यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णम्, क्ली, (“कृषेर्व्वर्णे” । उणां ३ । ४ । इति नक् ततो णत्वम् ।) मरिचम् । इत्यमरः । २ । ९ । ३६ ॥ (अस्य पर्य्याया यथा, -- “मरिचं वेल्लजं कृष्णमूषणं धर्म्मपत्तनम्” । इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ गुणाश्चास्य मरिचशब्दे ज्ञातव्याः ॥) लोहम् । इति जटाधरः ॥ नीलाञ्जनम् । इति राजनिर्घण्टः ॥ कालागुरु । इति रत्नमाला ॥

कृष्णः, पुं, (कर्षत्यरीन् महाप्रभावशक्त्या । यद्वा, कर्षति आत्मसात् करोति आनन्दत्वेन परिण- मयतीति मनो भक्तानां इति यावत् “कृषे र्व्वर्णे” । उणां । ३ । ४ । इति बाहुलकात् वर्णं विनापि । नक् णत्वञ्च । यद्वा, कर्षति सर्व्वान् स्वकुक्षौ प्रलयकाले । “कर्षणात् कृष्णो रमणात् रामो व्यापनात् विष्णुः” । इति श्रुते स्तथात्वम् ॥ अपरा व्युत्पत्तिर्यथा, -- “कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः । तयोरैक्यात् परं ब्रह्म कृष्ण इत्यभिधीयते” ॥ इति श्रीधरस्वामी ॥ तथा च, महाभारते । ५ यानसन्धिपर्व्वणि ७० । ५ । “कृषिर्भूवाचकः शब्दो णश्चनिर्वृतिवाचकः । कृष्णस्तद्भावयोगाच्च कृष्णो भवति सात्त्वतः” ॥) भगवदवतारविशेषः । स च भूभारहरणार्थं द्वाप- रयुगशेषे भाद्रकृष्णाष्टम्यां रोहिणीनक्षत्रे निशीथे देवकीगर्भे आविर्भूतः । तस्य जन्मसमयो यथा, “उच्चस्थाः शशिभौमचान्द्रिशनयो लग्नं वृषो लाभगो जीवः सिंहतुलालिषु क्रमवशात् पूषो- शनोराहवः । नैशीथः समयोऽष्टमी बुधदिनं ब्रह्मर्क्षमत्रक्षणे श्रीकृष्णाभिधमम्बुजेक्षणमभू- दाविः परं ब्रह्म तत्” ॥ इति खमाणिक्यनाम- ज्योतिर्ग्नन्थः ॥ (यदि च भगवतो विष्णोः कृष्णाव- तारकालः क्वचित् द्वापरयुगशेषे इत्ययं पाठो लक्ष्यते तथापि कलावेव कृष्णावतार इत्येव भूरि- सम्मतमिति बोध्यम् । तत्र भूरि भूरिप्रमाणानि च सन्ति तेषां कानिचिदत्रोद्धृतानि । तद्यथा, ब्रह्मपुराणे, -- “अथ भाद्रपदे मासि कृष्णाष्टम्यां कलौ युगे । अष्टाविंशतिमे जातः कृष्णोऽसौ देवकीसुतः” ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्ण पुं।

विष्णुः

समानार्थक:विष्णु,नारायण,कृष्ण,वैकुण्ठ,विष्टरश्रवस्,दामोदर,हृषीकेश,केशव,माधव,स्वभू,दैत्यारि,पुण्डरीकाक्ष,गोविन्द,गरुडध्वज,पीताम्बर,अच्युत,शार्ङ्गिन्,विष्वक्सेन,जनार्दन,उपेन्द्र,इन्द्रावरज,चक्रपाणि,चतुर्भुज,पद्मनाभ,मधुरिपु,वासुदेव,त्रिविक्रम,देवकीनन्दन,शौरि,श्रीपति,पुरुषोत्तम,वनमालिन्,बलिध्वंसिन्,कंसाराति,अधोक्षज,विश्वम्भर,कैटभजित्,विधु,श्रीवत्सलाञ्छन,पुराणपुरुष,यज्ञपुरुष,नरकान्तक,जलशायिन्,विश्वरूप,मुकुन्द,मुरमर्दन,लक्ष्मीपति,मुरारि,अज,अजित,अव्यक्त,वृषाकपि,बभ्रु,हरि,वेधस्

1।1।18।1।3

विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः। दामोदरो हृषीकेशः केशवो माधवः स्वभूः॥

पत्नी : लक्ष्मी

जनक : वसुदेवः

सम्बन्धि2 : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

वैशिष्ट्यवत् : विष्णुलाञ्छनम्

जन्य : कामदेवः

सेवक : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

कृष्ण पुं।

अपरपक्षः

समानार्थक:कृष्ण

1।4।12।2।2

ते तु त्रिंशदहोरात्रः पक्षस्ते दशपञ्च च। पक्षौ पूर्वापरौ शुक्लकृष्णौ मासस्तु तावुभौ॥

पदार्थ-विभागः : , द्रव्यम्, कालः

कृष्ण पुं।

कृष्णवर्णः

समानार्थक:कृष्ण,नील,असित,श्याम,काल,श्यामल,मेचक,शिति,राम,बहुल

1।5।14।1।1

कृष्णे नीलासितश्यामकालश्यामलमेचकः। पीतो गौरो हरिद्राभः पलाशो हरितो हरित्.।

पदार्थ-विभागः : , गुणः, रूपम्

कृष्ण नपुं।

मरीचम्

समानार्थक:वेल्लज,मरीच,कोलक,कृष्ण,औषण,धर्मपत्तन

2।9।36।1।3

मरीचं कोलकं कृष्णमूषणं धर्मपत्तनम्. जीरको जरणोऽजाजि कणा कृष्णे तु जीरके॥

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्ण¦ पु॰ कृष--नक्। भगवतोऽवतारभेदे वासुदेवे

१ देवकी-नन्दने।
“कृषिर्भूवाचकः शब्दः णश्च निर्वृतिवाचकः। तयोरैक्यं परं ब्रह्म कृष्णैत्यभिधीयते” इत्युक्ते

२ परब्र-ह्मणि,

३ वेदव्यासे,

४ अर्ज्जुने मध्यमपाण्डवे च। कृष्ण-वर्णत्वात्

५ कोकिले, विश्वः

६ काके, मेदि॰ करमर्द्दके(करमचा)

