यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्ष्वाकुः पुं, (इक्षुमाकरोतीति । इक्षु + आङ् + कृ + मितद्र्वादित्वात् डुः । यद्वा इक्ष इति शब्दं अकतीति अक गतौ बाहुलकादुण् ।) वैवस्वतमनु- पुत्त्रः । स तु सत्ययुगे अयोध्यायां सूर्य्यवंशीयादि- राजः । इति पुराणम् ॥ (गीतायाम् । ४ । १ । “विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्” । इक्ष्वाकोर्गोत्रे जाताः इति व्युत्पत्त्या वाच्यलिङ्गाः । इक्ष्वाकुवंशोद्भवाः । यथा रघुः । १ । ७२ । “इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः” ।)

इक्ष्वाकुः, स्त्री, (इक्षु + आङ् + कृ + डु ।) कटु- कुम्बी । इत्यमरो मेदिनी च ॥ तितलाउ इति भाषा । (“इक्ष्वाकुकुसुमचूर्णं वा पूर्ब्बवदेव क्षीरेण काशश्वासच्छर्द्दिकफरोगेषूपयोगः” । इति सुश्रुते । “सिद्धं वक्ष्याम्यथेक्ष्वाकुकल्पं येषां प्रशस्यते” । अस्याः पर्य्यायो यथा । “लम्बाऽथ कटुकालावुतुम्बी पिण्डफला तथा । इक्ष्वाकौ फलिनी चैव प्रोच्यते तस्य कल्पना” ॥ अस्या रोगविशेषे प्रशस्तता यथा । “कासश्वासविषच्छर्द्दिज्वरार्त्ते कफकर्षिते । प्रताम्यति नरे चैव वमनार्थं तदिष्यते” ॥ अवस्थाभेदेनास्या व्यवहारो यथा । “अपुष्पस्य प्रबालानां मुष्टिं प्रादेशसम्मिताम् । क्षीरप्रस्थे श्टतं दद्यात् पित्तोद्रिक्ते कफज्वरे ॥ पुष्पादिषु च चत्वारः क्षीरे जीमूतके यथा । योगाहरितपाण्डूनां सुरामण्डेन पञ्चमः ॥ फलस्य रसभागञ्च त्रिगुणक्षीरसाधितम् । उरःस्थिते कफे दद्यात् स्वरभेदे सपीनसे ॥ हृतमध्येफलेजीर्णे स्थितं क्षीरं यदा दधि । जातं स्यात् कफजे कासे श्वासे वम्याञ्च तत्पिबेत् ॥ मस्तुना वा फलान्मध्यं पाण्डुकुष्ठविषार्द्धितः । तेन तक्रं विपक्वं वा सक्षौद्रलवणं पिबेत् ॥ अजाक्षीरेण वीजानि भावयेत् पाययेत च । विषगुल्मोदरग्रन्थिगण्डेषु श्लीपदेषु च ॥ तुम्ब्याः फलरसैः शुष्कैः सपुष्पैरवचूर्णितम् । छर्द्दयेन्माल्यमाघ्राय गन्धसम्पत्सुखोचितः ॥ भक्षयेत्फलमध्यं वा गुडेन पललेन च । इक्ष्वाकुफलतैलं वा सिद्धं वा पूर्ब्बवद्घृतम् ॥ पञ्चाशद्दशवृद्धानि फणादीनां यथोत्तरम् । पिबेद्विमृद्य वीजानि कषायेष्वासुतं पृथक् । यष्ट्याह्वकोविदाराद्यैर्मुष्टिमन्तर्नखं पिबेत् ॥ कषायैः कोविदाराद्यैर्मात्राश्च फलवत् स्मृताः । गुल्ममेहे प्रसेके च कल्कं मांसरसैः पिबेत् ॥ नरः साधु वमत्येवं न च दौर्ब्बल्यमश्नुते” ॥ “इक्ष्वाकुमूलं मदनं विशल्यातिविषे वचां । कुष्ठं किण्वाग्निकौ चापि पिबेत्तुल्यानि पूर्ब्बवत्” ॥) इति चरकः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्ष्वाकु स्त्री।

इक्ष्वाकुः

समानार्थक:इक्ष्वाकु,कटुतुम्बी

2।4।156।1।1

इक्ष्वाकुः कटुतुम्बी स्यात्तुम्ब्यलाबूरुभे समे। चित्रा गवाक्षी गोडुम्बा विशाला त्विन्द्रवारुणी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्ष्वाकु¦ पु॰ इक्षुमिच्छामाकरोति इक्षु + आ + कृ--डु।

