यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश ऋ ङ द्युतौ । कविकल्पद्रुमः ॥ (भ्वां--आत्मं-- अकं--सेट् ।) ऋ अचकाशत् । ङ काशते चन्द्रः । दन्त्यान्त इति केचित् । इति दुर्गादासः ॥

काश य उ ऋ ङ द्युतौ । इति कविकल्पद्रुमः ॥ (दिवां-- आत्मं-अकं-सेट् ।) य ङ काश्यते । उ काशित्वा काष्ट्वा । ऋ अचकाशत् । इति दुर्गादासः ॥

काशः, पुं क्ली, (काशते दीप्यते शोभते इति यावत् । काशृ ङ दीप्तौ + पचाद्यच् ।) तृणभेदः । केश्या इति भाषा । इति मेदिनी ॥ (यथा रघुः ४ । १७ । “पुण्डरीकातपत्रस्तं विकसत् काशचामरः । ऋतुर्विडम्बयामास न पुनः प्राप तच्छ्रियम्” ॥) तत्पर्य्यायः ॥ इक्षुगन्धा २ पोटगलः ३ । इत्यमरः । २ । ४ । १६२ ॥ कासः ४ । इति भरतः ॥ काशी । ५ । इति मुकुटादयः ॥ काशा ६ । इति नयना- नन्दः ॥ वायसेक्षुः ७ काण्डेक्षुः ८ अमरपुष्पकः ९ । इति रत्नमाला ॥ काशकः १० वनहासकः ११ । इति शब्दरत्नावली ॥ इक्ष्वारिः १२ काकेक्षुः १३ इक्षुरः १४ इक्षुकाण्डः १५ शारदः १६ सित- पुष्पकः १७ नादेयः १८ दर्भपत्रः १९ लेखनः २० काण्डकाण्डकः २१ कच्छलकारकः २२ । अस्य गुणाः । शिशिरत्वम् । गौल्यत्वम् । रुचिकारित्वम् । पित्तदाहनाशित्वम् । तृप्तिबलशुक्रकारित्वम् । श्रम- शोषकफापहत्वञ्च । इति राजनिर्घण्टः ॥ कण्ठक- ण्डूयनम् । इति शब्दरत्नावली ॥ तत्पर्य्यायगुणाः । “काशः काकेक्षुरुद्दिष्टः स स्यादिक्षुरसस्तथा । इक्ष्वालिकेक्षुगन्धा च तथा पोटगलः स्मृतः ॥ काशः म्यान्मधुरस्तिक्तः स्वादुपाके हिमः सरः । मूत्रकृच्छ्राश्मदाहास्रक्षयपित्तजरोगजित्” ॥ इति भावप्रकाशः ॥

