यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपावि¦ पुंस्त्री उपावस्यापत्यम् इञ्। उपावर्षेरपत्ये[Page1579-a+ 38]
“तत्र औपाविनैव जानश्रुतायनेन प्रत्यवरूढम्” शत॰ब्रा॰

५ ,

१ ,

१ ,

५ । स्त्रियां ङीप्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपावि m. a descendant of उपाव, N. of जानश्रुतेयS3Br. v.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aupāvi (‘descendant of Upāva’) Jāna-śruteya (‘descendant of Janaśruti’), appears in the Śatapatha Brāhmaṇa[१] and the Maitrāyaṇī Saṃhitā[२] as a sacrificer who used to offer the Vājapeya sacrifice and ascend to the other world.

  1. v. 1, 1, 5. 7.
  2. i. 4, 5. Cf. Weber, Indische Studien, 1, 222, 223.
"https://sa.wiktionary.org/w/index.php?title=औपावि&oldid=473058" इत्यस्माद् प्रतिप्राप्तम्