१ कटुतु-म्ब्याम्

२ सूर्य्यवंश्ये आदिराजे च।
“यस्येक्ष्वाकुरुपव्रते” ऋ॰

१० ,

६ ,

४ । स च वैवस्वतमनोः पुत्रः।
“मनोर्वैवस्रत-स्यासन् पुत्रा वै नव सत्तमाः। इक्ष्वाकुश्चैव नामागोधृष्णुःशर्यातिरेव च। नरिष्यःप्रांशुषष्ठास्ते नाभागारिष्टसप्तमाःकरूषश्च पृषध्रश्च नवैते भरतर्षभ” !।
“इक्ष्वाकुर्ज्येष्ठदा-यादोमध्यदेशमवाप्तवान्” हरिवं॰

१० अ॰
“तस्योत्पत्तिप्रका-रस्तत्रैवीक्तः क्षुवतस्तु मनोः पुत्रैक्ष्वाकुरभवत्ततः”।
“तस्यपुत्रशतं चासीदिक्ष्वाकोर्भूरिदक्षिणम्। तेषां ज्येष्ठोविकुक्षिस्तु विकुक्षित्वादयोधिनाम्”
“इक्ष्वाकुस्तु विकुक्षिंवैअष्टकायामथादिशत्” हरि॰। इक्ष्वाकोरपत्यम्। अण्दण्डि॰ नि॰। ऐक्ष्वाकस्तदपत्ये बहुषु तस्य लुक् इक्ष्वाकवः-
“इक्ष्वाकूणां दुरापेऽर्थे”
“गलितवयसामिक्ष्वाकूणामिदं हि[Page0912-b+ 38] कुलव्रतम्”
“इक्ष्वाकुभिः पुण्यतरीकृतानि” इति च रघुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्ष्वाकु¦ m. (-कुः) The son of the Manu NAIVASWATA, the son of SURYA or the sun, and first prince of the solar dynasty: he reigned at Ajodhya in the commencement of the second Yuga or age. f. (-कुः) A bitter gourd. E. इक्षु and अक to obtain, and कु or उण् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्ष्वाकुः [ikṣvākuḥ], 1 N. of the celebrated ancestor of the Solar kings who ruled in Ayodhyā; (he was the first of the Solar kings and was a son of Manu Vaivasvata; (cf. Bhāg. क्षुवतस्तु मनोर्जज्ञ इक्ष्वाकुर्घाणतः सुतः); इक्ष्वाकुवंशो$भि- मतः प्रजानाम् U.1.44.

(pl.) Descendants of Ikṣvāku; गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् R.3.7. -क्रुः f. A kind of bitter gourd, Cucurbita Lagenaria (Mar. कडू दुध्या).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्ष्वाकु m. ([ RV. ])and इक्ष्वाकु([ AV. ]).N. of a man RV. x , 60 , 7 AV. xix , 39 , 9

इक्ष्वाकु m. of a son of मनुवैवस्वत(father of कुक्षिand first king of the solar dynasty in अयोध्या) MBh. R. Bhag. Hariv. VP.

इक्ष्वाकु m. a descendant of इक्ष्वाकुR. Ragh.

इक्ष्वाकु m. (some Buddhists as well as the जैनs derive their चक्रवर्तिन्s and many of their अर्हत्s from इक्ष्वाकु)

इक्ष्वाकु m. ( अवस्)N. of a warrior-tribe descended from इक्ष्वाकुVarBr2S.

