यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किलात¦ पुं किल--शौक्ल्ये क किलमतति अत--अण्। ऋषिभेदे तस्य गोत्रापत्यम् विदा॰ अञ्। कैलात तद्गोत्रा-पत्ये पुंस्त्री॰
“किलाताकुली इति हासुरब्रह्मावासतुः”। शत॰ व्रा॰

१ ,

१ ,

४ ,

१४ ,

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किलातः [kilātḥ], A dwarf.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किलात m. (= किर्)a dwarf. L.

किलात m. ( g. बिदा-दि) , " N. of an असुरpriest " , only in comp.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kilāta is the form of the name 2. Kirāta that appears in the Śatapatha, Śāṭyāyanaka, and Jaiminīya Brāhmaṇas.[१]

  1. See note^2 under the preceding article.
"https://sa.wiktionary.org/w/index.php?title=किलात&oldid=496287" इत्यस्माद् प्रतिप्राप्तम्