७ वृक्षे, शब्दर॰

८ नीले, वर्णे

९ तद्वति त्रि॰अमरः

१० कालागुरुणि राजनि॰।

११ अशुभकर्म्मणि चन॰। कृष्णकर्म्मा अमरः

१२ द्रौपद्यां,

१३ नीलीवृक्षे,

१४ पि-प्पल्यां,

१५ द्राक्षायां, स्त्री मेदि॰

१६ नीलपुनर्नवायाम्,

१७ कृष्णजीरके,

१८ गाम्मार्य्या

१९ कटुकायाम्,

२० सावि-राभेदे

२१ राजसर्षपे, राजनि॰

२२ पर्पट्यां, भावप्र॰।

२३ काकोल्यां,

२४ सोमराज्याञ्च स्त्री टाप् जटा॰ कृष्णवर्ण-त्वाच्च तासां तथात्वम्

२५ धनमेदे न॰ कृष्णधनशब्दी विवृतिः।

२६ नीलाञ्जने,

२७ लौहे,

२८ मरिचे च पु॰ जटाधरः। तत्र भगवदवतारविशेषः
“अथ भाद्रपदे मासि कृष्णा-ष्टम्यां कलौ युगे। अष्टाविंशतिमे जातः कृष्णोऽसौ देव-[Page2211-a+ 38] कीसुतः” ब्रह्मपु॰। वसुदेवदेवक्यौ च कश्यपादिती। तौच वरुणस्य गोहरणात् ब्रह्मणः शापेन गोपालत्वमापतुः। यथाह हरिवं॰

५६ अ॰
“इत्यम्बुपतिना प्रोक्तो वरुणेनाहमच्युत!। गवां का-रणतत्त्वज्ञः कश्यपे शापमुत्सृजम्। येनांशेन हृता गावःकश्यपेन महात्मना। स तेनांशेन जगतीं गत्वा गोपत्व-मेष्यति। या च सा सुरभिर्नाम अदितिश्च सुरारणी। उभे ते तस्य वै भार्य्ये सह तेनैव यास्यतः। ताभ्यांसह स गोपत्वे कश्यपो भुवि रंस्यते। तदस्य कश्यपस्यां-शस्तेजसा कश्यपोपमः वसुदेव इति ख्यातो गोषु ति-ष्ठति भूतले। गिरिर्गोवर्द्धनो नाम मथुरायास्त्वदूरतः। तत्रासौ गोष्वभिरतः कंसस्य करदायकः। तस्यभार्य्या-द्वयञ्चैव अदितिः सुरभिस्तथा। देवकी रोहिणी चैववसुदेवस्य धीमतः। तत्रावतर लोकानां भवाय मधुसू-दन!। जयाशीर्वचनैस्त्वेते वर्द्धयन्ति दिवौकसः। आत्मानमात्मना हि त्वमवतार्य्य महीतले। देवकीं रो-हिणीञ्चैव गर्भाभ्यां परितोषय। तत्रत्वं शिशुरेवादौगोपालकृतलक्षणः। वर्द्धयस्व महाबाहो! पुरा त्रैविक्रमेयथा॥ छादयित्वात्मनात्मानं मायया गोपरूपया। गोपकन्यासहस्राणि रमयंश्चर मेदिनीम्। गाश्च ते र-क्षिता विष्णो! वनानि परिधावतः। वनमालापरिक्षिप्तंधन्या द्रक्ष्यन्ति ते वपुः। विष्णो! पद्मपलाशाक्ष! गोपाल-वसतिङ्गते। बाले त्वयि महाबाहो। लोको बालत्व-मेष्यति। त्वद्भक्ताः पुण्डरीकाक्ष! तव चित्तवशानुगाः। गोषु गोपा भविष्यन्ति सहायाः सततन्तव। वने चार-यतो गास्तु गोष्ठेषु परिधावतः। मज्जतो यमुनायान्तुरतिमाप्स्यन्ति ते भृशम्। जीवितं वसुदेवस्य भविष्यतिसुजीवितम्। यस्त्वया तात इत्युक्तः स पुत्र इति वक्ष्य-ति। अथ वा कस्यं पुत्रत्वं गच्छेथाः कश्यपादृते। का वा धारयितुं शक्ता विष्णो! त्वामदितिं विना। यो-गेनात्मसमुत्थेन गच्छत्व विजयाय वै” इति विष्णुं प्रतिब्रह्मोक्तिः। ताभ्यां तस्योत्पत्तिकथा च तत्र

६० अ॰ यथा
“यदर्थं सप्त ते गर्भाः कंसेन विनिपातिताः। तन्तु गर्भंप्रयत्नेन ररक्षुस्तस्य रक्षिणः। स तत्र गर्भवसतौ वस-त्यात्मेच्छया हरिः। समधत्त यशोदाऽपि गर्भं तदह-रेव तु। विष्णोः शरीरजां निद्रां विष्णोर्निर्द्देशकारि-णीम् गर्भकाले त्वसंपूर्ण्णे अष्टमे मासि ते स्त्रियौ। देवकी च यशोदा च सुषुवाते समं तदा। यामेव र-[Page2211-b+ 38] जनीं विष्णुर्ज्जज्ञे वृष्णिकुलं प्रभुः। तामेव रजनीं कन्यायशोदातो व्यजायत। नन्दगोपस्य भार्य्यैका वसुदेवस्यचापरा। तुल्यकालं हि गर्भिण्यौ यशोदा देवकीतथा। देवक्यजनयद्विष्णुं यशोदा तान्तु कन्यकाम्। मुहूर्त्तेऽभिजिते प्राप्ते सार्द्धरात्रे विभूषिते। सागराःसमकम्पन्त चेलुश्च धरणीधराः। जज्वलुश्चाग्नयः शान्ताजायमाने जनार्द्दने। शिवाः संप्रववुर्व्वाताः प्रशान्तम-भवद्रजः। ज्योतींषि व्यत्यकाशन्त जायमाने जनार्द्दने। अभिजिन्नाम नक्षत्रं जयन्ती नाम शर्व्वरी। मुहूर्त्तोविजयो नाम यत्र जातो जनार्द्दनः। अव्यक्तः शाश्वतःकृष्णो हरिर्नारायणः प्रभुः। जायते भगवांस्तत्र नय-नैर्मोहयन् जगत्”। ततोऽनतिदूरे
“वसुदेवस्तु तं रात्रौ जातं पुत्त्रमधोक्षजम्। श्रीवत्स-लक्षणं दृष्ट्वा युतं दिव्यैश्च लक्षणैः। उवाच वसुदेवस्तंरूपं संहर वै प्रभो!। भीतोऽहं देव! कंसस्य तस्मादेवंवदाम्यहम्। मम पुत्त्रा हतास्तेन तव ज्येष्ठाऽम्बुजे-क्षण!। वैशम्पायन उपाच। वसुदेववचः श्रुत्वा रूपंसंहरदच्युतः। अनुज्ञाप्य पितृत्वेन नन्दगोपगृहं नय। वसुदेवस्तु संगृह्य दारकं क्षिप्रमेव च। यशोदाया गृहंरात्रौ विवेश सुतवत्सलः। यशोदायास्त्वविज्ञातस्तत्र नि-क्षिप्य दारकम्। गृहीत्वा दारिकां ताञ्च देवकीशयनेन्यसत्। परिवर्त्ते कृते ताभ्यां गर्भाभ्यां भयविक्लवः। वसुदेवः कृतार्थो वै निर्जगाम निवेशनात्”। यथा रूपेण तस्याविर्भावस्तथा रूपं भाग॰