इक्ष्वाकु f. ( उस्)a bitter gourd

इक्ष्वाकु f. according to some , the Coloquintida (Citrillus Colocynthis) , the fruit of a wild species of Lagenaria Vulgaris Sus3r.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the ten (nine-ब्र्। प्।) sons of Vaiva- svata Manu. Born of his sneezing. फलकम्:F1: भा. VIII. १३. 2; IX. 1. 3 and १२; 2. 2; वा. ६४. २९; ८५. 4; ८८. 9; Vi. IV. 1. 7; Br. II. ३८. ३०; III. ६०. 2 and २०; ६३. 8; M. 9. ३०; ११. ४१.फलकम्:/F Father of a hundred sons--विकुक्षि, Nimi, दण्ड and others. २५ of these sons ruled आर्यावर्त, २५, the western territory, three, the middle country and the rest all other provinces. Once in connec- tion with an अष्टक ritual, विकुक्षि was asked to secure some flesh. Accordingly he did. But feeling hungry he partook a part of hare's flesh. When the remainder was presented, the पुरोहित refused to take it on the ground that it was remain- der of that already tasted. विकुक्षि was therefore punished with banishment. It is said that he became a yogin and attained salvation. फलकम्:F2: भा. IX. 6. 4-१०; Vi. IV. 2. १५-18.फलकम्:/F A king known for his exemplary pro- tection of his subjects. परीक्षित् compared to him. फलकम्:F3: भा. I. १२. १९.फलकम्:/F Promi- nent kings of his line. फलकम्:F4: M. १२. १५-56; वा. ९९. २८०-290.फलकम्:/F Knew the power of Hari's योग, and in his line Hari incarnated. फलकम्:F5: भा. II. 7. २३ and ४४; XII. 2. ३७;फलकम्:/F Sumitra was the last क्षत्रिय king of this line. फलकम्:F6: Br. III. ७४. २४४; M. २७३. ५३; वा. ९९. २६६ and ४३१.फलकम्:/F Originator of the solar race; the genea- logy given down to शन्तायु of the भारत war. फलकम्:F7: M. १२. १५-56.फलकम्:/F Heard from वसिष्ठ of Ila's conversion to the other sex in the शर- वण forest and performed अश्वमेध by which Ila was [page१-184+ २७] turned into a किम्पुरुष. फलकम्:F8: M. १२. 1-१५.फलकम्:/F Was addressed by the पितृस् in कलाप forest on the effect of offering श्राद्ध at गया. फलकम्:F१०: Vi. III. 1. ३३; १६. १७-18.फलकम्:/F The line of. फलकम्:F११: वा. 1. १४२; ८८. १७५-184; Vi. IV. २२. 1-१३.फलकम्:/F Had १०० branches. फलकम्:F१२: वा. ९९. ४५१.फलकम्:/F

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ikṣvāku : m. (sg. and pl.): Designation of kings born in the line of king Ikṣvāku; the lineage is often referred to as Ikṣvākukula or Ikṣvākuvaṁśa.


A. Description: High-souled (mahātman) 3. 195. 34; very virtuous among kings (nṛpatisattama) 1. 164. 11.


B. Seat of their kingdom: Ayodhyā (ayodhyāyām ikṣvākukulotpannaḥ…parikṣit) 3. 190. 3; (gaccha…ayodhyāṁ nagarīm…//sa… rājā…/ikṣvākukulajaḥ…mitraṁ caiva bhaviṣyati) 3. 63. 19-20.


C. Past history:

(1) Kṛṣṇa told Yudhiṣṭhira that the Kṣatriyas of bygone days claimed their lieneage either from Aila or from Ikṣvāku; hence they were either Ailavaṁśyas or Ikṣvākus; together they formed a hundred and one families (yad idaṁ kṣatrasaṁjñitam… ailasyekṣvākuvaṁśasya prakṛtiṁ paricakṣate/…ailavaṁśyāś tu ye rājaṁs tatheivekṣvākavo nṛpāḥ/tāni caikaśataṁ viddhi kulāni bharatarṣabha//) 2. 13. 2, 4-5;

(2) Gandharva Aṅgāraparṇa told Arjuna that the Ikṣvāku kings, having obtained Vasiṣṭha as their Purohita, obtained the rulership of earth; with Vasiṣṭha as their Purohita they offered many sacrifices (yaṁ prāpya…narādhipāḥ/ikṣvākavo mahīpālā lebhire pṛthivīm imāṁ//purohitavaraṁ prāpya vasiṣṭham ṛṣisattamam/ījire kratubhiś cāpi nṛpās te…//sa hi tān yājayām āsa sarvān nṛpatisattamān) 1. 164. 9-11;

(3) The line of Ikṣvāku was continued by Dṛḍhāśva, Kapilāśva and Candrāśva, the three sons of Kuvalāśva (tebhyaḥ paramparā rājann ikṣvākūṇām mahātmanām) 3. 195. 34.