काशः, पुं, (केन जलेन कफात्मकेन अश्यते व्याप्यते- ऽत्र । क + अश + अधिकरणे घञ् ।) क्षतम् । “कण्टकारीतुलां नीरद्रीणे पक्त्वा कषायकम् । पादशेषं गृहीत्वा च तत्र चूर्णानि दापयेत् ॥ पृथक् पलांशान्येतानि गुडूचीचव्यचित्रकाः । मुस्तं कर्कटशृङ्गी च त्र्युषणं धन्वयासकः ॥ भार्गी रास्ना सटी चैव शर्करा पलविंशतिः । प्रत्येकञ्च पलान्यष्टौ प्रदद्यात् घृततैलयोः ॥ पक्त्वा लेहत्वमानीय शीते मधुपलाष्टकम् । चतुष्पलं तुगाक्षीर्य्याः पिप्पलीञ्च चतुष्पलाम् ॥ क्षिप्त्वा निदध्यात् सुदृढे मृण्मये भाजने शुभे । लेहोऽयं हन्ति हिक्कार्त्तिकासश्वासानशेषतः” ॥ कण्टकार्य्यावलेहः । इति कासाधिकारः । इति भावप्रकाशः ॥ * ॥ अपि च । “हरीतकीकणा शुण्ठी मरिचं गुडसंयुतम् । काशघ्नो मोदकः प्रोक्तस्तृष्णारोचकनाशनः ॥ कण्टकारीगुडूचीभ्यां पृथक् त्रिंशत्पलाद्रसे । प्रस्थसिद्धो घृताद्वातकाशनुद्दह्निदीपनः” ॥ इति गारुडे १७४ अध्यायः ॥ “मनःशिला बलापूलं काकपर्णञ्च गुग्गुलुम् । जातिपत्रं कोलिपत्रं तथा चैव मनःशिला ॥ एभिश्चैव कृता वर्त्तिर्बदराग्नौ महेश्वर ! । धूमपानं काशहरं नात्र कार्य्या विचारणा” ॥ इति च गारुडे १९४ अध्यायः ॥ “कतकस्य फलं शङ्खं सैन्धवं त्र्युषणं वचा । फेनोरसाञ्जनं क्षौद्रं विडङ्गानि मनःशिला । एषां वर्त्तिर्हन्ति काशं तिमिरं पटलं यथा” ॥ इति तत्रैव १९८ अध्यायः ॥ “अभयामलकं द्राक्षा पिप्पली कण्टकारिका । शृङ्गं पुनर्नवा शुण्ठी जग्धा काशं निहन्ति वै” ॥ इति च तत्रैव १९९ अध्यायः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश पुं-नपुं।

काशम्

समानार्थक:काश,इक्षुगन्धा,पोटगल

2।4।162।2।4

ग्रन्थिर्ना पर्वपरुषी गुन्द्रस्तेजनकः शरः। नडस्तु धमनः पोटगलोऽथो काशमस्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश¦ दीप्तौ भ्वा॰ आत्म॰ अक॰ सेट्। काशते अकाशिष्ट, काशाम्बभूवकाशामास काशाञ्चक्रे चकाशे। णिच् अचकाशत्--त। ऋदित्त्वात् चङि नोपधाह्रस्यः।
“काली कपालाभरणाचकाशे”
“तया दुहित्रा सुतरां सवित्री स्फुरत्प्रभा-मण्डलया चकाशे” कुमा॰
“नंनम्यमानाः फलदित्सयेवचकाशिरे तत्र लता विलोलाः” भट्टिः। काशी काशकःकाशितः काशमानः काशः काशनं काशितुम् काशित्वाप्रकाश्य। यङ् लुक् चाकाशीति। वेदे ह्रस्वः चाकशीतिअनु + अनुरूपदीप्तौ अनुकाशतेअभि + सर्व्वतः प्रकाशे अभिकाशते
“अन्योअनश्नन्नभिचाक-शीति” शत॰ व्रा॰

१४ ,

७ ,

१ ,

१२ , आभिमुख्येन दर्शनेसक॰।
“घृतस्य धारा अभिचाकशीमि” ऋ॰

४ ,

५८ ,

५ ,

९ ,
“व्यञ्ज्यमानाभिचाकशीमि”

९ ,
“आभिचाकशीमि अभिपश्यामि” भा॰अव + अवकाशे स्ववासयोग्यताप्राप्तौ
“उभयतो मांसैः संछन्नंनावकाशते” शत॰

८ ,

७ ,

४ ,

२० , यदमुत्राग्रेऽधिश्रयति पत्नींह्यवकाशयिष्यन् भवति”
“अथ यत्पुत्नीं नावकाशयेत्” शत॰

१ ,

३ ,

१ ,

२० , अवकाशः
“कृत्वावकाशे रुचिसंप्रकॢप्तम्” भट्टिः अवेक्षणे सक॰।
“ज्ञातप्रियानूचानानवकाशयेत्” का॰ श्रौ॰