१०

३ अ॰ वण्णितम्(
“देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः। आवि-रासीद्यथा प्राच्यां दिशीन्दुरिव पुष्कलः। तमद्भुतं बाल-कमम्बुजेक्षणं चतुर्भुजं शङ्खगदाद्युदायुधम्। श्रीवत्सल-क्ष्मंगलशोभिकौस्तुभं पीताम्बरं सान्द्रपयोदसौभगम्। महार्घवैदूर्य्यकिरीटकुण्डलत्विषा परिष्वक्तसहस्रकुन्तलम्। उहृआमकाञ्च्यङ्गदकङ्कणादिभिर्विरोचमानं वसुदेव ऐक्षत। सविस्मयीत्फुल्लविलोचनो हरिं सुतं विलोक्यानकदु-न्दुभिस्तदा। कृष्णावतारोत्सवसम्भ्रमोऽस्पृशन्मुदाद्विजेभ्योऽयुतमाप्लुतोगवाम्”। इत्याविर्भार्व वर्ण्णयित्वा(
“जन्म ते मय्यसौ पापोमा विद्यान्मधुसूदन!। स-मुद्विजे भवद्धेतोः कंसादहमधीरधीः। उपसंहर विश्वात्मन्नदोरूपमलौकिकम्। शङ्खचक्रगदापद्मश्रिया जुष्टंचतुर्भुजम्। विश्वं यदेतत् स्वतनौ निशान्ते यथावका-शं पुरुषः परो भवान्। विभर्त्ति, सोऽयं मम गर्भजोऽभू[Page2212-a+ 38] दहो नृलोकस्य विडम्बनं तत्”। इत्थं देवक्याः प्रार्थनेतां सान्त्वयित्वा तस्य प्राकृतरूपधारणं तत्रैवोक्तंयथा
“इत्युक्त्वा तां हरिस्तूष्ण्णीं भगवानात्ममायया। पित्रोः संपश्यतोरेव बभूव प्राकृतः शिशुः।
“एवञ्च चतु-र्भुजरूपेणोत्पत्तावपि प्राकृतरूपत्वोक्त्या तस्मादनन्तरंद्विभुजत्वमिति वैष्णवा मन्यन्ते। गीतायान्तु
“तेनैवरूपेण चतुर्भुजेन सहस्रबाहो! भव विश्वमूर्त्ते!” इतिभारतयुद्धकाले तस्य चतुर्भुजत्वकीर्त्तनात् चतुर्भुजत्वमेवासीत् शङ्खचक्राद्यायुधशून्यत्वेन प्राकृतत्वमितितु युक्तमुत्पश्यामः। तस्येदानीं जन्मसमयोनिरूप्यतेप्रागुक्तब्रह्मपु॰ कलौ जातत्वाभिधानात् कलियुगएवास्यप्रादुर्भावः। यदि च एकैकमन्वन्तरे बहवः कलयःसम्भवन्ति तथापि वर्त्तमानवैवस्वतमन्वन्तरे अष्टाविंशतिमेमहायुगे यः कलिस्तत्रैवाभिर्मूतः। तत्रापि ज्योतिर्निबन्धे
“उच्चस्थाः शशिभौमचान्द्रिशनयो लग्नं वृषोलाभगोजीवः सिंहतुलालिषु क्रमवशात् पूषोशनोराहवः। नैशीथः समयाऽष्टमी बुधदिनं बाह्मर्क्षमत्र क्षणे श्रीकृ-ष्णाभिधमम्बुजेक्षणमभूदाविः परं ब्रह्म तत्” ग्रहाणांविशेषराश्यवस्थानकाले तस्याविर्भावोक्तेः तादृशसमय-स्य च कलेः

६४

७ वर्षेषु गतषु सम्भवः कलौ ततःपूर्व्वं तादृशसमयासम्भवात्। राजतरंङ्गिण्यां च
“शतेषुषट्सु सार्द्धेषु त्र्यधिकेषु च भूतले। कलेर्गतेषु वर्षाणामभयन् कुरुपाण्डवाः” इत्यनेन कलेः

६५

३ वर्षेषु गतेषुतत्समकालीनयोः कुरुपाण्डवयोरुत्पत्तिरुक्ता अतस्त-स्यापि तत्कालोत्पत्तिकत्वम्। तदवतारचरितं च हरिवं॰

४२ अ॰ वर्णितं यथा(
“अपरः केशवस्यायं प्रादुर्भावो महात्मनः। विख्या-तो माथुरे कल्पे सर्व्वलोकहिताय वै। यत्र शाल्वञ्चमैन्दञ्च कंसं द्विविदमेव च। अरिष्टं वृषभं केशिं पूतनांदैत्यदारिकाम्। नागं कुबलयापीडं चानूरं मुष्टिकंतथा। दैत्यान्मानुषदेहस्थान् सूदयामाम वीर्य्यवान्। छिन्नं बाहुसहस्रञ्च वाणस्याद्भुतकर्म्मणः। नरकश्च ह-तः सङ्ख्ये यवनश्च सहाबलः। हृतानि च महीपानांसर्वरत्नानि तेजसा। दुराच्चाराश्च निहताः पार्थिवाये महीतले”। तस्य च कृष्णनामता गर्गेण तथा नामकरणात् यथाहभाग॰

१० ।

८ ।


“आसन् वण्णास्त्रयोह्यस्य ग्रह्णतोऽनुयुगंतनूः। शुक्लोरक्तस्तथाऽपीत इदानीं कृष्णतां गतः” इति[Page2212-b+ 38] अपीतः श्याम इत्यर्थः भाग॰

