यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलूकम्, क्ली, (वल + “उलूकादयश्च” । ४ । ४१ । इति उणादिसूत्रेण निपातनात् ऊकः सम्प्रसारणञ्च ।) तृणविशेषः । उलुखड इति भाषा । तत्पर्य्यायः । सूच्यग्रः २ स्थूलकः ३ दर्ष्मः ४ जूर्णाख्यः ५ खरच्छदः ६ उलपः ७ उलुपः ८ । इति रत्नमालादयः ॥

उलूकः, पुं, (उचतीति, उच समवाये, उलूकादय- इति साधु, यद्वा वलते, उलूकादित्वात् वलेः सम्प्र- सारणम् ऊकश्च ।) पेचकपक्षी । इत्यमरः ॥ तत्- पर्य्यायः । तामसः २ घूकः ३ दिवान्धः ४ कौ- शिकः ५ कुशिः ६ नक्तञ्चरः ७ निशाटः ८ का- कारिः ९ घोरदर्शनः १० । इति राजनिर्घण्टः ॥ (“त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः” । इति माघे ११ । ६४ । तथा, मनुः ११ । १३१ । “श्वगोधोलूककाकांश्च शूद्रहत्याव्रतञ्चरेत्” ॥) इन्द्रः । (“उलूकाविन्द्रपेचकौ” । इत्युणादिवृत्तिः । ४ । ४१ ।) भारतयोधी । सच शकुनिपुत्त्रः । इति हेमचन्द्रः ॥ (यथा, महाभारते । “आहूयोपह्वरे राजन्नुलूकमिदमब्रवीत् । उलूक गच्छ कैतव्य ! पाण्डवान् सहसोमकान्” ॥ विश्वामित्रपुत्त्रः । यथा, भारते १३ । ४ । ५१ । “उलूकोऽथ मुद्गलश्च तथर्षिः सैन्धवायनः” ।) उलूकदेशवासिनि त्रि । यथा, महाभारते २ । २७ । ११ । “उलूकानुत्तरांश्चैव तांश्च राज्ञः समानयत्” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलूक पुं।

उलूकः

समानार्थक:उलूक,वायसाराति,पेचक,दिवान्ध,कौशिक,घूक,दिवाभीत,निशाटन

2।5।15।1।3

पत्री श्येन उलूकस्तु वायसारातिपेचकौ। दिवान्धः कौशिको घूको दिवाभीतो निशाटनः। व्याघ्राटः स्याद्भरद्वाजः खञ्जरीटस्तु खञ्जनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलूक¦ पु॰ बल--समवाये ऊक संप्रसारणम्।

१ पेचके, जातित्वात्स्त्रियां ङीष् उलूकीसा च ताम्रायाः कन्यायाः श्येन्याःकन्या
“षट् सुतास्तु महासत्वास्ताम्रायाः परिकीर्त्तिताः” इत्युपक्रम्य
“शुकीशुकानजनयदुलूकीं प्रत्युलूककान्” विष्णुपु॰।

२ इन्द्रे, कैतव्ये

३ दुर्य्योधनदूतभेदे

४ तृणभेदे। (उलुखड)
“त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः” माघः
“श्वगोधोलूककाकांश्च शूद्रहत्याव्रतं चरेत्” मनुः
“यदुलूको वदति मो-घमेतत्” ऋ॰

१० ,

१६

५ ,

४ ,
“विविधाश्चैव सम्पीडाः काको-लूकैश्च भक्षणम्” मनुः। अत्र काकोलूकैरित्युक्तेः कालो-लूकमित्यादि विरोधे समाहारैकत्वविधानं प्रायिकमितिगम्यते।
“उलूकान् सुषुवे काकी श्येनी श्येनान् व्यसू-यत” भा॰ आ॰

६३ । उलूकनामा दूतश्च युधिष्ठिरादीनांसमीपे दुर्य्योधनेन प्रेषितः यथा
“आहूयोपह्वरे[Page1370-a+ 38] राजन्नुलूकमिदमब्रवीत्। उलूक! गच्छ कैतव्य! पाण्डवान्सहसोमकान्” इत्यादिना भा॰ उ॰

५०

१ अ॰। उलू-कश्च कैतव्यः कितव्यस्यापत्यम्। तदागमनमधिकृत्यैव उलू-कदूतगमनपर्व उद्योगपर्वान्तर्गतं पर्व्व।