९ ,

७ ,

१६ ,
“अवकाशयेत् अवेक्षयेत्” कर्कः। आ + समन्तात्स्थितौ आकाशः। अभिज्ञापने सक॰।
“संप्र-त्युरः पुरुषमाकाश्य” शत॰ ब्रा॰

७ ,

४ ,

१ ,

४३ ,
“आकाश्यअभिज्ञाप्य” भा॰। [Page2030-a+ 38] उद् + ऊर्द्ध्वगतौ ऊर्द्ध्वप्रकाशे च। उत्काशते उत्काशः। नि + तुल्यत्वे नीकाशः घञि पूर्वस्वरदीर्वः। सम् + नि + निष्काशने।
“न सन्निकाशयेद्धर्म्मम्” भा॰ आश्व॰

४६ अ॰। निर् + निःसारणे।
“मात्रा निष्काशयेदेषा पुनः सन्धान-काङ्क्षया” सा॰ द॰। अत्र निःकसोरूपत्वेन निष्कासयेदि-त्येव पाठोयुक्तःप्र॰ + प्रकृष्टदीप्वौ
“एषु सर्व्वेषु भूतेषु गूढोत्मा न प्रका-शते” कठो॰।
“उभावपि प्रकाशेते प्रवृद्धौ वषमाविव” भा॰ वि॰

७५

५ श्ली॰। प्रति + प्रतिरूपप्रकाशे सारूप्ये च प्रतीकाशः।
“यमस्य त्वागृहेऽरसं प्रतिचाकशान” अथ॰

६ ,

२९ ,

३ ,वि + मुकुलीभावापनोदनेन प्रकाशे। पुष्पं विकाशते। प्रकाशेच।
“आदित्य इव तं देशं कृत्स्नं सर्व्वं व्यकाशयत्” भा॰ आ॰

७४

५६ श्लो॰ वीकाशः। सम् + सम्यक्प्रकाशे सादृश्येन प्रकाशे च सङ्काशः
“प्रतिस्रोत-स्तृणाग्राणां सहस्रं सञ्चकाशिरे” रामा॰

काश¦ --दीप्तौ दिवा॰ आ॰ अक॰ सेट्। काश्यते अकाशिष्ट काशाम्-बभूव आस चक्रे चकाशे ऋदित् णिच् अचकाशत् त

काश¦ पु॰ केन जलेन कफात्मकेन अश्यते व्याप्यतेऽत्र अश--व्याप्तौआधारे घञ्।

१ काशरोगे, भरतः। कासशब्दे विवृतिः
“काशाश्रुलालाविलः” शान्तिश॰

२ क्षुते (हां चि) शब्दर॰। तयोः जलेनाकीर्ण्णत्वात्तथात्वम्। काश दीप्तौ अच्। (केशिया)

३ वृणभेदे
“केशः काशस्तवकविकाशः” सा॰ द॰
“आकर्ण्णमुल्लसितमम्बु विकाशिकाशनीकाशमाप समतांसितचामरस्य” मावः
“कैलासकाशनीकाशमूर्त्त्या” दशकु॰
“काशः स्यान्मधुरस्तिक्तः स्वादुपाकोहिमः सरः। मूत्रकृच्छ्राश्मदाहास्रक्षयपित्तजरोगहृत्” भावप्र॰ तद्-गुणाद्युक्तम् तत्पुष्पे न॰। ईषदश्नाति अश--अच् कोःका।

४ मूषिकभेदे पुंस्त्री स्त्रियां ङीष्।
“भूम्या आखू-नालभेत” इत्युपक्रमे
“काशान् दिग्भ्यः” यजु॰

२४ ,

२५ ,
“काशान् मूषिकभेदान्” वेददी॰।

५ ऋषिभेदे पु॰ काशस्यगोत्रापत्यम् अश्या॰ फञ्। काशायन तद्गोत्रापत्ये पुंस्त्री

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश(ऋ)काशृ¦ r. 1st cl. (काशते) also (उ ऋ) (उकाशृ) r. 4th cl. (काश्यते)
1. To shine. With निर् prefixed. To expel.
2. To hide or obscure; with प्र, To make or become manifest.