D. The family is referred to as Ikṣvākuvaṁśa, Ikṣvākukula, Aikṣvāka (-kī fem.), or just Ikṣvāku:

(1) King Yuvanāśva (ikṣvākuvaṁśaprabhavaḥ) 3. 126. 5;

(2) Kalmāṣapāda (ikṣvākuvaṁśajaḥ) 1. 166. 1;

(3) Saudāsa Mitrasaha (ikṣvākuvaṁśajaḥ) 13. 77. 1;

(4) Aja (ikṣvākuvaṁśajaḥ) 3. 258. 6;

(5) Parikṣit (ikṣvākukulotpannaḥ) 3. 190. 3;

(6) Ṛtuparṇa (ikṣvākukulajaḥ) 3. 63. 20;

(7) Sagara (ikṣvākūṇāṁ kule jātaḥ) 3. 104. 6; (aikṣvākam) 12. 129. 122;

(8) A princess (not named), wife of Suhotra (aikṣvākī) 1. 89. 26;

(9) Triśaṅku (ikṣvākuḥ) 13. 3. 9;

(10) Bhagīratha (ikṣvākum) 12. 29. 62;

(11) Haryaśva (ikṣvākum) 5. 113. 18;

(12) Kuvalāśva (ikṣvākuḥ) 3. 192. 4, 7;

(13) Subala (ikṣvākurājñaḥ) 3. 249. 8;

(14) Rāma (ikṣvākunandanam) 3. 273. 8; (ºnandanaḥ) 3. 275. 8; (ikṣvākuḥ) 3. 267. 35;

(15) Lakṣmaṇa (ikṣvākunandanaḥ) 3. 274. 10;

(16) Suvarṇā, wife of Suhotra and mother of Hastin (ikṣvākukanyām) 1. 90. 36.


E. Epic event: Arjuna killed in battle principal Ikṣvāku heroes who happened to come within the range of his arrows (ikṣvākumukhyāṁś ca…jaghānātirathaḥ saṁkhye bāṇagocaram āgatān) 3. 255. 28.


F. Past events:

(1) Rāma told the ocean, who appeared to him in dream, that he was an Ikṣvāku and his (ocean's) kinsman (ikṣvākur asmi te jñātir iti rāmas tam abravīt) 3. 267. 35;

(2) Kalmāṣapāda asked a boon from Vasiṣṭha, viz. that he (V.) might be pleased to beget a son on his (K.'s) wife, so that he might pay back the debt to Ikṣvākus and for the continuation of the line of Ikṣvākus (ikṣvākūṇāṁ tu yenāham anṛṇaḥ syāṁ dvijottama/…ikṣvākukulavṛddhaye) 1. 168. 1112;

(3) King Śala (son of Parikṣit), said that even though Ikṣvākus, Dala and his other subjects obeyed his order, he would not give back Vāmya horses to Vāmadeva (ikṣvākavo yadi brahman dalo vā vidheyā me yadi vānye viśo 'pi/notsrakṣye 'haṁ vāmadevasya vāmyau) 3. 190. 68; (Nī. on Bom. Ed. 3. 192. 58: (vidheyāājñākāriṇaḥ); when Śala was killed, the Ikṣvākus anointed Dala, his younger brother, as king (tato viditvā nṛpatiṁ nipātitam ikṣvākavo vai dalam abhyaṣiñcan) 3. 190. 69; King Dala addressed his kinsmen as Ikṣvākus; he asked them to bring for him another sharp arrow (anointed with poison) with which he would kill Vāmadeva and do a feat dear to them (ikṣvākavo hanta carāmi vaḥ priyaṁ…ānīyatām aparas tigmatejāḥ (sāyakaḥ)) 3. 190. 75; king Dala again addressed his kinsmen as Ikṣvākus and pointed out to them that he was checked (by Vāmadeva) and was unable to release the arrow (ikṣvākavaḥ paśyata māṁ gṛhītaṁ na vai śaknomy eṣa śaraṁ vimoktum) 3. 190. 77; Vāmadeva told Dala's wife that she had saved the royal family and that she should rule her subjects and the large kingdom of Ikṣvākus (tvayā trātaṁ rājakulaṁ śubhekṣaṇe…praśādhīmaṁ svajanaṁ rājaputri ikṣvākurājyaṁ sumahac cāpy anindye//) 3. 190. 80.


_______________________________
*1st word in right half of page p632_mci (+offset) in original book.

previous page p631_mci .......... next page p633_mci

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ikṣvāku : m. (sg. and pl.): Designation of kings born in the line of king Ikṣvāku; the lineage is often referred to as Ikṣvākukula or Ikṣvākuvaṁśa.


