यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्या, स्त्री, (कुले प्राणिगणे साधुः तत्र साधु- रिति यत् ।) क्षुद्रा कृत्रिमा नदी । इत्यमरः । १ । १० । ३४ ॥ (यथा, शाकुन्तले १ माङ्के । “कुल्याम्भोभिः पवनचपलैः शाखिनो धौतमूलाः” ॥) पयःप्रणाली । पयनाला इति भाषा । जीवन्ति- कौषधिः । नदीमात्रम् । इति मेदिनी ॥ (यथा, महाभारते ३ पर्व्वणि । “सैन्धवारण्यमासाद्य कुल्यानां कुरु दर्शनम्” ॥) कुलस्त्री । इति हलायुधः ॥ स्थूलवार्त्ताकुः । इति रत्नमाला ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्या स्त्री।

कृत्रिमस्वल्पनदी

समानार्थक:कुल्या

1।10।34।1।3

शोणो हिरण्यवाहः स्यात्कुल्याल्पा कृत्रिमा सरित्. शरावती वेत्रवती चन्द्रभागा सरस्वती॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्या f. (perhaps) custom or habit of a family AV. xi , 3 , 13

कुल्या f. a small river , canal , channel for irrigation , ditch , dyke or trench RV. VS. AV. etc.

कुल्या f. ( ifc. f( आ). ) Ragh. vii , 46

कुल्या f. N. of a river MBh. xiii , 1742.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kulyā : f.: Name of a river.

By bathing there, by repeating the aghamarṣaṇa prayer (ṚV. 10. 190) and by fasting for three nights a person becomes pure (śuciḥ) and gets the fruit of an Aśvamedha 13. 26. 53.


_______________________________
*4th word in right half of page p313_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kulyā : f.: Name of a river.

By bathing there, by repeating the aghamarṣaṇa prayer (ṚV. 10. 190) and by fasting for three nights a person becomes pure (śuciḥ) and gets the fruit of an Aśvamedha 13. 26. 53.


_______________________________
*4th word in right half of page p313_mci (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kulyā in two passages of the Rigveda,[१] according to Muir,[२] possibly refers to artificial watercourses flowing into a reservoir (hrada). See Avata.

  1. iii. 45, 3;
    x. 43, 7.
  2. Sanskrit Texts, 5, 465, 466.
"https://sa.wiktionary.org/w/index.php?title=कुल्या&oldid=496808" इत्यस्माद् प्रतिप्राप्तम्