४ देशभेदे।
“उलूक-वासिनं राजन् वृहन्तमुपजग्मिवान्”।
“उलूकानुत्तरांश्चैव तांश्च राज्ञः समानयत्” भा॰ स॰ अ॰। अयञ्च देशः
“प्रययावुत्तरां तत्माद्दिशं धनदपालिताम्” इत्युपक्रम्यतस्य कीर्त्तनात् धनञ्जयस्य उत्तरदिग्विजय एव तस्यउलूकदेशस्य वर्ण्णनाच्च उत्तरदेशवर्त्तीति गम्यते।

५ तद्देशनृपे च
“उत्तरं पर्वतोद्देशं ये ते दुर्गसहा नृपाः। आरोहन्तु विमर्द्दन्तो वज्रप्रतिमगौरवाः। उलूकःकैतवेयश्च” हरिवं॰

९९ ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलूक¦ m. (-कः)
1. An owl.
2. A name of INDRA.
3. One of the heroes of the Mahabharata. n. (-कं) A kind of reed, (Saccharum cylindri- cum.) E. बल् to be strong, ऊक aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलूकः [ulūkḥ], 1 An owl; नोलूकोप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम् Bh.2.93; त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः Śi.11.64. cf. also कथमुलूकशब्द उलूकवचनः । रल्योः समान- वृत्तित्वात् । ŚB. on MS.9.4.22.

N. of Indra.

N. of a Muni (perhaps identical with कणाद, whose वैशेषिक- दर्शन is called आलूक्य-दर्शन).

(pl.) N. of a country and its king who was an ally of the Kurus.

कम् N. of the reed Saccharum Cylindricum; see उलप.

Fat; वनिष्टुसन्निधानादुरूकेण वपाभिधानम् । (v. l.) MS.9.4.22. -जित् A crow. -यातुः A demon in the shape of an owl; उलूकयातुं शुशुलूकयातुम् Rv.7.14.22.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलूक m. ( वल्Un2. iv , 41 ), an owl RV. x , 165 , 4 AV. vi , 29 , 1 VS. TS. MBh. Mn. etc.

उलूक m. N. of इन्द्रVa1m.

उलूक m. of a मुनि(in the Va1yuP. enumerated together with कणाद, but perhaps identical with him , as the वैशेषिकsystem is called औलूक्य-दर्शनin the Sarvad. )

उलूक m. of a नागSuparn2.

उलूक m. of a king of the उलूकs

उलूक m. pl. N. of a people MBh. Hariv.

उलूक n. a kind of grass(= उलप) L. ( cf. Lat. ulula ; Gk. ? ; Old High Germ. u1la ; Angl.Sax. u1le ; Mod. Germ. Eule ; Eng. owl ; Fr. hulotte.)

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the son of Bala, and a righteous person; Father of वज्रनाभ. Br. III. ६३. २०५.
(II)--a son of हिरण्याक्ष. M. 6. १४.
(III)--a son of सहिष्णु of the २६थ् द्वपर। वा. २३. २१३.
(IV)--a son of सोमशर्म; an अवतार् of the Lord. वा. २३. २१६.
(V)--a विद्याधर chief in the वेणुमन्त hill. वा. ३९. ३८.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ulūka : m.: A mythical bird ?

Garuḍa tore him apart with nails and beak while on his expedition to fetch amṛta 1. 28. 19, 20. [Name of a Yakṣa according to Nīlakaṇṭha].


_______________________________
*4th word in left half of page p6_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ulūka : m.: A mythical bird ?

Garuḍa tore him apart with nails and beak while on his expedition to fetch amṛta 1. 28. 19, 20. [Name of a Yakṣa according to Nīlakaṇṭha].


_______________________________
*4th word in left half of page p6_mci (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ulūka is the ordinary word for ‘owl’ from the Rigveda[१] onwards. The bird was noted for its cry,[२] and was deemed the harbinger of ill-fortune (nairṛta).[३] Owls were offered at the horse sacrifice to the forest trees,[४] no doubt because they roosted there.

  1. x. 165, 4.
  2. Rv. loc. cit.
  3. Av. vi. 19, 2: Taittirīya Saṃhitā, v. 5, 18, 1;
    Vājasaneyi Saṃhitā, xxiv. 38.
  4. Vājasaneyi Samhitā, xxiv. 23;
    Maitrāyaṇī Saṃhitā, iii. 14. 4.
"https://sa.wiktionary.org/w/index.php?title=उलूक&oldid=493520" इत्यस्माद् प्रतिप्राप्तम्