यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औशिज¦ पु॰ उशिगेव प्रज्ञा॰ अण्।

१ इच्छायुक्ते।
“औशि-जाय बणिजे दीर्घश्रवसे” ऋ॰

१ ,

११

१ ,

११ ।

२ प्रवरर्षिभेदे
“काक्षीवतामाङ्गिरसौचय्यगौतमौशिजकाक्षीवतेति” आश्व॰श्रौ॰

१२ ,

११ ,

३ ।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औशिज [auśija], a. (-जी f.) [उशिज्-अण्] Desirous, zealous, wishing; कक्षीवन्तं य औशिजः Mbh. VI.1.37.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औशिज mfn. (fr. उशिज्) , desirous , zealous , wishing RV.

औशिज mfn. N. of कक्षीवत्and other ऋषिs RV. TS. A1s3vS3r. etc.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AUŚIJA I : A King of ancient India. He equalled Indra. (Śloka 226, Chapter 1, Ādi Parva, M.B.).


_______________________________
*2nd word in right half of page 77 (+offset) in original book.

AUŚIJA II : An ancient sage. There is a reference to this sage who is the son of Aṅgiras in Ṛgveda. This ṛṣi was a brilliant member of the royal council of Dharma- putra. (Chapter 208, Śānti Parva, M.B.).


_______________________________
*3rd word in right half of page 77 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Auśija, ‘descendant of Uśij,’ is a patronymic clearly applied to Kakṣīvant in the Rigveda.[१] It is also applied to Ṛjiśvan,[२] but Ludwig[३] thinks that the correct reading of the passage in question is auśijasyarjiśvā, ‘Ṛjiśvan, son of Auśija.’ In one verse[४] Auśija and Kakṣīvant are both mentioned, but in such a way that two different persons must apparently be meant. In other passages where the patronymic occurs alone, it is doubtful who is meant, or whether a proper name at all is intended.[५] Kakṣīvant Auśija appears also in the Pañcaviṃśa Brāhmaṇa[६] and elsewhere.

  1. i. 18, 1.
  2. x. 99, 11.
  3. Translation of the Rigveda, 3, 143, 149.
  4. Rv. i. 112, 11.
  5. Rv. i. 119, 9;
    122, 4;
    iv. 21, 6, 7;
    v. 41, 5;
    vi. 4, 6. Cf. St. Petersburg Dictionary, s.v.
  6. xiv. 11, 16. See Hopkins, Transactions of the Connecticut Academy of Arts and Sciences, xv. 56, n., and Kakṣīvant, n. 15.
"https://sa.wiktionary.org/w/index.php?title=औशिज&oldid=473063" इत्यस्माद् प्रतिप्राप्तम्