यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नड, क भ्रंशे । इति कविकल्पद्रुमः ॥ (चुरां-परं- अकं-सेट् ।) क, नाडयति । भ्रंशोऽधःपतनम् । इति दुर्गादासः ॥

नडः, पुं, (नलतीति । नल + अच् । लस्य डत्वम् ।) नलतृणम् । इत्यमरः । २ । ४ । १६५ ॥ (यथा, वेदे । ६ । १३८ । ५ । “यथा नडं कशिपुने स्त्रियो भिन्दन्त्यश्मना ॥”) जातिभेदः । इति पुंनपुंसकसंग्रहटीकायां मथु- अथर्व्वरेशः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नड पुं।

नडः

समानार्थक:नड,धमन,पोटगल

2।4।162।2।1

ग्रन्थिर्ना पर्वपरुषी गुन्द्रस्तेजनकः शरः। नडस्तु धमनः पोटगलोऽथो काशमस्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नड¦ भ्रंशे चुरा॰ उभ॰ अक॰ सेट्। नाडयति ते अनीनडत् त। [Page3952-b+ 38] अणोपदेशत्वात् सति निमित्ते न णत्वम् प्रनाडयति।

नड(ल)¦ पु॰ नल--बन्धे अच् वा डस्य लः।

१ गोत्रप्रवर्त्तक-र्षिभेदे पु॰ तस्य गोत्रापत्यम् नडादि॰ फक्। नाडायनतद्गोत्रापत्ये पुंस्त्री॰।

२ नलतृणे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नड¦ r. 1st cl. (नडति) To be thick or impervious. r. 10th cl. (नाडयति-ते) To fall off or from. भ्रंशे भ्वा० प० चुरा० उभ० अक० सेट् |

नड (ल)¦ m. (-डः or -लः)
1. A sort of reed, (Arundo tibialis, or karka;) also नल।
2. A particular tribe whose employment is making a sort of glass bracelets. E. नड् to be thick, affix अच् | नल वन्धे अच् वा डस्य-लः |

नड(ल)मीन¦ m. (-नः) A small fish a kind of sprat haunting reedy places. E. नड a reed, and मीन a fish. “चिंडौ” मत्स्ये |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नडः [naḍḥ] डम् [ḍam], डम् A species of reed.

डः N. of a prince with patronymic Naiṣadha (= नलनैषध); see नल.

N. of a tribe preparing a sort of bracelets. -Comp. -अगारम्, -आगारम् a hut of reeds. -नेरिः a kind of dance. -प्राय a. abounding in reeds. -भक्तम् a place abounding in reeds. -मीनः a kind of fish (sprat).-वनम् a thicket of reeds. -संहतिः f. a collection or quantity of reeds.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नड m. ( L. also n. )a species of reed , Arundo Tibialis or Karka RV. AV. S3Br.

नड m. N. of a prince with the patr. Naishidhs S3Br. (= नलनैषधSch. )

नड m. of a नागL.

नड m. of a partic. tribe whose employment is making a sort of glass bracelet W. (See. नल).

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Naḍa, ‘reed,’ is mentioned in the Rigveda[१] as growing in lakes, and in the Atharvaveda[२] is described as vārṣika, ‘produced in the rains.’ Reeds were used, after being split, for making mats, a work carried out by women.[३] They are frequently mentioned elsewhere.[४] See also Nada.

  1. viii. 1, 33.
  2. iv. 19, 1.
  3. Av. vi. 138, 5.
  4. Av. vi. 137, 2;
    xii. 2, 1, 19. 50. 54;
    Kāṭhaka Saṃhitā, xxv. 7;
    Śatapatha Brāhmaṇa, i. 1, 4, 19;
    Taittirīya Āraṇyaka, vi. 7, 10.

    Cf. Zimmer, Altindisches Leben, 71.
"https://sa.wiktionary.org/w/index.php?title=नड&oldid=500527" इत्यस्माद् प्रतिप्राप्तम्