यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करम्भः, पुं, (केन जलेन रभ्यते मिश्रीक्रियते । रभि- धातोरनेकार्थत्वात् “अकर्त्तरि चेति” घञ् । ३ । ३ । १९ । रभेरशव्लिटोः । ७ । १ । ६३ । इति नुम् ।) दधिमिश्रितशक्तुः । इत्यमरः । २ । ९ । ४८ ॥ (यथा शतपथव्राह्मणे । २ । ५ । २ । ४ । “अतुषानिव यवान् कृत्वा तानीषदीवोपतप्य तेषां करम्भपात्राणि कुर्व्वन्ति” ॥ उदमन्थः । यथा, यजुर्व्वेदे १९ । २१ । “धानाः करम्भः सक्तवः परिवापः पयोदधि” । “करम्भः उदमन्थः । इति वेददीधितिः ॥ भृष्टयवमात्रम् । यथा मनुः १२ । ७६ । “करम्भवालुकातापान् कुम्भीपाकांश्च दारुणान्” । करम्भवालुकातापान् करम्भैर्यवैः सह भृष्टा या वालुकाः तद्वत्तप्तवालुकादीन् इत्यर्थः ॥ मिश्रगन्धः । यथा भागवते ३ । २६ । ४५ । “करम्भपूतिसौरभ्य शान्तोदग्रादिभिः पृथक् । द्रव्यावयववैषम्याद् गन्ध एको विभिद्यते” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करम्भ पुं।

दधिमिश्रसक्तुः

समानार्थक:करम्भ,दधिसक्तु

2।9।48।1।4

पूपोऽपूपः पिष्टकः स्यात्करम्भो दधिसक्तवः। भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री सदीदिविः॥

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करम्भ¦ पु॰ केन जलेन रभ्यते सिच्यते रभ--घञ् मुम् च।

१ दधिमिश्रितसक्तुषु अमरः
“धानावन्तं करम्भिणमपू-पवन्तम्” ऋ॰

३ ,

५२ ,

१ ,।
“पूषण्वते ते चकृमा करम्भम्” ऋ॰

३ ,

५२ ,

७ ,
“अतषानिव यवान् कृत्वातानीषदिवोपतप्यकरम्भपात्राणि तेषां कुर्व्वन्ति” शत॰ ब्रा॰

२ ,

५ ,

२ ,

४ ,

२ उदगन्थे
“धानाः करम्भः सक्तवः परिवापः पयो दधि” यजु॰

९ ,

२१ ,
“करम्भः उदमन्यः” वेददी॰।
“रूपंवदरमुपवाका करम्भस्य”

२२ ।
“करम्भादिति पूषणम्” ऋ॰

६ ,

५६ ,

१ ।

३ भ्रष्टयवमात्रे।
“कामधियस्त्वयिरचिता न परमारोहन्ति यथा करम्भवीजानि” भाग॰

३ ,

२६ ,

३७ ,
“करम्भवीजानि भर्जितयववीजानि” श्रीधरः।
“करम्भबालुकातापान् कुम्भीपाकांश्च दारुणान” मनुः। [Page1697-b+ 38] करम्भपाकार्थं बालुकावदातापोयेषु इति।
“करम्भबालुकांतप्तामायसीश्च शिलाः पृथक” भा॰ स्वर्गा॰

२ अ॰। निरयव-र्ण्णने। द्रव्यावयववैषम्पात्

४ मिश्रगन्धे।
“करम्भपूतिसौ-रभ्यशान्तोग्राम्लादिभिः पृथक्” एकोविभिद्यते गन्धः” भाग॰

३ ,

२६ ,

४३ ,
“करम्भोमिश्रगन्ध” श्रीधरः।

५ प्रियङ्गुवृक्षे

६ शतावर्य्याञ्च राजनि॰। स्वार्थे कन् करम्भक तत्रार्थे

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करम्भ¦ m. (-म्भः) A cake, flour or meal mixed with curds. E. क water, and रभि to send. &c. अच् affix; also with कन् added करम्भक; also with रवि to sound, &c. करम्ब, &c. as above.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करम्भ [karambha], a.

mixed as an odour; करम्भपूतिसौरभ्य Bhag. 3.26.45.

