यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीनाशः, पुं, (क्लिश्नातीति । क्लिशू विबाधने वधे वा । “क्लिशेरीच्चोपधायाः लोपश्च लो नाम् च” । उणां ५ । ५६ ॥ इति कन् उपधाया ईत्वं ललोपो नामागमश्च ।) यमः । इत्यमरः ३ । ३ । २१४ ॥ (“विधेहि कीनाशनिकेतनातिथिं ।” माघः । १ । ७३ ॥) वानरविशेषः । इति तट्टीकायां स्वामी ॥

कीनाशः, त्रि, (क्लिश्नातीति । क्लिशूविवाधने वधे च । “क्लिशेरीच्चोपधाया लोपश्च लो नाम् च” । उणां ५ । ५६ । इति कन् उपधाया ईत्वं ललोपो नामागमश्च ।) कर्षकः । (यथा मनुः ९ । १५० । “कीनाशो गोवृषो यानमलङ्कारश्च वेश्म च । विप्रस्योद्धारिकं देयमेकांशश्च प्रधानतः” ॥) क्षुद्रः । पशुघाती । इति मेदिनीकरहेमचन्द्रौ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीनाश पुं।

कृपणः

समानार्थक:कदर्य,कृपण,क्षुद्र,किम्पचान,मितम्पच,मत्सर,कीनाश

3।3।216।1।1

कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु। पदे लक्ष्ये निमित्तेऽपदेशः स्यात्कुशमप्सु च॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

कीनाश पुं।

कृषीवलः

समानार्थक:क्षेत्राजीव,कर्षक,कृषक,कृषीवल,कीनाश

3।3।216।1।1

कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु। पदे लक्ष्ये निमित्तेऽपदेशः स्यात्कुशमप्सु च॥

सेवक : क्षेत्रम्

वृत्ति : कर्षणम्

 : शाकक्षेत्रादिकः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

कीनाश पुं।

यमः

समानार्थक:धर्मराज,पितृपति,समवर्तिन्,परेतराज्,कृतान्त,यमुनाभ्रातृ,शमन,यमराज्,यम,काल,दण्डधर,श्राद्धदेव,वैवस्वत,अन्तक,धर्म,हरि,कीनाश,जीवितेश

3।3।216।1।1

कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु। पदे लक्ष्ये निमित्तेऽपदेशः स्यात्कुशमप्सु च॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीनाश¦ mfn. (-शः-शी-शं)
1. A labourer or cultivator of the soil.
2. Small, little.
3. Covetous, niggardly.
4. A slayer of cattle. m. (-शः)
1. A name of YAMA.
2. A particular monkey. E. की for का or कु bad, vile, नाश who destroy, the causal form of नश् to destroy, with अच् aff. [Page184-a+ 60]

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीनाश [kīnāśa], a. [Uṇ.5.36]

Cultivating the soil; Ms.9.15; Bhāg.3.3.13.

Poor, indigent.

Niggardly; समृद्धो यश्च कीनाशः Mb.13.78.12; Bhāg.3.22.13.

Small, little.

Killing secretly (उपांशुघातिनि Nm.).

Cruel; Mb.14.2.3.

शः An epithet of Yama, the god of death; विधेहि कीनाशनि- केतनातिथिम् Śi.1.73.

A kind of monkey.

A butcher; न वधार्थं प्रदातव्या न कीनाशे न नास्तिके Mb.13.66.51.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीनाश m. ( क्लिश्Un2. v , 56 )a cultivator of the soil RV. iv , 57 , 8 VS. xxx , 11 AV. etc.

कीनाश m. niggard MBh.

कीनाश m. दस्. BhP. Katha1s.

कीनाश m. N. of यमNaish. vi , 75 Ba1lar.

कीनाश m. (= कीश)a kind of monkey L.

कीनाश m. a kind of राक्षसL.

कीनाश mfn. killing animals (or " killing secretly ") L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kīnāśa, a name of the ploughman or cultivator of the soil, is found in the Rigveda[१] and the later Saṃhitās.[२] See Kṛṣi.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीनाश पु.
भूमि को जोतने वाला, (कीनाशा बलीवर्दान् अजन्ति) आप.श्रौ.सू. 16.19.3 (चयन); भा.श्रौ.सू. 6.18.7; मा.श्रौ.सू. 1.6.4.24.

  1. iv. 57, 8.
  2. Av. iv. 11, 10;
    vi. 30, 1;
    Vājasaneyi Saṃhitā, xxx. 11;
    Taittirīya Brāhmaṇa, ii. 4, 8, 7.

    Cf. Zimmer, Altindisches Leben, 237;
    Weber, Indische Studien, 18, 45;
    Hopkins, Journal of the American Oriental Society, 17, 86, n.
"https://sa.wiktionary.org/w/index.php?title=कीनाश&oldid=496325" इत्यस्माद् प्रतिप्राप्तम्