११ अ॰ युगावतारे द्वापरेश्याममूर्त्तित्वोक्तेः यथा
“कृते शुक्लश्चतुर्बाहुर्जटिलोबल्कलाम्बरः। कृष्णाजिनोपवीताक्षान् बिभ्रद्दण्डक-मण्डलू। त्रेतायां रक्तवर्णोऽसौ चतुर्बाहुस्त्रिमेखलः। हिरण्यकेशस्त्रय्यात्मा स्रुक्स्रुवाद्यु पलक्षणः। द्वापरेभगवान् श्यामः पीतवासा निजायुधः। श्रीवत्सादि-भिरङ्कैश्च लक्षणैरुपलक्षितः। नानातन्त्रविधानेन कला-वपि यथा शृणु। कृष्णवर्णं त्विषाऽकृष्णं साङ्गोपाङ्गा-स्त्रपार्षदः। यज्ञै संकीर्त्तनप्रायैर्यजन्तीह सुमेधसः”। अस्य तन्नामनिर्बचनं च भा॰ उ॰

६९ अ॰
“कृषिर्भूवाचकः शब्दोणश्च निर्वृतिवाचकः। विष्णु-स्तद्भावयोगाच्च कृष्णोभवति सात्वतः” कल्पभेदेऽपि वैवस्वतमनोरष्टाविंशतिमे युगे युगे तस्याभिभांवः अतएव छा॰ उ॰ कल्पभेदादिप्रायेणैव
“तद्धैतत् घोरआङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्वोवाच” इत्युक्तम्। वस्तुतस्तस्य भगवदवतारात् भिन्नत्वमेव तस्य घोरा-ङ्गिरसशिष्यत्वोक्तेः। परमेश्वरस्य तथात्वासम्भवात्। अतस्तन्नाम्नि

२९ अपरस्निन्नेव कृष्णशब्दस्य वृत्तिः।
“कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्त्तते। मस्मीभवन्तिराजेन्द्र! महापातककोटयः” पुरा॰। अर्ज्जुनस्य तन्नाम-निर्वचनं भा॰ वि॰

४४ अ॰।
“कृष्ण इत्येव दशमं नामचक्रे पिता मम। कृष्णावदातस्य सतः प्रियत्वात् बालक-स्य” च। व्यासस्य कार्ष्ण्यात्तथात्वम्
“योव्यस्य वेदांश्च-तुरस्तपसा भगवानृषिः। लोके व्यासत्वमापदे कार्ष्ण्यात्कृष्णत्वमेव च” भा॰ आ॰

१०

५ अ॰। कृष्णस्येदम् अण्कार्ष्ण तत्सम्बन्धिनि त्रि॰
“कार्ष्णं वेदमिमं विद्वान्श्रावयित्वार्थमश्नुते” भा॰ आ॰

१ अ॰ उक्ते। अपत्ये तु इञ्। कार्ष्णि तदपत्ये पुंस्त्री। चन्द्रह्रासकरप्रथमादिपञ्चद-शकलाक्रियारूपे प्रतिपदादिदर्शान्तात्मकपञ्चदशतिथ्यात्मके

३० कालभेदे अर्द्धमासे
“चन्द्रवृद्धिकरः शुक्लः कृष्णश्चन्द्रक्षया-त्मकः” ति॰ त॰ षट्त्रि॰। इन्दुकलाक्षयप्रकारः इन्दुशब्दे

६१

१ पृ॰ उक्तः। तदुपलक्षिते

३१ पितृयाने
“शुक्लकृष्णेगती ह्येते जगतां शाश्वते मते। एकया यात्यना-वृत्तिमन्यया वर्त्तते पुनः” गीता। पितृयाने च यथाकृष्णपक्षसंबन्धस्तथा आतिवाहिकशब्दे

६५

१ पृ॰ दर्शि-तम्।
“धूमोरात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्” गीता। कृष्णपक्षाभिमानिनि पितृयानस्थे कर्म्मिणामति-वाहके ईश्वरनियोजिते

३२ देवभेदे आतिवाहिकशब्द[Page2213-a+ 38] विवृतिः।

३३ द्यूताद्युपार्जिते धने न॰ कृष्णधनशब्देअर्थशब्दे च विवृतिः। कृष्णस्य भावः ष्यञ्। कार्ष्ण्यतद्भावे न॰
“कार्ष्ण्यात् कृष्णत्वमेव च” भा॰ आ॰

१०

५ अ॰। इमनिच्। कृष्णिमन् तद्भावे पु॰
“कृष्णिमानं दधानेन”। तल्, कृष्णता स्त्री, त्व कृष्णल, न॰, कृष्णवर्ण्णे।
“कृष्णाऽपिशुद्धेरधिकं विधातृभिः” मावः।
“अभिवृष्य मरुच्छस्यान्कृष्णमेघस्तिरोदधे” रघुः।

३४ नेत्रगतेऽशभेदे अक्षिशब्देविवृतिः।

३५ कृष्णसारमृगे पुंस्त्री॰
“एणः कृष्णः सकीर्त्तितः” छन्दो॰ प॰। कृष्णाजिनम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्ण¦ mfn. (-ष्णः-ष्णा-ष्णं) Black or dark blue. m. (-ष्णः)
1. Black, the colour, or dark blue, which is often confounded with it by the Hindus.
2. KRISHNA, the most celebrated form of VISHNU, or rather VISHNU himself; he is distinct from the ten Avatars or incarnations, be- ing identified with the deity.
3. VYASA, a sage, the compiler of the Vedas.
4. A name of ARJUNA.
5. The Kokila or Indian cuckoo
6. A crow.
7. A fruit, Karonda or Karinda, (Carissa carondas.)
8. The dark half of the lunar month from full to new moon. n. (-ष्णं)
1. Black pepper.
2. Iron.
3. Blue vitriol.
4. Black agallochum. f. (-ष्णा)
1. name of DRAUPADI wife of the PANDAVAS.
2. The indigo plant
3. Long pepper.
4. A grape.
5. A drug, commonly Kakoli.
6. Kalonji, (Nigella Indica:) see कृष्णजीरक।
7. Black mustard, (the name is applied to other vegetable substances of a dark colour.)
8. The Krishna river in the Deccan.
9. A black leech, considered poisonous. E. कृष् to attract. as the minds of men, &c नक् Unadi affix; (this is applied to KRISHNA, &c.) else, कृष् to tinge, affix the same; again कृष्ण black, &c. and अच् affix, fem. affix टाप।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्ण [kṛṣṇa], a. [कृष्-नक्]

Black, dark, dark-blue.

Wicked, evil; मनो गुणान्वै सृजते बलीयस्ततश्च कर्माणि विलक्षणानि । शुक्लानि कृष्णान्यथ लोहितानि तेभ्यः सवर्णाः सृतयो भवन्ति ॥ Bhāg. 11.23.44.