A. Description: High-souled (mahātman) 3. 195. 34; very virtuous among kings (nṛpatisattama) 1. 164. 11.


B. Seat of their kingdom: Ayodhyā (ayodhyāyām ikṣvākukulotpannaḥ…parikṣit) 3. 190. 3; (gaccha…ayodhyāṁ nagarīm…//sa… rājā…/ikṣvākukulajaḥ…mitraṁ caiva bhaviṣyati) 3. 63. 19-20.


C. Past history:

(1) Kṛṣṇa told Yudhiṣṭhira that the Kṣatriyas of bygone days claimed their lieneage either from Aila or from Ikṣvāku; hence they were either Ailavaṁśyas or Ikṣvākus; together they formed a hundred and one families (yad idaṁ kṣatrasaṁjñitam… ailasyekṣvākuvaṁśasya prakṛtiṁ paricakṣate/…ailavaṁśyāś tu ye rājaṁs tatheivekṣvākavo nṛpāḥ/tāni caikaśataṁ viddhi kulāni bharatarṣabha//) 2. 13. 2, 4-5;

(2) Gandharva Aṅgāraparṇa told Arjuna that the Ikṣvāku kings, having obtained Vasiṣṭha as their Purohita, obtained the rulership of earth; with Vasiṣṭha as their Purohita they offered many sacrifices (yaṁ prāpya…narādhipāḥ/ikṣvākavo mahīpālā lebhire pṛthivīm imāṁ//purohitavaraṁ prāpya vasiṣṭham ṛṣisattamam/ījire kratubhiś cāpi nṛpās te…//sa hi tān yājayām āsa sarvān nṛpatisattamān) 1. 164. 9-11;

(3) The line of Ikṣvāku was continued by Dṛḍhāśva, Kapilāśva and Candrāśva, the three sons of Kuvalāśva (tebhyaḥ paramparā rājann ikṣvākūṇām mahātmanām) 3. 195. 34.


D. The family is referred to as Ikṣvākuvaṁśa, Ikṣvākukula, Aikṣvāka (-kī fem.), or just Ikṣvāku:

(1) King Yuvanāśva (ikṣvākuvaṁśaprabhavaḥ) 3. 126. 5;

(2) Kalmāṣapāda (ikṣvākuvaṁśajaḥ) 1. 166. 1;

(3) Saudāsa Mitrasaha (ikṣvākuvaṁśajaḥ) 13. 77. 1;

(4) Aja (ikṣvākuvaṁśajaḥ) 3. 258. 6;

(5) Parikṣit (ikṣvākukulotpannaḥ) 3. 190. 3;

(6) Ṛtuparṇa (ikṣvākukulajaḥ) 3. 63. 20;

(7) Sagara (ikṣvākūṇāṁ kule jātaḥ) 3. 104. 6; (aikṣvākam) 12. 129. 122;

(8) A princess (not named), wife of Suhotra (aikṣvākī) 1. 89. 26;

(9) Triśaṅku (ikṣvākuḥ) 13. 3. 9;

(10) Bhagīratha (ikṣvākum) 12. 29. 62;

(11) Haryaśva (ikṣvākum) 5. 113. 18;

(12) Kuvalāśva (ikṣvākuḥ) 3. 192. 4, 7;

(13) Subala (ikṣvākurājñaḥ) 3. 249. 8;

(14) Rāma (ikṣvākunandanam) 3. 273. 8; (ºnandanaḥ) 3. 275. 8; (ikṣvākuḥ) 3. 267. 35;

(15) Lakṣmaṇa (ikṣvākunandanaḥ) 3. 274. 10;

(16) Suvarṇā, wife of Suhotra and mother of Hastin (ikṣvākukanyām) 1. 90. 36.


E. Epic event: Arjuna killed in battle principal Ikṣvāku heroes who happened to come within the range of his arrows (ikṣvākumukhyāṁś ca…jaghānātirathaḥ saṁkhye bāṇagocaram āgatān) 3. 255. 28.


