यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीलालम्, क्ली, (कीलं वह्निज्वालां अलति वारय- तीति । कील + अल् + कर्म्मण्यण् । यद्वा कीलात् वह्निशिखायाः शिखाग्रहणेनात्र वह्नेरेव ग्रहण- मिति ध्येयम्, अतएवाग्नेः सकाशात् अलति- पर्य्याप्नोति उत्पद्यते इति यावत् “अग्नेरापः” इति श्रुतेः । अल् + अच् ।) जलम् । (यथा, शङ्क- रकविकृते अम्बाष्टके २ । “कूलातिगामिभयतूलावलिज्वलनकीलानिजस्तुति- विधाकोलाहलक्षपितकालामरी कुशलकीलाल- पोषणनभाः” ॥) रक्तम् । इत्यमरः ३ । ३ । १९९ ॥ (और्व्वाग्नेः कीलं आलाति । आला + कः ।) अमृतम् । मधु । इति शब्दरत्नावली ॥ (पुं कीलाय वन्धाय अलति पर्य्याप्नोतीति । पशुः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीलाल नपुं।

जलम्

समानार्थक:अप्,वार्,वारि,सलिल,कमल,जल,पयस्,कीलाल,अमृत,जीवन,भुवन,वन,कबन्ध,उदक,पाथ,पुष्कर,सर्वतोमुख,अम्भस्,अर्णस्,तोय,पानीय,नीर,क्षीर,अम्बु,शम्बर,मेघपुष्प,घनरस,कम्,गो,काण्ड,घृत,इरा,कुश,विष

1।10।3।2।2

आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम्. पयः कीलालममृतं जीवनं भुवनं वनम्.।

अवयव : जलकणः,मलिनजलम्

वैशिष्ट्यवत् : निर्मलः

 : जलविकारः, मलिनजलम्, अर्घ्यार्थजलम्, पाद्यजलम्, शुण्डानिर्गतजलम्, ऋषिजुष्टजलम्, अब्ध्यम्बुविकृतिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

कीलाल नपुं।

रक्तम्

समानार्थक:रुधिर,असृज्,लोहित,अस्र,रक्त,क्षतज,शोणित,कीलाल

3।3।200।2।1

लीला विलासक्रिययोरुपला शर्करापि च। शोणितेऽम्भसि कीलालं मूलमाद्ये शिफाभयोः॥

पदार्थ-विभागः : अवयवः

कीलाल नपुं।

आकाशः

समानार्थक:द्यो,दिव्,अभ्र,व्योमन्,पुष्कर,अम्बर,नभस्,अन्तरिक्ष,गगन,अनन्त,सुरवर्त्मन्,ख,वियत्,विष्णुपद,आकाश,विहायस्,विहायस्,नाक,द्यु,अव्यय,तारापथ,अन्तरिक्ष,मेघाध्वन्,महाबिल,शकुन,गगन,कीलाल,रोदस्,रोदसी

3।3।200।2।1

लीला विलासक्रिययोरुपला शर्करापि च। शोणितेऽम्भसि कीलालं मूलमाद्ये शिफाभयोः॥

पदार्थ-विभागः : , द्रव्यम्, आकाशः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीलाल¦ पु॰ कीलाय बन्धाय अलति पर्य्याप्नोति अल--अच्

४ त॰।

१ पशौ

२ बन्धनयोग्ये त्रि॰ मेदि॰।
“कीलां वह्नि-शिखां कीलं मृत्युबन्धं वाऽलति वारयति अल--अण्उप॰ स॰।

३ {??}ले कीलां त{??}द्वर्णमलति याति

४ रुधिरे न॰ अमरः

५ अमृते

६ मधुनि च शब्दर॰। मधुनः शीघ्रसंग्राहकत्वेन बन्धहेतुत्वात् तथात्वम्।
“ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं परिस्रुतम्” यजु॰

२ ,

४ ,

७ ।

७ रसे पु॰।
“अथोअन्नाय कीलालः उपहूतोगृहेषु” यजु॰

३ ,

१३ , तत्र रुधिरे
“सद्यःकृत्तकठोरकण्ठ-विगलत्कीलालधारोज्ज्वलैः”। जले
“कीलालजं न खादेयंकरिष्ये चासुरव्रतम्”। भा॰ व॰ अ॰
“कीलालजं जलजम्”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीलाल¦ n. (-लं)
1. Water.
2. Blood.
3. Amrita, the food of the gods.
4. Honey. E. कील flame, and अल what opposes, &c. or कील a stake, &c. and अल what adorns; from अल् with अण् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीलालः [kīlālḥ], 1 A heavenly drink similar to Amṛita, beverage of the gods.

Honey.

A beast.

लम् Blood. जलयन्त्रजलाकारकीलालोत्कलिकाकुलाः Śiva. B.14.33. बद्धः सत्यमपां निधिर्जलनिधिः कीलालधिस्तोयधिः Udb.

water-Comp. -जम् Flesh. -धिः the ocean. -पः a demon, goblin; न धर्मनिरतः कीलालपो नासुरः.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीलाल m. a sweet beverage (also a heavenly drink similar to अमृत, the food of the gods) AV. VS. Kaus3.

कीलाल n. id. Naigh. ii , 7

कीलाल n. blood Prab.

कीलाल n. water L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kīlāla, a word denoting a ‘sweet drink,’ is found in all the later Saṃhitās,[१] but not in the Rigveda. As the Surā-kāra, ‘maker of Surā,’ is dedicated in the list of victims in the human sacrifice[२] (Puruṣamedha) to Kīlāla, it must have been a drink of somewhat the same nature as the Surā itself, possibly, as Zimmer[३] suggests, a kind of rum.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीलाल न.
मीठा पेय, शां.श्रौ.सू. 4.5.3; (कीलालम्=अन्नरसम्, उव.वा.सं. 2.34)।

  1. Av. iv. 11, 10;
    26, 6;
    27, 5;
    vi. 69, 1;
    x. 6, 25;
    xii. 1, 59;
    Taittirīya Brāhmaṇa, ii. 6, 12, 13;
    Maitrāyaṇī Saṃhitā, ii. 7, 12;
    iii. 11, 3. 4;
    Vājasaneyi Saṃhitā, ii. 34;
    iii. 43;
    xx. 65;
    xxx. 11, etc.
  2. Vājasaneyi Saṃhitā, xxx. 11;
    Taittirīya Brāhmaṇa, iii. 4, 9, 1.
  3. Altindisches Leben, 281.
"https://sa.wiktionary.org/w/index.php?title=कीलाल&oldid=496346" इत्यस्माद् प्रतिप्राप्तम्