कुञ्जरः

(कुञ्जर: इत्यस्मात् पुनर्निर्दिष्टम्)
कुञ्जरः

संस्कृतम् सम्पाद्यताम्

  • कुञ्जरः,गजः,हस्तिन्, हस्तिपकः,द्विपः,द्विरदः,वारणः,करिन्,मतङ्गः,सुचिकाधरः, सुप्रतीकः, अङ्गूषः, अन्तेःस्वेदः, इभः, कञ्जरः, कञ्जारः, कटिन्, कम्बुः, करिकः, कालिङ्गः, कूचः, गर्जः, चदिरः, चक्रपादः, चन्दिरः, जलकाङ्क्षः, जर्तुः, दण्डवलधिः, दन्तावलः, दीर्घपवनः, दीर्घवक्त्रः, द्रुमारिः, द्विदन्तः, द्विरापः, नगजः, नगरघातः, नर्तकः, निर्झरः, पञ्चनखः, पिचिलः, पीलुः, पिण्डपादः, पिण्डपाद्यः, पृदाकुः, पृष्टहायनः, पुण्ड्रकेलिः, बृहदङ्गः, प्रस्वेदः, मदकलः, मदारः, महाकायः, महामृगः, महानादः, मातंगः, मतंगजः, मत्तकीशः, राजिलः, राजीवः, रक्तपादः, रणमत्तः, रसिकः, लम्बकर्णः, लतालकः, लतारदः, वनजः, वराङ्गः, वारीटः, वितण्डः, षष्टिहायनः, वेदण्डः, वेगदण्डः, वेतण्डः, विलोमजिह्वः, विलोमरसनः, विषाणकः।

नामः सम्पाद्यताम्

  • कुञ्जरः नाम गजः, हस्तिपकः। मृगजातौ गजः बृहदाकारः बलशाली च महान् जन्तुः।

लिङ्ग- सम्पाद्यताम्

पर्याय रूपाणि सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्जरः, पुं, (प्रशस्तः कुञ्जः हनुर्दन्तो वा अस्त्यस्य । कुञ्ज + “रप्रकरणे खमुखकुञ्जेभ्यः उपसंख्यानम्” । वार्त्तिकं इति रः ।) हस्ती । (यथा, महाभारते ३ । द्वैतवनप्रवेशे २६ । १५ । “कुञ्जरस्येव संग्रामे परिगृह्याङ्कुशग्रहम्” ॥) उत्तरपदे श्रेष्ठवाचकः । यथा पुरुषकुञ्जर इत्यादि । इत्यमरः । २ । ८ । ३४ ॥ (सर्पविशेषः । यथा, महाभारते । ३५ । १५ । “कुठरः कुञ्जरश्चैव तथा नागः प्रभाकरः” ॥) केशः । इति मेदिनी ॥ देशभेदः । इति शब्द- रत्नावली ॥ (पर्व्वतविशेषः ॥ यथा गोः रामायणे ४ । ४१ । ५० । “ततः शक्रध्वजाकारः कुञ्जरो नाम पर्व्वतः । अगस्त्यभवनं तत्र निर्म्मितं विश्वकर्म्मणा” ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्जरः [kuñjarḥ], [कुञ्जो हस्तिहनुः सो$स्यास्ति, कुञ्ज-र, ऊषसुषिपुष्क मधोरः P.V.2.17. Vārt.]

An elephant; प्राक्छाये कुञ्जरस्य च Ms.3.274. दन्तयोर्हन्ति कुञ्जरम् Mbh. on P.II.3.36.

Anything pre-eminent or excellent of its class (at the end of comp. only). Amara gives the following words used similarly: स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः । सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः ॥

The Aśvattha tree.

The lunar asterism called हस्त.

Hair.

Head.

An ornament; कुञ्जरः कुन्तले पुमान् मस्तके भूषणे नागे ... Nm.

The number 'eight' (from eight elephants of the cardinal points).

रा, री A female elephant.

N. of a flower-plant. -Comp. -अनीकम् the division of an army consisting of elephant-corps.-अरिः a lion. -अशनः the Aśvattha tree.

अरातिः a lion.

Śarabha (a fabulous animal with 8 feet). -आरोहः an elephant's driver; Rām.6. -ग्रहः an elephant-catcher; नाश्वबन्धो$श्वमाजानन्न गजं कुञ्जरग्रहः Rām.2.91.57. -च्छायः A famous Yoga in Astrology in which the moon is in the मघानक्षत्र and the sun is in the हस्तनक्षत्र.

"https://sa.wiktionary.org/w/index.php?title=कुञ्जरः&oldid=508531" इत्यस्माद् प्रतिप्राप्तम्