ष्णः The black colour.

The black antelope; Bhāg.1.35.19.

A crow.

The (Indian) cuckoo.

The dark half of a lunar month (from full to new moon); Bg.8.25.

The Kali age.

Viṣṇu in his eighth incarnation, born as the son of Vasudeva and Devakī. [Kṛiṣna is the most celebrated hero of Indian mythology and the most popular of all the deities. Though the real son of Vasudeva and Devakī and thus a cousin of Kaṁsa, he was, for all practical purposes, the son of Nanda and Yaśodā, by whom he was brought up and in whose house he spent his childhood. It was here that his divine character began to be gradually discovered, when he easily crushed the most redoubtable demons, such as Baka, Pūtanā &c., that were sent to kill him by Kaṁsa, and performed many other feats of surprising strength. The chief companions of his youth were the Gopis or wives of the cowherds of Gokula, among whom Rādhā was his special favourite (cf. Jayadeva'sGitagovinda). He killed Kaṁsa, Naraka, Keśin, Ariṣṭa and a host of other powerful demons. He was a particular friend of Arjuna, to whom he acted as charioteer in the great war, and his staunch support of the cause of the Pāṇḍavas was the main cause of the overthrow of the Kauravas. On several critical occasions, it was Kṛiṣṇa's assistance and inventive mind that stood the Pāṇḍavas in good stead. After the general destruction of the Yādavas at Prabhāsa, he was killed unintentionally by a hunter named Jaras who shot him with an arrow mistaking him at a distance for a deer. He had more than 16 wives, but Rukmiṇi and Satyabhāmā, (as also Rādhā) were his favourites. He is said to have been of dark-blue or cloud-like colour; cf. बहिरिव मलिनतरं तव कृष्ण मनो$पि भविष्यति नूनं Gīt.8. His son was Pradyumna].

N. of Vyāsa, the reputed author of the Mahābhārata; कुतः सञ्चोदितः कृष्णः कृतवान्संहितां मुनिः Bhāg.1.4.3.

N. of Arjuna.

Aloe wood.

The Supreme spirit.

A Śūdra; कृष्णस्तु केशवे व्यासे कोकिले$र्जुनकाकयोः । शूद्रे तामिस्रपक्षे$ग्निकलिनीलगुणेषु च ॥ Nm.

The marking nut (भल्लातक); विरक्तं शोध्यते वस्त्रं न तु कृष्णोपसंहितम् Mb.12.291.1.

ष्णा N. of Draupadī, wife of the Pāṇḍavas; तेजो हृतं खलु मयाभिहतश्च मत्स्यः सज्जीकृतेन धनुषाधिगता च कृष्णा Bhāg.1.15.7; प्रविश्य कृष्णासदनं महीभुजा Ki.1.26.

N. of a river in the Deccan that joins the sea at Machhalipaṭṭaṇa.

A kind of poisonous insect.

N. of several plants.

A grape.

A kind of perfume.

An epithet of Durgā Bhāg.4.6.7.

One of the 7 tongues of fire.

N. of the river Yamunā; विलोक्य दूषितां कृष्णां कृष्णः कृष्णाहिना विभुः Bhāg.1.16.1. -ष्णी A dark night; रिणक्ति कृष्णीर- रुषाय पन्थाम् Rv.7.71.1.

ष्णम् Blackness, darkness (moral also); शुक्रा कृष्णादजनिष्ट श्वितीची Rv.1.123.9.

Antimony.

The black part of the eye.

Lead.

An inauspicious act.

Money acquired by gambling. -Comp. -अगुरु n. a kind of sandal-wood. -अचलः an epithet of the mountain Raivataka. -अजिनम् the skin of the black antelope. -अध्वन्, -अर्चिस् m. an epithet of fire; cf. कृष्ण- वर्त्मन्. -अयस्, n. -अयसम्, -आमिषम् iron, crude or black iron. -कृष्णायसस्येव च ते संहत्य हृदयं कृतम् Mb.5.135. 1; वाचारम्भणं विकारो नामधेयं कृष्णायसमित्येव सत्यम् Ch. Up. 6.1.6. -अर्जकः N. of a tree. -अष्टमी, -जन्माष्टमी the 8th day of the dark half of Śrāvaṇa when Kṛiṣṇa, was born; also called गोकुलाष्टमी. -आवासः the holy fig-tree. -उदरः a kind of snake. -कञ्चुकः a kind of gram.-कन्दम् a red lotus. -कर्मन् a. of black deeds, criminal, wicked, depraved, guilty, sinful. -काकः a raven. -कायः a buffalo. -काष्ठम् a kind of sandal-wood, agallochum.-कोहलः a gambler. -गङ्गा the river कृष्णावेणी. -गति fire; ववृधे स तदा गर्भः कक्षे कृष्णगतिर्यथा Mb.13.85.56; आयोघने कृष्णगतिं सहायम् R.6.42. -गर्भाः (f. pl.)

the pregnant wives of the demon Kṛiṣṇa; यः कृष्णगर्भा निरहन्नृजिश्वना Rv.1.11.1.

waters in the interiors of the clouds.-गोधा a kind of poisonous insect. -ग्रीवः N. of Śiva.-चञ्चुकः a kind of pea. -चन्द्रः N. of Vasudeva.-चर a. what formerly belonged to Kṛiṣṇa. -चूर्णम् rust of iron, iron-filings. -च्छविः f.

the skin of the black antelope.

a black cloud; कृष्णच्छविसमा कृष्णा Mb.4.6.9.-ताम्रम् a kind of sandal wood.

तारः a species of antelope.

an antelope (in general) -तालु m. a kind of horse having black palate; cf. शालिहोत्र of भोज, 67. -त्रिवृता N. of a tree. -देहः a large black bee.-धनम् money got by foul means. -द्वादशी the twelfth day in the dark half of Āṣaḍha. -द्वैपायनः N. of Vyāsa; तमहमरागमकृष्णं कृष्णद्वैपायनं वन्दे Ve.1.4.

पक्षः the dark half of a lunar month; रावणेन हृता सीता कृष्णपक्षे$- सिताष्टमी Mahān.

an epithet of Arjuna; -पदी a female with black feet, -पविः an epithet of Agni.-पाकः N. of a tree (Mar. करवंद). -पिङ्गल a. dark-brown. (-ला) N. of Durgā. -पिण्डीतकः (-पिण्डीरः) N. of a tree (Mar. काळा गेळा). -पुष्पी N. of a tree (Mar. काळा धोत्रा). -फलः (-ला) N. of a tree (Mar. काळें जिरें). -बीजम् a watermelon. -भस्मन् sulphate of mecury. -मृगः the black antelope; शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् Ś.6.17. -मुखः, -वक्त्रः, -वदनः the black-faced monkey.

