यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलशः, त्रि, (कलं मधुराव्यक्तशब्दं शवति जलपूरण- समये प्राप्नोति । कल + शुगतौ + डः ।) जलाधार- विशेषः । कलशी इति ख्यातः । (यथा आर्य्या- सप्तशती ६९० । “प्रबलो विदरयिष्यति जलकलशं नीरलेखेव” ॥) तत्पर्य्यायः । घटः २ कुटः ३ निपः ४ । इत्यमरः । २ । ९ । ३२ ॥ कलसः ५ कलसिः ६ कलसी ७ कलसम् ८ कलशिः ९ कलशीः १० कलशम् ११ । इति तट्टीका ॥ कुम्भः १२ करीरः १३ । इति हेमचन्द्रः । कलावतीदीक्षाप्रकरणोक्तं तस्य परि- माणं । यथा, तन्त्रसारे । “पञ्चाशदङ्गुलव्याम उत्सेधः षोडशाङ्गुलः । कलशानां प्रमाणन्तु मुखमष्टाङ्गुलं स्मृतम् ॥ षट् त्रिंशदङ्गुलं कुम्भं विस्तारोन्नतिशालिनम् । षोडशं द्वादशं वापि ततो न्यूनं न कारयेत्” ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलश वि।

घटः

समानार्थक:कलश,घट,कुट,निप,कुम्भ,करीर

2।9।31।2।5

अलिञ्जरः स्यान्मणिकः कर्कर्यालुर्गलन्तिका। पिठरः स्थाल्युखा कुण्डं कलशस्तु त्रिषु द्वयोः॥

वृत्तिवान् : कुम्भकारः

 : महाकुम्भः

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलश¦ पु॰ कलं मधुराव्यक्तं ध्वनिं शवति शु--गतौ बा॰ ड।

१ घटे। कर्षशब्दे दर्शितभावप्रकाशोक्ते

२ मानभेदे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलश¦ mfn. (-शः-शी-शं) An earthen water-pot; also कलस, कलशि, &c. E. क water, लश् to labour, क aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलश m. ( n. L. )a water-pot , pitcher , jar , dish RV. etc. S3ak. Hit. etc. (the breasts of a woman are frequently compared to jars See. स्तन-क्and कुम्भ)

कलश m. a butter-tub , churn MBh.

कलश m. a particular measure(= द्रोण) S3a1rn3gS.

कलश m. a round pinnacle on the top of a temple ( esp. the pinnacle crowning a Buddhist चैत्यor स्तूप) Ka1d.

कलश m. N. of a man RV. x , 32 , 9

कलश m. of a poet

कलश m. of a नागMBh. v

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a राक्षस; his city in the Atalam. वा. ५०. १८.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kalaśa : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 11, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.


_______________________________
*1st word in right half of page p11_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kalaśa : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 11, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.


_______________________________
*1st word in right half of page p11_mci (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kalaśa is, from the Rigveda onwards,[१] a common word for ‘pot’ or ‘jar,’ probably either formed of a gourd or made of clay (unburnt or baked), as we know that both kinds of pot were in use.[२] The wooden Soma tub (droṇa-kalaśa) is frequently referred to in the ritual. See also Kośa.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलश पु.
= काष्ठ से निर्मित ‘द्रोणकलश’-संज्ञक पात्र, आप.श्रौ.सू. 14.25.1० (भीमसेनो भीमः वा देवदत्तः दत्तः की तरह एकदेश-ग्रहणम्, तु. वार्ति. लोपः पूर्वपदस्य च पा.5.3.83 पर द्रष्टव्य), इसके प्रायश्चित्त के लिए ब्रह्मसाम का अन्तिम भाग, वैष्णवी अथवा शिपिविष्टवती ऋचाओं का गान करना होता है, ऋ.वे. 7.1००.5-7; द्र. श्रौ.को. (सं.) II.652; ‘वसतीवरी’ जल से पूर्ण घट, का.श्रौ.सू. 8.9.18 (पत्न्या अग्रे आसादितं वसतीवरीकलशं पत्नी स्पृशेत्, स.वृ.); शां.श्रौ.सू. 7.15.8।

  1. Rv. i. 117, 12;
    iii. 32, 15;
    iv. 27, 5;
    32, 19, etc.;
    Av. iii. 12, 7;
    ix. 1, 6;
    4, 15;
    xviii. 4, 13, etc. In Rv. x. 32, 9, the word, according to the Śt. Petersburg Dictionary, is used as a proper name, but the passage is very doubtful.
  2. Av. iv. 17, 4;
    Taittirīya Saṃhitā, i. 1, 8, 1;
    iv. 1, 5, 4;
    v. 1, 7, 2;
    Vājasaneyi Saṃhitā, i. 22;
    xi. 59. Cf. Zimmer, Altindisches Leben, 253;
    Eggeling, Sacred Books of the East, 26, 257;
    Oertel, Transactions of the Connecticut Academy of Arts and Sciences, 15, 185, n. 3;
    Hillebrandt, Vedische Mythologie, 1, 183 et seq.
"https://sa.wiktionary.org/w/index.php?title=कलश&oldid=495326" इत्यस्माद् प्रतिप्राप्तम्