यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काषायण¦ पु॰ अश्वा॰ गणे काशेत्यत्र काषेति पाठे गोत्रापत्येफञ्।

१ काषगोत्रापत्ये शुक्लयजुर्वेदवंशान्तर्गते ऋषिभेदे।
“काषायणात् काषायणः” शत ब्रा॰

१३ ,

७ ,

३ ,

२७ ।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काषायण m. (a patr. fr. कषायor काष्) , N. of a teacher S3Br. xiv.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāṣāyaṇa is mentioned in the second Vaṃśa (list of teachers) of the Bṛhadāraṇyaka Upaniṣad as a teacher, pupil of Sāyakāyana according to the Kāṇva (iv. 6, 2), of Saukarāyaṇa according to the Mādhyaṃdina recension (iv. 5, 27).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=काषायण&oldid=473149" इत्यस्माद् प्रतिप्राप्तम्