मृत्तिका black earth.

the gunpowder. -यजुर्वेदः the Taittirīya or black Yajurveda.-यामः an epithet of Agni; वृश्चद्वनं कृष्णयामं रुशन्तम् Rv.6.6.1. -रक्तः dark-red colour. -रूप्य = ˚चर q. v.

लवणम् a kind of black salt.

a factitious salt.-लोहः the loadstone.

वर्णः black colour.

a Śūdra; विडूरुङ्घ्रिश्रितकृष्णवर्णः Bhāg.2.1.37.-वर्त्मन् m.

fire; श्रद्दधे त्रिदशगोपमात्रके दाहशक्तिमिव कृष्णवर्त्मनि R.11.42; Ms.2.94.

a low man, profligate, black-guard. -विषाणा Ved. the horns of the black antelope. -वेणी N. of a river. -शकुनिः a crow; Av.19.57.4. -शारः, -सारः, -सारङ्गः the spotted antelope; कृष्णसारे ददच्चक्षुस्त्वयि चाधिज्यकार्मुके Ś.1.6; V.4.31; पीयूषभानाविव कृष्णसारः Rām. Ch.1.3. -शृङ्गः a buffalo. -सखः, -सारथिः an epithet of Arjuna. (-खी) cummin seed (Mar. जिरें). -स्कन्धः N. of a tree (Mar. तमाल).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्ण mf( आ)n. black , dark , dark-blue (opposed to श्वेत, शुक्ल, रोहित, and अरुण) RV. AV. etc.

कृष्ण mf( आ)n. wicked , evil Vop. vii , 82

कृष्ण m. (with or without पक्ष)the dark half of the lunar month from full to new moon Mn. Ya1jn5. Bhag. Sus3r.

कृष्ण m. the fourth or कलि-युगL.

कृष्ण m. black (the colour) or dark-blue (which is often confounded with black by the Hindus) L.

कृष्ण m. the antelope RV. x , 94 , 5 VS. TS. S3Br. BhP.

कृष्ण m. a kind of animal feeding on carrion AV. xi , 2 , 2 ( कृष्ण)

कृष्ण m. the Indian cuckoo or Kokila(See. R. ii , 52 , 2 ) L.

कृष्ण m. a crow L.

कृष्ण m. Carissa Carandas L.

कृष्ण m. N. of one of the poets of the RV. (descended from अङ्गिरस्) RV. viii , 85 , 3 and 4 S3a1n3khBr. xxx , 9

कृष्ण m. (a son of देवकीand pupil of घोरआङ्गिरस) ChUp. iii , 17 , 6

कृष्ण m. N. of a celebrated Avatar of the god विष्णु, or sometimes identified with विष्णुhimself([ MBh. v , 2563 ; xiv , 1589 ff. Hariv. 2359 etc. ]) as distinct from his ten Avatars or incarnations (in the earlier legends he appears as a great hero and teacher [ MBh. Bhag. ] ; in the more recent he is deified , and is often represented as a young and amorous shepherd with flowing hair and a flute in his hand ; the following are a few particulars of his birth and history as related in Hariv. 3304 ff. and in the पुराणs etc. : वसु-देव, who was a descendant of यदुand ययाति, had two wives , रोहिणीand देवकी; the latter had eight sons of whom the eighth was कृष्ण; कंस, king of मथुराand cousin of देवकी, was informed by a prediction that one of these sons would kill him ; he therefore kept वसु-देवand his wife in confinement , and slew their first six children ; the seventh was बलरामwho was saved by being abstracted from the womb of देवकीand transferred to that of रोहिणी; the eighth was कृष्णwho was born with black skin and a peculiar mark on his breast ; his father वसु-देवmanaged to escape from मथुराwith the child , and favoured by the gods found a herdsman named नन्दwhose wife यशो-दाhad just been delivered of a son which वसु-देवconveyed to देवकीafter substituting his own in its place. नन्दwith his wife यशो-दाtook the infant कृष्णand settled first in गोकुलor व्रज, and afterwards in वृन्दावन, where कृष्णand बल-रामgrew up together , roaming in the woods and joining in the sports of the herdsmen's sons Page306,3 ; कृष्णas a youth contested the sovereignty of इन्द्र, and was victorious over that god , who descended from heaven to praise कृष्ण, and made him lord over the cattle [ Hariv. 3787 ff. ; 7456 ff. VP. ] ; कृष्णis described as sporting constantly with the गोपीs or shepherdesses [ Hariv. 4078 ff. ; 8301 ff. VP. Gi1t. ] of whom a thousand became his wives , though only eight are specified , राधाbeing the favourite [ Hariv. 6694 ff. ; 9177 ff. VP. ] ; कृष्णbuilt and fortified a city called द्वारकाin Gujarat , and thither transported the inhabitants of मथुराafter killing कंस; कृष्णhad various wives besides the गोपीs , and by रुक्मिणीhad a son प्रद्युम्नwho is usually identified with काम-देव; with Jains , कृष्णis one of the nine black वसु-देवs ; with Buddhists he is the chief of the black demons , who are the enemies of बुद्धand the white demons)

कृष्ण m. N. of an attendant in स्कन्द's retinue MBh. ix , 2559

कृष्ण m. of an असुरHariv. 12936 Sa1y. on RV. i , 101 , 1

कृष्ण m. of a king of the नागs MBh. ii , 360 DivyA7v. ii

कृष्ण m. of अर्जुन(the most renowned of the पाण्डुprinces , so named apparently from his colour as a child) MBh. iv , 1389

कृष्ण m. of व्यासMBh. Hariv. 11089

कृष्ण m. of हारितSee. -हारित

कृष्ण m. of a son of शुकby पीवरी(teacher of the योग) Hariv. 980 ff.

कृष्ण m. of a pupil of भरद्-वाजKatha1s. vii , 15

कृष्ण m. of हविर्-धानHariv. 83 VP. BhP. iv , 24 , 8

कृष्ण m. of a son of अर्जुनHariv. 1892

कृष्ण m. of an adopted son of अ-समञ्जस्, 2039

कृष्ण m. of a chief of the अन्ध्रs VP.

कृष्ण m. of the author of a Comm. on the MBh.