काश¦ m. (-शः)
1. Cough, catarrah: see कास।
2. Sneezing. n. (-शं)
1. A species of grass, (Saccharum spontaneum.)
2. Irritation in the throat. f. (-शी) Kasi or Benares, the holy city so called. (-शी or -शा) Saccharum spontaneum, as above. E. कश् to sound, in the causal form, अच् affix; or काश् to shine, अच् and ङीष् fem. aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काशः [kāśḥ] शकः [śakḥ] शम् [śam], शकः शम् [काश्-अच्] A kind of grass used for mats, roofs, &c. -शम् A flower of that grass; Ku. 7.11; R.4.17; Ṛs.3.1,2,28. चरति पुलिनेषु हंसी काशां- शुकवासिनी सुसंहृष्टा Pratimā.1.2.

शः = कास q. v.

Appearance.

Splendour. यन्माययापि विबुधा मुह्यन्ति ज्ञानकाशया Bhāg.12.1.2. -Comp. -कृत्स्नः N. of a Grammarian.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश m. " the becoming visible , appearance " , only in स-क्See.

काश m. N. of a man g. अश्वा-दि

काश m. of a prince (the son of सुहोत्रand father of काशि-राज) Hariv. VP.

काश m. a species of grass (Saccharum spontaneum , used for mats , roofs , etc. ; also personified , together with the कुशgrass , as one of यम's attendants) Kaus3. R. Kum. etc.

काश f( आ, ई). id. L.

काश n. id. L.

काश wrongly spelt for कासSee.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of शुनहोत्र (Sutahotra-वा। प्।) (Suho- tra-वि। प्।). Br. III. ६७. 4; वा. ९२. 3; Vi. IV. 8. 5.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāśa : m. (pl.): Name of a people.

People in the kingdoms of different Kṣatriyas became Vṛṣalas due to nonregard for Brāhmaṇas and due to their not following the Kṣatriya dharma; these were Dramiḍas, Kāśas etc (prajā vṛṣalatāṁ prāptā brāhmaṇānām adarśanāt//ta ete dramiḍāḥ kāśāḥ…/vṛṣalatvaṁ parigatā vyutthānāt kṣatradharmataḥ) 14. 29. 15-16; (dramiḍā kāśā…/…tās tāḥ kṣatriyajātayaḥ/vṛṣalatvam anuprāptā brāhmaṇānām adarśanāt) 13. 35. 17-18.


_______________________________
*2nd word in left half of page p657_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāśa : m. (pl.): Name of a people.

People in the kingdoms of different Kṣatriyas became Vṛṣalas due to nonregard for Brāhmaṇas and due to their not following the Kṣatriya dharma; these were Dramiḍas, Kāśas etc (prajā vṛṣalatāṁ prāptā brāhmaṇānām adarśanāt//ta ete dramiḍāḥ kāśāḥ…/vṛṣalatvaṁ parigatā vyutthānāt kṣatradharmataḥ) 14. 29. 15-16; (dramiḍā kāśā…/…tās tāḥ kṣatriyajātayaḥ/vṛṣalatvam anuprāptā brāhmaṇānām adarśanāt) 13. 35. 17-18.


_______________________________
*2nd word in left half of page p657_mci (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāśa.--Roth[१] finds this word, which denotes a species of grass (Saccharum spontaneum) used for mats, etc., in one passage of the Rigveda,[२] but the reading is uncertain. The word has this sense in the Taittirīya Āraṇyaka.[३]

  1. St. Petersburg Dictionary, s.v.
  2. x. 100, 10.
  3. vi. 9, 1.
"https://sa.wiktionary.org/w/index.php?title=काश&oldid=496134" इत्यस्माद् प्रतिप्राप्तम्