Roasted; कामधियस्त्वयि रचिता न परम रोहन्ति यथा करम्भबीजानि Bhāg.6.16.39.

करम्भः [karambhḥ] म्बः [mbḥ] , (म्बः) 1 Flour or meal mixed with curds. सक्तुधानाकरम्भाणां नोपभोग्याश्चिरस्थिताः Mb.12.36.33; 7.64.7.

Mud; करम्भवालुकातापान् Ms.12.76 (where the word is variously interpreted; but Medhātithi takes it to mean 'mud').

Groats or coarsely ground oats.

A mixed odour.

म्भा N. of a plant (Asparagus Racemosus; Mar. शतावरी ? वाघांटी)

A vessal for churning curds; Rām.2.91.72. -वालुका Hot sand (punishment in hell); करम्भवालुकास्तप्ता Mb.18.2.24.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करम्भ m. groats or coarsely-ground oats etc.

करम्भ m. a dish of parched grain , a cake or flour or meal mixed with curds , a kind of gruel (generally offered to पूषन्as having no teeth to masticate hard food) RV. AV. VS. etc.

करम्भ m. a mixture

करम्भ m. N. of a poisonous plant Sus3r.

करम्भ m. of a son of शकुनिand father of देवरातHariv.

करम्भ m. of the father of असुरमहिष

करम्भ m. of a monkey R.

करम्भ m. of a brother of रम्भ

करम्भ mfn. mixed (as an odour) BhP.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--of Agastya family. M. २०२. 1.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KARAMBHA : Brother of Rambha, father of Mahiṣāsura. See under Mahiṣa.


_______________________________
*16th word in right half of page 389 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Karambha is the name, from the Rigveda onwards,[१] of a kind of porridge made of grain (Yava), which was unhusked, parched slightly, and kneaded.[२] It was the especial sacrificial portion of Pūṣan, no doubt in his capacity of an agricultural deity. Karmabha was also made of barley (Upavāka)[३] or of sesame (Tirya).[४]

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करम्भ पु.
खुरदरे ढंग से पीसी हुई जई, जौ के निष्तुष दाने, पिष्ट-जई; जौ के भूसीमुक्त दाने (ऋ.वे. 3.52.7), इन्हें दक्षिणागिन् पर बहुत हल्के ढंग से भूनते हैं, फिर इनका पेषण होता है और दही में यह पिष्ट मिश्रित कर दिया जाता है (का.श्रौ.सू. 5.3.2 ‘पूर्वेद्युर्दक्षिणागनै निष्तुषाऽऽमभृष्टयवानां करम्भपात्रकरणम्); का.श्रौ.सू. 9.1.15 (पूषन् के लिए प्रदेय); द्रष्टव्य - श्रौ.को. (सं.) II.3०1; मा.श्रौ.सू. 2.3.2.2 (पूषा के साथ इन्द्र को देय लपसी); आप.श्रौ.सू. 12.4.13 के अनुसार ‘आज्यादिमिश्रित।’

  1. Rv. i. 187, 16;
    iii. 52, 7;
    vi. 56, 1;
    57, 2;
    viii. 102, 2;
    Av. iv. 7, 2. 3;
    vi. 16, 1;
    Taittirīya Saṃhitā, iii. 1, 10, 2;
    vi. 5, 11, 4, etc.
  2. Śatapatha Brāhmaṇa, ii. 5, 2, 14;
    iv. 2, 4, 18. Cf. Schrader, Prehistoric Antiquities, 317;
    Eggeling, Sacred Books of the East, 12, 395, n. 1.
  3. Vājasaneyi Saṃhitā, xix. 22.
  4. Av. iv. 7, 3, but see Bloomfield, Hymns of the Atharvaveda, 377;
    Whitney, Translation of the Atharvaveda, 155.

    Cf. Zimmer, Altindisches Leben, 270.
"https://sa.wiktionary.org/w/index.php?title=करम्भ&oldid=495009" इत्यस्माद् प्रतिप्राप्तम्