कृष्ण m. of a poet

कृष्ण m. of the author of a Comm. on the दया-भाग

कृष्ण m. of the son of केशवा-र्कand grandson of जया-दित्य

कृष्ण m. of the father of तान-भट्टand uncle of रङ्ग-नाथ

कृष्ण m. of the father of दामो-दरand uncle of मल्हण

कृष्ण m. of the father of प्रभूजीकand uncle of विद्या-धर

कृष्ण m. of the father of मदन

कृष्ण m. of the grammarian राम-चन्द्र

कृष्ण m. of the son of वारुणे-न्द्रand father of लक्ष्मण

कृष्ण m. of the father of हीर-भट्ट(author of the Comm. called चरकभाष्य, and of the work साहित्य-सुधा-समुद्र)

कृष्ण m. N. of a hell VP.

कृष्ण m. pl. N. of the शूद्रs in शाल्मल-द्वीपVP.

कृष्ण n. blackness , darkness , i , 123 , 1 and 9

कृष्ण m. the black part of the eye S3Br. x , xii , xiii , xiv Sus3r.

कृष्ण m. the black spots in the moon TBr. i , 2 , 1 , 2

कृष्ण m. a kind of demon or spirit of darkness RV. iv , 16 , 13

कृष्ण m. black pepper L.

कृष्ण m. black Agallochum L.

कृष्ण m. iron L.

कृष्ण m. lead L.

कृष्ण m. antimony L.

कृष्ण m. blue vitriol L.

कृष्ण m. ([ cf. कार्ष्ण, etc. ; cf. also Russ. c8ernyi , " black. "])

कृष्ण Nom. P. ष्णति, to behave or act like कृष्णVop. xxi , 7.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--twenty-three अवतार् of Hari; according to one version, the twentieth अवतार्। Went to द्वारका, bowed to his parents and entered the palace. फलकम्:F1:  भा. I. 2. १७; 3. २३; Chaps. १० and ११; M. 7. ६०.फलकम्:/F His boyhood sports--sucked उलूकिक's life, kicked शकट to pieces and uprooted two Arjuna trees; brought solace to the Gopas of Vraja by expelling the serpent कालिय from the pool near by and protected their cattle from forest fire. In his mouth यशोदा saw the fourteen worlds. Rescued Nanda from fear of वरुण's noose and recovered the Gopas imprisoned by Vyoma Asura. Shielded the Gokulam from rains by holding up Govardhana Mt. as an umbrella; cut off the head of Kubera's attendant who tried to seize the Gopis engaged in रासकृईडा with कृष्ण. Vanquished several daityas and their wicked kings; manifested Himself through सत्यवती and divided the Vedas into many branches; फलकम्:F2:  भा. II. 7. २६-36.फलकम्:/F Lord and goal of Andhakas, वृष्णिस्, सात्वतस्, etc. Supreme Brahman. फलकम्:F3:  भा. II. 4. २०; VII. १५. ७६-79.फलकम्:/F [page१-436+ ४३] Just on the eve of the अवतार्, ब्रह्मा and other gods pray to him in the womb of देवकी. फलकम्:F4:  Ib. X. Chaps. 1-3; M. ४६. १४; वा. ९६. १७४.फलकम्:/F Birth at the time of constellation रोहिणि, first new moon in winter, Abhijit Nak- षत्र, Jayanti night, Vijaya-मुहूर्त and festivities con- nected with it; enjoyed by Vasudeva and देवकी. Their prayer, and कृष्ण recalled their previous births. Taken to यशोदा's delivery room at Nandavraja, stupifying the guardsmen of the jail and crossing यमुना in floods at dead of night; योगमाया born to यशोदा taken back to the jail ward. फलकम्:F5:  भा. X. Chaps. (whole); Br. III. ७१. १९६-263; ७२. 7-१३; Vi. V. 1. ९८; 3. 1-२९.फलकम्:/F योगमाया announced her birth to कंसा, फलकम्:F6:  भा. X. Chap. 4, वा. ९६. १९९. २१५.फलकम्:/F His जातकर्मा. फलकम्:F7:  भा. X. 5. 1-१६.फलकम्:/F Killed पूतना, when at कम्सा's instance, she attempted to poison him by nursing him; यशोदा warded off evil, (रक्षा) to कृष्ण by waving cow's tail round him, by placing cow's dung on the twelve points of his body and by purifying him with cow's urine, with prayers to Hari to protect him from evil spirits. फलकम्:F8:  Ib. X. 6; Vi. V. 5. १२-31.फलकम्:/F The first turning in bed was celebrated with festivity. कृष्ण slept under cradle beneath the cart when he kicked the cart which capsized. This roused suspicion of गृहपीड in यशोदा's mind. शान्ति done when cows, food, etc., were given to Brahmanas. Once the demon तृणावर्त created a whirlwind which swept away all व्रज and took up baby कृष्ण high up in the sky to the embarassment of यशोदा and others. At that time कृष्ण took hold of his neck and strangled him. He fell dead. The child कृष्ण opened his mouth and showed his mother the whole universe. फलकम्:F9:  भा. X. 7; Vi. V. 6. 1-7.फलकम्:/F
(II) (दवैपायन)--व्यास (s.v.) of the current द्वापर, the son of पराशर and सत्यवती (कालि, वा। प्।): a मुनी; फलकम्:F1:  भा. I. 4. 3 and ३२; IX. २२. २१; XII. 4. ४०; 6. ३५; वा. 1. १०; २३. २२६; ७०. ५४; Vi. III. 3. १९.फलकम्:/F wife अरणि and son शुक; author of the पुराण शास्त्र; फलकम्:F2:  Br. III. 8. ९२; IV. 4. ५०.फलकम्:/F father of धृतराष्ट्र, वीदुर and पाण्डु by the widows of विचित्रवीर्य and their female servant. Another wife पीवरि, by whom he got five sons and one daughter. फलकम्:F3:  M. ५०. ४६; १८५. ३०; वा. ९९. २४१; Vi. IV. २०. ३८; VI. 2. ३२.फलकम्:/F Divided the Vedas into four parts: an अवतार् of नारायण; फलकम्:F4:  Vi. III. 4. 3-१०.फलकम्:/F the compiler of the महाभारत।
(III)--a son of हविर्धान and हविर्धानी. भा. IV. २४. 8; Br. II. ३७. २४; वा. ६३. २३; Vi. I. १४. 2.
(IV)--a brother of the Andhra servant Balin (Balipuccaka-वि। प्।) who killed his master काण्व Sus4ar- man and usurped the throne. After him, his brother कृष्ण became king. His son was श्री S4a1ntakarn2a, फलकम्:F1:  भा. XII. 1. २३; Br. III. ७४. १६२; Vi. IV. २४. ४४-5.फलकम्:/F who ruled for १८ years. फलकम्:F2:  M. २७३. 3.फलकम्:/F [page१-451+ २४]
(V)--a name of Arjuna. भा. XII, ११. २५.
(VI)--a name of ब्रह्मा. Br. II. ३४. 7.
(VII)--a pupil of Sumantu of Atharva Veda fame. Br. II. ३५. ५६.
(VIII)--a son of Dullola. Br. III. 7. ४४३.
(IX)--a son of शुक and पीवरी. Br. III. 8. ९३; १०. ८१; M. १५. १०. वा. ७०. ८५; ७३, ३०, ६२.
(X)--an Andhaka. Br. III. ७१. १४३; M. ४४. ८४.
(XI)--the asura of second tala, the Sutala. वा. ५०. २१.
(XII)--an adopted son of Asamaujasa. वा. ९६. १४१.
(XIII)--a name of व्यास. Vi. V. ३८. ५२.
(XIV)--(Mt.) a kulaparvata of the केतुमाल; residence of Gandharvas. वा. ३८. ४९; ३९. ५९; ४२. ५२; ४४. 4.
(XV)--a Mt. to the west of the शितोद lake. वा. ३६. २८; ३८. ४९. [page१-452+ २५]
(XVI)--a hell; illegal intercourse, trespass on others’ lands and living on magic are offences leading to this hell. Vi. II. 6. 3 and २५.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṛṣṇa : m.: A mythical serpent. 2. 9. 8.

