यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्दालकायन¦ पु॰ उद्दालकस्य गोत्रापत्यं फक्। ऋषिभेदेश्वेतकेतौ। तस्य तत्पुत्रत्वमुद्दालकशब्दे उक्तम्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्दालकायनः [uddālakāyanḥ], A descendant or son of उद्दालक i. e. श्वेतकेतु; गार्य्यायण उद्दालकायनात् Bṛi. Up.4.6.2.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्दालकायन m. a descendant of the teacher उद्दालक.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Uddālakāyana is mentioned as a pupil of Jābālāyana in the second Vaṃśa (list of teachers) contained in the Kāṇva recension of the Bṛhadāraṇyaka Upaniṣad (iv. 6, 2).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=उद्दालकायन&oldid=472991" इत्यस्माद् प्रतिप्राप्तम्