सम्स्कृतम् सम्पाद्यताम्

नामः सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोविदः, त्रि, (कुङ् शब्दे विच् कौः वेदः तं वेत्ति जानातीति । विद् + “इगुपधेति” । ३ । १ । ११५ । इति कः ।) पण्डितः । इत्यमरः । २ । ७ । ५ ॥ (यथा, भागवते । १ । १२ । २९ । “इति राज्ञ उपादिश्य विप्रा जातककोविदाः । लब्धोपचितयः सर्व्वे प्रतिजग्मुः स्वकान् गृहान्” ॥)

"https://sa.wiktionary.org/w/index.php?title=कोविदः&oldid=461752" इत्यस्माद् प्रतिप्राप्तम्