F. Past events:

(1) Rāma told the ocean, who appeared to him in dream, that he was an Ikṣvāku and his (ocean's) kinsman (ikṣvākur asmi te jñātir iti rāmas tam abravīt) 3. 267. 35;

(2) Kalmāṣapāda asked a boon from Vasiṣṭha, viz. that he (V.) might be pleased to beget a son on his (K.'s) wife, so that he might pay back the debt to Ikṣvākus and for the continuation of the line of Ikṣvākus (ikṣvākūṇāṁ tu yenāham anṛṇaḥ syāṁ dvijottama/…ikṣvākukulavṛddhaye) 1. 168. 1112;

(3) King Śala (son of Parikṣit), said that even though Ikṣvākus, Dala and his other subjects obeyed his order, he would not give back Vāmya horses to Vāmadeva (ikṣvākavo yadi brahman dalo vā vidheyā me yadi vānye viśo 'pi/notsrakṣye 'haṁ vāmadevasya vāmyau) 3. 190. 68; (Nī. on Bom. Ed. 3. 192. 58: (vidheyāājñākāriṇaḥ); when Śala was killed, the Ikṣvākus anointed Dala, his younger brother, as king (tato viditvā nṛpatiṁ nipātitam ikṣvākavo vai dalam abhyaṣiñcan) 3. 190. 69; King Dala addressed his kinsmen as Ikṣvākus; he asked them to bring for him another sharp arrow (anointed with poison) with which he would kill Vāmadeva and do a feat dear to them (ikṣvākavo hanta carāmi vaḥ priyaṁ…ānīyatām aparas tigmatejāḥ (sāyakaḥ)) 3. 190. 75; king Dala again addressed his kinsmen as Ikṣvākus and pointed out to them that he was checked (by Vāmadeva) and was unable to release the arrow (ikṣvākavaḥ paśyata māṁ gṛhītaṁ na vai śaknomy eṣa śaraṁ vimoktum) 3. 190. 77; Vāmadeva told Dala's wife that she had saved the royal family and that she should rule her subjects and the large kingdom of Ikṣvākus (tvayā trātaṁ rājakulaṁ śubhekṣaṇe…praśādhīmaṁ svajanaṁ rājaputri ikṣvākurājyaṁ sumahac cāpy anindye//) 3. 190. 80.


_______________________________
*1st word in right half of page p632_mci (+offset) in original book.

previous page p631_mci .......... next page p633_mci

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ikṣvāku.--In the Rigveda this name occurs but once,[१] and in a doubtful context. It is clear, however, that it denotes a prince; later interpretations make Asamāti, whose name is read into the hymn, an Ikṣvāku prince.[२] In the Atharvaveda[३] also the name is found in only one passage, where it is uncertain whether a descendant of Ikṣvāku, or Ikṣvāku himself, is referred to; in either case he seems to be regarded as an ancient hero. In the Pañcaviṃśa Brāhmaṇa[४] mention is made of Tryaruṇa Traidhātva Aikṣvāka, who is identical with the Tryaruṇa Traivṛṣṇa of the Bṛhaddevatā,[५] and with Tryaruṇa Trasadasyu in the Rigveda.[६] The connection of Trasadasyu with the Ikṣvākus is confirmed by the fact that Purukutsa was an Aikṣvāka, according to the Śatapatha Brāhmaṇa.[७] Thus the Ikṣvāku line was originally a line of princes of the Pūrus. Zimmer[८] places them on the upper Indus, but they may well have been somewhat further east.[९] Later Ikṣvāku is connected with Ayodhyā

  1. x. 60, 4.
  2. Cf. Jaiminīya Brāhmaṇa, iii. 167;
    Sāṭyāyanaka in Max Müller, Rigveda, 4, c-cvii, 167;
    Journal of the American Oriental Society, 18, 42;
    Bṛhaddevatā, vii. 85 et seq., with Macdonell's notes.
  3. xiv. 39, 9. Cf. Bloomfield, Hymns of the Atharvaveda, 680;
    Whitney Translation of the Atharvaveda, 961.
  4. xiii. 3, 12.
  5. v. 14 et seq.
  6. v. 27, 3. Cf. Sieg, Die Sagenstoffe des Ṛgveda, 68-75;
    Macdonell, Bṛhaddevatā, 2, 170;
    Oldenberg, Vedic Hymns, 366 et seq.;
    Ludwig, Translation of the Rigveda, 3, 133, 138;
    4, 324.
  7. xiii. 5, 4, 5.
  8. Altindisches Leben, 104, 130.
  9. Cf. Pischel, Vedische Studien, 2, 218;
    Geldner, ibid., 3, 152.
"https://sa.wiktionary.org/w/index.php?title=इक्ष्वाकु&oldid=491705" इत्यस्माद् प्रतिप्राप्तम्