यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कियाम्बु¦ त्रि॰ कियदम्बुयत्र वेदे पृषो॰ तोलोपः। किंप्रमाणा-म्बुयुक्ते
“कियाम्ब्वत्र रोहतु पाकदूर्व्वा व्यल्कशा” ऋ॰

१० ,

१६ ,

१३ ,।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कियाम्बु m. a kind of aquatic plant(= क्याम्बू) RV. x , 16 , 13.

Vedic Index of Names and Subjects

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kiyāmbu is the name of one of the water-plants which are to grow, according to a funeral hymn in the Rigveda,[] on the place where the body of the dead was burned. The word seems to mean ‘having some water,’ possibly by popular etymology.[]

  1. x. 16, 13 = Av. xviii. 3, 6.
  2. Cf. Sāyaṇa on Rv., loc. cit., and on Taittirīya Āraṇyaka, vi. 4, 1, 2, where Kyāmbu is the form.

    Cf. Zimmer, Altindisches Leben, 62;
    Bloomfield, Proceedings of the American Oriental Society, October, 1890, xl.
"https://sa.wiktionary.org/w/index.php?title=कियाम्बु&oldid=473156" इत्यस्माद् प्रतिप्राप्तम्