यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाष्टका¦ स्त्री एका अष्टका।

१ माघकृष्णाष्टम्याम्

२ तत्क-र्त्तव्ये श्राद्धे च। अष्टकानां तासु कर्त्तव्यश्राद्धानां चत्रित्वेऽपि आ॰ श्रौ॰ सू॰
“हेमन्तशिशिरयोश्चतुर्णामपर-पक्षाणामष्टमीष्वष्टका एकस्यां वेति” एकस्या अपिकर्त्तव्यतया विधानात्तथा। सा च मध्यत्वेन माघकृष्णा-ष्टमी ग्राह्या। अत एव
“गवामयनायैकाष्टकायां दीक्षा” कात्था॰

१३ ,

१ ,

२ , सू॰ व्या॰
“एकाष्टाका नाम माघस्य[Page1520-b+ 38] कृष्णाष्टमी प्रसिद्धेः” कर्केणोक्तम्।

३ तदभिमानिदेव्यांशच्याम्
“एकाष्टका तपसा तप्यमाना जजान गर्भं महि-मानमिन्द्रम्। तेन देवा असहन्त शत्रुन् हन्तासुरा-णामभवच्छचीभिः” सा॰ ब्रा॰

२ प्र॰

३ क॰। शचीभिरित्यत्रशचीपतिरिति” अथ॰

६ ,

१० ,

१२ , पाठः।
“एकाष्टके! सुप्र-जसः सुवीरा वयं स्याम पतयो रयीणाम्” अथ॰

३ ,

१० ,

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाष्टका [ēkāṣṭakā], f. The eighth day of माघ; तस्मान्माध्यष्टमी एकाष्टका इति ŚB. on MS.6.5.37.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाष्टका/ एका f. the eighth day after full moon ( esp. of the month माघ; personified as शचीT. ) AV. iii , 10 , 5 ; 8 ; 12 TS. Ta1n2d2yaBr. etc.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ekāṣṭakā.--That Aṣṭakā is the eighth day after the full moon appears clearly from the Atharvaveda.[१] Ekāṣṭakā, or ‘sole Aṣṭakā,’ must denote not merely any Aṣṭakā, but some particular one. Sāyaṇa, in his commentary on the Atharvaveda,[२] in which a whole hymn celebrates the Ekāṣṭakā, fixes the date meant by the term as the eighth day in the dark half of the month of Māgha (January--February). The Ekāṣṭakā, is declared in the Taittirīya Saṃhitā[३] to be the time for the consecration (dīkṣā) of those who are going to perform a year long sacrifice. See also Māsa.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाष्टका स्त्री.
माघी पूर्णिमा के बाद आठवां दिन, आप.श्रौ.सू. 16.1.1; तुल.श.ब्रा. 6.2.2.23; (माघ महीने के कृष्णपक्ष का) आठवां दिन, का.श्रौ.सू. 13.1.2 (गवामयन दीक्षा); (वर्ष की अन्तिम) पूर्णमासी के बाद प्रथम आठवां दिन, मा.श्रौ.सू. 5.2.1०.38, ला.श्रौ.सू. 1०.1.7; द्रष्टव्य - श्रौ.को. (अं.) I.ii.886।

  1. xv. 16, 2. Cf. Satapatha Brāhmaṇa, vi. 2, 2, 23;
    4, 2, 10.
  2. iii. 10.
  3. vii. 4, 8 1. Cf. iii. 3, 8, 4;
    iv. 3, 11, 1;
    v. 7, 2, 2;
    Pañcaviṃśa Brāl maṇa, v. 9, 4.

    Cf. Zimmer, Altindisches Leben, 305;
    Weber, Naxatra, 2, 341, 342.
"https://sa.wiktionary.org/w/index.php?title=एकाष्टका&oldid=477766" इत्यस्माद् प्रतिप्राप्तम्