यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कश, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वां--परं--अकं-- सेट् ।) कशति । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कश¦ शब्दे अक॰ वोप॰ गतौ शासने च सक॰ पा॰ भ्वा॰ पर॰सेट्। कशति अकशीत्--अकाशीत् चकाश। प्रनि-कशति।
“अन्थोऽनश्नन्नभिचाकशीति” श्रुतिः। यङ्-लुकि लटोरूपम्। उभयपदीत्येके।

कश¦ पु॰ कशति शब्दायते शास्ति ताडयति वाकरणस्य कृर्तृविवक्षया कर्त्तरि कश--अच्। अश्वादेस्ताड-नसाधने चर्म्मवस्त्रादिनिर्मिते पदार्थभेदे (चावुक)
“सराजा तं कशेनाताडयत्” मा॰ व॰

१९

६ अ॰। अमरेअस्य स्त्रीत्वमाह।
“जघान कशया मोहात्तदा राक्षस-वन्मुनिम्” भा॰ आ॰

१७

७ अ॰।
“सम्यक्कशात्रय-विचारवता नियुक्तः” माघः

५ ,

१० श्लो॰ व्या॰ मल्लि॰। (
“अत्र कशाः कशाघातास्तासां त्रयमुत्तममध्यमाधमेषुयथासङ्ख्यं मृदुसमनिष्ठुरद्वित्रिरूपं त्रितयन्तस्य विचारः
“एतेषु निमित्तेषु अङ्गेष्वेवन्ताड्यः” इति विमर्षः तद्वतातज्ज्ञेन। यथाह भोजः
“मृदुनैकेन घातेन दण्ड-कालेषु ताडयेत्। तीक्ष्णं मध्यं पुनर्द्वाभ्याञ्जघन्यन्नि-ष्ठुरैस्त्रिभिः। उपवेशेऽथ निद्रायां स्खलिते दुष्ट-चेष्टिते। बडवालोकनौत्सुक्ये बहुगर्व्वितह्रेषिते। सन्त्रासेच दुरुत्थाने विमार्गगमने भये। शिक्षात्यागस्य समयेसञ्जाते चित्तविभ्रमे। दण्डः प्रयोज्यो वाहानां कालेषुद्वादशस्वपि। ग्रीवायाम्भीतमाहन्यात् त्रस्तञ्चैव चवाजिनम्। विभ्रान्तचित्तमधरे त्यक्तशिक्षञ्च ताडयेत्। प्रह्रेषितं स्कन्धवाह्वोर्बाडवालोकिनं तथा। उपवेशे चनिद्रायां कटिदेशे च ताडयेत्। दुश्चेष्टितं मुखे हन्या-दुन्मार्गप्रस्थितं तथा। जघने स्खलितं हन्यान्नेत्रमार्गे[Page1835-a+ 38] दुरुत्थितम्। यः कुण्ठप्रकृतिर्वाजी तं सर्वत्रैव ताडयेत्” इति। अधिकमश्वशब्दे उक्तम्। मांसरोहिण्यां स्त्री भावप्र॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कश¦ r. 1st cl. (कशति-ते) To kill, to hurt.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कशः [kaśḥ], A whip (usually in pl.). -शा A whip; इदानीं सुकुमारे$स्मिन् निःशङ्कं कर्कशाः कशाः । तव गात्रे पतिष्यन्ति सहास्माकं मनोरथैः ॥ Mk.9.35 (where the word may be m. or f.)

Flogging.

A string, rope.

The mouth.

A quality.

Fat; कशशब्दो मेदसि प्रसिद्धः । यथा कशवाहिनो रथाः मेदोवाहिन इति गम्यते । ŚB. on MS.9.4.22.-Comp. -त्रयम् the three modes of flogging a horse; सम्यक् कशात्रयविचारवता नियुक्तः Śi.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कश m. a species of rodent animal VS. TS. (See. कशीका)

कश m. a whip , thong MBh. (See. प्रकश)

कश m. pl. N. of a people BhP. ( ed. Bomb.)

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kaśa is the name of an unknown animal mentioned as a victim at the horse sacrifice in the Yajurveda Saṃhitās.[१]

  1. Taittirīya Saṃhitā, v. 5, 17, 1;
    18, 1;
    Vājasaneyi Saṃhitā, xxiv. 26;
    38. Cf. Maitrāyaṇī Saṃhitā, iii. 14, 7.

    Cf. Zimmer, Altindisches Leben, 84.
"https://sa.wiktionary.org/w/index.php?title=कश&oldid=495488" इत्यस्माद् प्रतिप्राप्तम्