यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलुङ्ग¦ पुंस्त्री कुरङ्ग + पृषो॰। हरिणभेदे स्त्रियां टाप।
“सोमाय कुलुङ्ग आरण्योऽजो नकुलः शकाः” यजु॰

२४

३२ ।
“कुलुङ्गः कुरङ्गः हरिणः” वेददी॰
“साध्येभ्यःकुलुङ्गान्” यजु॰

२४ ।

२७

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलुङ्ग m. (= कुलङ्ग)an antelope VS. xxiv TS. v.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kuluṅga is the name of an animal, perhaps a gazelle, mentioned in the list of victims at the horse sacrifice in the Yajurveda.[१]

  1. Taittirīya Saṃhitā, v. 5, 11, 1;
    Maitrāyaṇī Saṃhitā, iii. 14, 9, 13 (with the variant Kulaṅga);
    Vājasaneyi Saṃhitā, xxiv. 27. 32.

    Cf. Zimmer, Altindisches Leben, 83.
"https://sa.wiktionary.org/w/index.php?title=कुलुङ्ग&oldid=473189" इत्यस्माद् प्रतिप्राप्तम्