Waits on Varuṇa in his sabhā without feeling fatigue (vigataklama) 2. 9. 11; description: marked with banner (patākin), and spots (maṇḍalin), hooded (phaṇavant) 2. 9. 10.


_______________________________
*4th word in right half of page p13_mci (+offset) in original book.

Kṛṣṇa : m.: Name of a mountain.

Situated in the west in the Madhyama Dvīpa, it looks like Nārāyaṇa (parvataḥ paścimaḥ kṛṣṇo nārāyaṇanibho nṛpa) 6. 13. 4; there Keśava himself stands guard to all heavenly jewels; sitting near Prajāpati he gave happiness to creatures (prajāpatim upāsīnaḥ prajānāṁ vidadhe sukham) 6. 13. 5.


_______________________________
*1st word in left half of page p315_mci (+offset) in original book.

Kṛṣṇa : m. (pl.): Name (?) of a people.

Mentioned by Duryodhana among those who had brought tributes of different kinds for the Rājasūya of Yudhiṣṭhira but were stopped at the gate (kṛṣṇān…dvāri vāritān/balyarthaṁ dadatas tasya nānārūpān anekaśāḥ) 2. 47. 19-20.


_______________________________
*2nd word in right half of page p700_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṛṣṇa : m.: A mythical serpent. 2. 9. 8.

Waits on Varuṇa in his sabhā without feeling fatigue (vigataklama) 2. 9. 11; description: marked with banner (patākin), and spots (maṇḍalin), hooded (phaṇavant) 2. 9. 10.


_______________________________
*4th word in right half of page p13_mci (+offset) in original book.

Kṛṣṇa : m.: Name of a mountain.

Situated in the west in the Madhyama Dvīpa, it looks like Nārāyaṇa (parvataḥ paścimaḥ kṛṣṇo nārāyaṇanibho nṛpa) 6. 13. 4; there Keśava himself stands guard to all heavenly jewels; sitting near Prajāpati he gave happiness to creatures (prajāpatim upāsīnaḥ prajānāṁ vidadhe sukham) 6. 13. 5.


_______________________________
*1st word in left half of page p315_mci (+offset) in original book.

Kṛṣṇa : m. (pl.): Name (?) of a people.

Mentioned by Duryodhana among those who had brought tributes of different kinds for the Rājasūya of Yudhiṣṭhira but were stopped at the gate (kṛṣṇān…dvāri vāritān/balyarthaṁ dadatas tasya nānārūpān anekaśāḥ) 2. 47. 19-20.


_______________________________
*2nd word in right half of page p700_mci (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Kṛṣṇa (‘black’) denotes a dark-coloured animal or bird. In some passages,[१] as the context shows, an antelope is certainly meant. In a few others[२] a bird of prey seems indicated. See also Kṛṣṇājina.

2. Kṛṣṇa appears as the name of a seer in one hymn of the Rigveda.[३] Tradition assigns to him or to Viśvaka, son of Kṛṣṇa (Kārṣṇi), the authorship of the following hymn.[४] The word Kṛṣṇiya may be a patronymic[५] formed from the same name in two other hymns of the Rigveda,[६] where the Aśvins are said to have restored Viṣṇāpū to Viśvaka Kṛṣṇya. In that case Kṛṣṇa would seem to be the grandfather of Viṣṇāpū. This Kṛṣṇa may be identical with Kṛṣṇa Āṅgirasa mentioned in the Kauṣītaki Brāhmaṇa.[७]

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्ण न.
आँख का काला वाला भाग, आप.श्रौ.सू. 1०.14.9 (यदा अस्य कृष्णः चक्षुषोर्नश्यति अथ मेध्यो भवति) एक काला परिधान, मा.श्रौ.सू. 5.2.6.2 (कारीरी इष्टि)।

  1. Taittirīya Saṃhitā, v. 2, 6, 5;
    vi. 1, 3, 1;
    Śatapatha Brāhmaṇa, i. 1, 4, 1;
    iii. 2, 1, 28. So kṛṣṇa-viṣāṇā, ‘horn of the black antelope,’ ibid., iii. 2, 1, 18, 28;
    2, 20;
    iv. 4, 5, 2;
    v. 4, 2, 5;
    Taittirīya Saṃhitā, vi. 1, 3, 7. See also the Aśvamedha passages, Maitrāyaṇī Saṃhitā, iii. 14, 17;
    Vājasaneyi Saṃhitā, xxiv. 36 (cf. ii. 1).
  2. Rv. x. 94, 5;
    Av. xi. 2, 2;
    Śāṅkhāyana Āraṇyaka, xii. 27.
  3. viii. 85, 3. 4.
  4. viii. 86.
  5. i. 116, 23;
    117, 7.
  6. As a patronymic, it would be an isolated formation (cf. however Pajriya), instead of Kārṣṇya. Cf. Macdonell, Vedic Grammar, 228a and 200.
  7. xxx. 9.

    Cf. Ludwig, Translation of the Rigveda, 3, 108;
    Macdonell, Vedia Mythology, p. 52.
"https://sa.wiktionary.org/w/index.php?title=कृष्ण&oldid=497173" इत्यस्माद् प्रतिप्राप्तम्