यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजिश्वन्¦ पु॰ राजभेदे
“अपमृष्यमृजिश्वने दात्रं दाशुषे” ऋ॰

६ ,

२० ,

७ । ऋजिश्वने एतन्नामकाय राज्ञे” भा॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजिश्वन् [ṛjiśvan], m. N. of a king protected by Indra; Rv. 5.29.11

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजिश्वन् m. N. of a king (protected by इन्द्र) RV.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ṛjiśvan is mentioned several times in the Rigveda,[१] but always in a vague manner, as if very ancient. He assists Indra in fights against demoniac figures like Pipru and the dusky brood (kṛṣṇa-garbhāḥ). According to Ludwig,[२] he was called Auśija's son,[३] but this is doubtful. He is twice[४] clearly called Vaidathina, or descendant of Vidathin.

  1. i. 51, 5;
    53, 8;
    101, 1;
    vi. 20, 7;
    viii. 49, 10;
    x. 99, 11;
    138, 3.
  2. Translation of the Rigveda, 3, 143, 149.
  3. Rv. x. 99, 11. Cf. Auśija.
  4. Rv. iv. 16, 13;
    v. 29, 11. Cf. Macdonell, Vedic Mythology, p. 161 (C).
"https://sa.wiktionary.org/w/index.php?title=ऋजिश्वन्&oldid=473024" इत्यस्माद् प्रतिप्राप्तम्