यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कशिपुः, पुं, (कशति दुःखं कश्यते वा कशगति- शासनयोः । कश + मृगष्वादित्वात् निपातनात् साधुः ।) भक्तम् । आच्छादनम् । एकोक्त्यान्नवस्त्रे कशिपू इति द्विवचनान्तम् । इति मेदिनी ॥ (शय्या । यथा, भागवते २ । २ । ४ । “सत्यां क्षितौ किं कशिपोः प्रयासैः” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कशिपु पुं-नपुं।

सिद्धान्नम्

समानार्थक:भिस्सा,भक्त,अन्ध,अन्न,ओदन,दीदिवि,कशिपु

3।3।130।2।2

गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी। बाष्पमूष्माश्रु कशिपु त्वन्नमाच्छादनं द्वयम्.।

अवयव : भक्तोद्भवमण्डः,भक्तसिक्तकान्नावयवः

 : मुन्यन्नविशेषः, स्थालीसंस्कृतान्नादिः, केशकीटाद्यपनीयशोधितोन्नः, दग्धोदनः

पदार्थ-विभागः : पक्वम्

कशिपु पुं-नपुं।

वस्त्रम्

समानार्थक:वस्त्र,आच्छादन,वास,चेल,वसन,अंशुक,कशिपु,नेत्र,अम्बर

3।3।130।2।2

गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी। बाष्पमूष्माश्रु कशिपु त्वन्नमाच्छादनं द्वयम्.।

अवयव : वस्त्रयोनिः,तन्तवः

वृत्तिवान् : कञ्चुक्यादेर्निर्माता,रजकः

 : क्षौमवस्त्रम्, कार्पासवस्त्रम्, कृमिकोशोत्थवस्त्रम्, मृगरोमजवस्त्रम्, छेदभोगक्षालनरहितवस्त्रम्, धौतवस्त्रयुगम्, धौतकौशेयम्, बहुमूल्यवस्त्रम्, पट्टवस्त्रम्, आच्छादितवस्त्रम्, जीर्णवस्त्रम्, शोभनवस्त्रम्, स्थूलपटः, स्त्रीपिधानपटः, कम्बलः, परिधानम्, उपरिवस्त्रम्, स्त्रीणां_कञ्चुलिशाख्यम्, प्रावरणः, अर्धोरुपिधायकवस्त्रम्, पादाग्रपर्यन्तलम्बमानवस्त्रम्, वितानम्, जवनिका, मृगरोमोत्थपटः, प्रावारः

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कशिपु¦ पु॰ कशति दुःखम् कश्यते वा कश--गतिशासनयोःमृगय्वा॰ नि॰।

१ अन्ने आच्छादने च

२ अमरः। एक-शक्त्या

३ भक्ताच्छादनयोश्च विश्वः। पुष्पवन्तावित्यत्रेवअयं द्विवचनान्तः इति मेदि॰।

४ शय्यायाम्।
“कॢप्तैः कशिपुभिः कान्तं पर्य्यङ्कव्यजनाशनैः” भाग॰

३ ,

२३ ,

१६ ।
“चेदस्ति भूः किं कशिपोः प्रयासैः” भा॰

२ ,

२ ,

५ ।
“कशिपोः शय्यायाः” श्रीधरः।

५ आसनभेदे च
“क्वचिच्छये वरोपस्थे तृणपर्ण्णाश्मवेश्ममु। क्वचित्प्रासादपर्य्यङ्के कशिपौ वा यथेच्छया” भाग॰

७ ,

१३ ,

३७ । वेदे अस्य क्लीवत्वमपि
“प्रमुच्याश्वं दक्षिणेन वेदिम् हिर-ण्मयं कशिपूपस्तृणाति तस्मिन् होतोपविशति”
“हिर-ण्मययोः कशिपुनोः पुरस्तांत् प्रत्यङ्ङध्वर्य्युः” शत॰ ब्रा॰

१३ ,

४ ,

३ ,

१ ।
“कशिपु आसनभेदः।
“होत्रध्वर्य्यू हिरण्मययोः कशिपुनोरुपविष्टौ” कात्या॰

१५ ,

६ ,

१ । कशिपुशब्देन मसूरक उच्यते।
“फलकमिति पितृभूतिः” सं॰ व्या॰।
“अध्वर्य्युयजमानौकूर्चयोः”
“फलकयोर्वा, होतृब्रह्मोद्गातारः कशिपुषु” कात्या॰

२० ,

२ ,

२ ,

१९ ,

२० ,

२१ ।
“सपादमासनं कूर्चः(कुरछीचौकी)
“पादरहितं फलकं कशिपुशब्देनमृद्वासनं मसूरक उच्यते” संग्र॰ व्या॰। तेन मृद्वासनंपादरहितं फलकं च कशिपुशब्दार्थः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कशिपु¦ m. (-पुः)
1. Food.
2. Clothing. du. m. (-पू) Food and clothing. E. कश् to injure, to remove, (pain, hunger, &c.) पु affix, the form is irr.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कशिपु [kaśipu], m. or n.

A mat.

A pillow.

A bed. सत्यां क्षितौ किं कशिपोः प्रयासैः Bhāg.2.2.4.

पुः Food.

Clothing.

Food and clothing (according to विश्व).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कशिपु mn. a mat , pillow , cushion , mattress AV. S3Br. Ka1tyS3r. Kaus3. Vait. BhP.

कशिपु mn. a couch BhP.

कशिपु m. food L.

कशिपु m. clothing L.

कशिपु m. du. food and clothing L.

कशिपु m. (sometimes spelt कसिपु.)

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kaśipu denotes a ‘mat’ or ‘cushion’ made, according to the Atharvaveda,[१] by women from reeds (naḍa), which they crushed for the purpose by means of stones. On the other hand, the Śatapatha Brāhmaṇa[२] refers to a mat as made of gold.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कशिपु पु.
(न.) चटाई, आप.श्रौ.सू. 8.14.16; पिण्डपितृयज्ञ (रु. उपशयनीयं उपबर्हणम् उपधानम्); तोशक अथवा गद्दा, इसमें सोने की कढ़ाई की जाती है और इस पर पाठ (आख्यान) के समय होता बैठता है, ‘होतृब्रह्मोद्गातारः कशिपुषु’, का.श्रौ.सू. 2०.2.21 (अश्व); दर्श में वेदि पर रखा गया एक प्रकार का उपधान (तकिया), आप.श्रौ.सू. 1.8.2; मसूरक अथवा फलक के रूप में इसकी व्याख्या की गयी है, ‘होताध्वर्यू हिरण्मय्योः कशिपुनोरुपविष्टौ’, का.श्रौ.सू. 15.6.4; भाष्य-शयनस्योपरि विस्तारिका; बौ.श्रौ.सू. 5.11.3।

  1. vi. 138, 5.
  2. xiii. 4, 3, 1.
"https://sa.wiktionary.org/w/index.php?title=कशिपु&oldid=495494" इत्यस्माद् प्रतिप्राप्तम्