यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूर्च पुं-नपुं।

भ्रूमध्यम्

समानार्थक:कूर्च

2।6।92।2।1

ललाटमलिकं गोधिरूर्ध्वे दृग्भ्यां भ्रुवौ स्त्रियौ। कूर्चमस्त्री भ्रुवोर्मध्यं तारकाक्ष्णः कनीनिका॥

पदार्थ-विभागः : अवयवः

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूर्चः [kūrcḥ] र्चम् [rcam], र्चम् 1 A bunch of any thing, a bundle.

A handful of Kuśa grass; Mb.14.72.1.

A peacock's feather.

The beard; आगतमनध्यायकारणं सवि- शेषभूतमद्य जीर्णकूर्चानाम् U.4; or पूरयितव्यमनेन चित्रफलकं लम्ब- कूर्चानां तापसानां कदम्बैः Ś.6.

The tip of the thumb and the middle finger brought in contact so as to pinch &c.

The upper part of the rose, the part (or hair) between the eye-brows.

A brush.

Deceit, fraud.

Boasting, bragging.

Hypocrisy.

र्चः The head.

A store-room.

A seat of Kuśa grass (कुशासन); जनको ह वैदेहः कूर्चादुपावसर्पन्नुवाच Bṛi. Up.4.2.1.-Comp. -शिरस् n. the upper part of the palm of the hand and foot. -शीर्षः, -शेखरः the cocoanut tree.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूर्च m. rarely n. ( g. अर्धर्चा-दि)a bunch of anything , bundle of grass , etc. (often used as a seat) TS. vii S3Br. etc.

कूर्च mn. a fan , brush NarasP.

कूर्च mn. a handful of कुशgrass or peacock's feathers Comm. on MBh.

कूर्च m. ( n. L. )" ball , roll " , N. of certain parts of the human body (as the hands , feet , neck , and the membrum virile) Sus3r.

कूर्च mn. the upper part of the nose (the part between the eyebrows) L.

कूर्च mn. ( अस्L. ; अम्)the beard Ka1d. Ra1jat. BhavP.

कूर्च mn. (beard of a buck) Comm. on Ka1tyS3r.

कूर्च m. (Prakrit kucca) S3ak.

कूर्च mn. the tip of the thumb and middle finger brought in contact so as to pinch etc. W.

कूर्च mn. deceit , fraud , hypocrisy L.

कूर्च mn. false praise , unmerited commendation either of one's self or another person , boasting , flattery L.

कूर्च mn. hardness , solidity L.

कूर्च m. the head L.

कूर्च m. a store-room L.

कूर्च m. the mystical syllable हुं, or ह्रूं.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of मीढ्वान् and father of Indrasena. भा. IX. 2. १९.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kūrca is found in the Taittirīya Saṃhitā[१] and later[२] denoting a bundle of grass used as a seat. In one passage of the Śatapatha Brāhmaṇa[३] a golden Kūrca is referred to.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूर्च पु.
(न.) घास का गट्ठर, शां.श्रौ.सू. 4.21.25, (मधुपर्क में आसन के रूप में प्रयुक्त), द्रष्टव्य-यज्ञायुधानि, पृ.6; ला.श्रौ.सू. 3.12.14; द्रा.श्रौ.सू. 1०.4.7; का.श्रौ.सू. 2०.2.19 (अध्वर्युयजमानौ कूर्चयोः); विद्यार्थी द्वारा आसन के रूप में प्रयुक्त, आप.गृ.सू. 13.2 (समावर्तन); इसका अर्थ (स्वर्णजटित) पैर से युक्त आसन जिस पर अध्वर्यु एवं यजमान बैठते हैं, भी है, का.श्रौ.सू. (भाष्य), (अश्वमेध); दक्षिणा के रूप में प्रदत्त, भा.श्रौ.सू. 13.8.16 (सोम)। कूर्च

  1. vii. 5, 8, 5.
  2. Śatapatha Brāhmaṇa, xi. 5, 3, 4. 7;
    Bṛhadāraṇyaka Upaniṣad, ii. 11, 1;
    Aitareya Āraṇyaka, v, 1, 4.
  3. xiii. 4, 3, 1.
"https://sa.wiktionary.org/w/index.php?title=कूर्च&oldid=496995" इत्यस्माद् प्रतिप्राप्तम्