यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुषीतक¦ पु॰ ऋषिभेदे। तस्यापत्यम् काश्यपः ठञ्। कौषी-तकेय तदपत्ये काश्यपे। अन्यत्रार्थे अत इञ्। कौषी-तकि तदपत्येऽकाश्यपे। ततः उपकादि॰ द्वन्येऽद्वन्ये चगोत्रप्रत्ययस्य लुक्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुषीतक m. a kind of bird TS. v

कुषीतक m. N. of a man Ta1n2d2yaBr. Pa1n2. 4-1 , 124 Comm. on Br2A1rUp.

कुषीतक m. pl. the descendants of that man g. उपका-दि.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Kuṣītaka denotes, according to the commentary on the one passage of the Taittirīya Saṃhitā[१] in which it is found, the sea crow (samudra-kāka)

  1. v. 5, 13. 1. Cf. Zimmer, Altindisches Leben, 72.
"https://sa.wiktionary.org/w/index.php?title=कुषीतक&oldid=496878" इत्यस्माद् प्रतिप्राप्तम्