यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पज्रिय m. N. of कक्षीवत्RV.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pajriya ‘descendant of Pajra,’ is the patronymic[१] of Kakṣīvant in the Rigveda.[२]

  1. Cf. Tugrya, n. 1.
  2. i. 116, 7;
    117, 6;
    120, 5.
"https://sa.wiktionary.org/w/index.php?title=पज्रिय&oldid=473826" इत्यस्माद् प्रतिप्राप्तम्