यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केवर्तः [kēvartḥ], Ved. A fisherman; Vāj.3.16.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केवर्त m. (= कैव्)a fisherman VS. xxx , 16.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kevarta, Kaivarta are two variant forms denoting ‘fisherman’ in the Vājasaneyi Saṃhitā[१] and Taittirīya Brāhmaṇa[२] lists of victims at the Puruṣamedha, or human sacrifice.

  1. xxx. 16, with Mahīdhara's note.
  2. iii. 4, 12, 1, with Sāyaṇa's note.
"https://sa.wiktionary.org/w/index.php?title=केवर्त&oldid=473229" इत्यस्माद् प्रतिप्राप्तम्