप.श्रौ.सू. 16.18.4; हि.श्रौ.सू. 11.6.26; टीका-तुण्डिका; मै.सं. 2.7.12 में वर्तमान है, चयन में हल-कर्षण के समय (इसका) पाठ किया जाता है। [ताडम् = प्रहार करने के लिए, कुछ पाठों में ‘तालम्’ यह शब्द ‘अष्ट्रा’ के बाद में आता है]।

  1. iv. 57, 4;
    vi. 53, 9;
    58, 2;
    aṣṭrā-vin occurs in x. 102, 8. See also Kauśika Sūtra, 80. Cf. Roscher, Archiv für Religionswissenschaft, 1, 63;
    Hillebrandt, Vedische Mythologie, 3, 364, n. 8.
"https://sa.wiktionary.org/w/index.php?title=अष्ट्रा&oldid=476984" इत्यस्माद् प्रतिप्राप्तम्