यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इद्¦ अव्य॰ इदि क्विप् वा॰ नलोपः। इत् इत्यस्यार्थे एवकारार्थे इच्छब्दे उ॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इद् [id], ind.

A particle of affirmation, even, just, only; यथा वशन्ति देवास्तथेदसद् Rv.8.28.4. especially in strengthening a statement; अर्थज्ञ इत्सकलं भद्रमश्नुते Nir.

It is often added to words expressing excess or exclusion; विश्व इत् एक इत् &c.

At the beginning of sentences it often adds emphasis to pronouns, prepositions &c. (its place is taken by एव in classical Sanskrit.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इद् ind. Ved. (probably the neut. form of the pronom. base इSee. 3. इ; a particle of affirmation) even , just , only

इद् ind. indeed , assuredly (especially , in strengthening an antithesis , e.g. यथा वशन्ति देवास् तहे-द् असत्, as the gods wish it , thus indeed it will be RV. viii , 28 , 4 ; दिप्सन्त इद् रिपवो ना-ह देभुः, the enemies wishing indeed to hurt were in nowise able to hurt RV. i , 147 , 3 ). इद्is often added to words expressing excess or exclusion( e.g. विश्व इत्, every one indeed ; शश्वद् इत्, constantly indeed ; एक इत्, one only). At the beginning of sentences it often adds emphasis to pronouns , prepositions , particles( e.g. त्वम् इत्, thou indeed ; यदि इत्, if indeed , etc. ) इद्occurs often in the ऋग्- वेदand अथर्व- वेद, seldom in the ब्राह्मणs , and its place is taken in classical Sanskrit by एवand other particles.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Id-, Idā-, Idu- Vatsara. See Saṃvatsara.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=इद्&oldid=472976" इत्यस्माद् प्रतिप्राप्तम्