क्रीडति

क्रीडा

संस्कृतम् सम्पाद्यताम्

  • क्रीडा, खेला, लद्वा, सकायिका, लीला, केली, अवलीला, ऊतिः, खेला, रडिः, विक्रीडा।

लिङ्ग- सम्पाद्यताम्

नामः सम्पाद्यताम्

  • क्रीडा नाम खॆला, लीला। मनश्शान्तये कर्मः क्रीडा।

क्रिया सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीडा, स्त्री, (क्रीड + भावे अप् ततष्टाप् ।) परी- हासः । खेला । इत्यमरः । १ । ७ । ३३ ॥ (यथा, भागवते । २ । ३ । १५ । “स वै भागवतो राजा पाण्डवेयो महारथः । बालक्रीडनकैः क्रीडन् कृष्णक्रीडां य आददे” ॥) अवज्ञानम् । इति मेदिनी ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीडा स्त्री।

क्रीडा

समानार्थक:द्रव,केलि,परीहास,क्रीडा,लीला,नर्मन्,देवन

1।7।32।2।4

हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः। द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च॥

 : कन्दुकादिक्रीडनम्, द्यूतक्रीडनम्

पदार्थ-विभागः : , क्रिया

क्रीडा स्त्री।

कन्दुकादिक्रीडनम्

समानार्थक:क्रीडा,खेला,कूर्दन

1।7।33।1।4

व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम्. घर्मो निदाघः स्वेदः स्यात्प्रलयो नष्टचेष्टता॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीडा¦ स्त्री क्रीड--भावे अ।

१ परीहासे

२ खेलने च
“क्रीडारसंनिर्विशतीव बाल्ये” कुमा॰।
“आत्मरतिरात्मक्रीडआत्म-मिथुन आत्मानन्द छा॰ उप॰।
“तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः” मेघ॰
“क्रीडायासश्रमशम-पटवः” माघः। क्रीडागृह, क्रीडाशैल, क्रीडोद्यानादयःक्रीडार्थ गृहादौ। क्रीडासचिव नर्म्मसचिवे

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीडा [krīḍā], [क्रीड्-भावे अ]

Sport, pastime, play, pleasure; तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः Me.35,63; क्रीडामुदो यातनाः Gīt.9.9.

Jest, joke.

(in music) A kind of measure.

A play-ground; Mb.3. -Comp. -आकूतम् a sportive purpose. -उद्देशः play-ground. -काननम्, -वनम् a pleasure grove, park; क्रीडाकाननकेलिकौतुकजुषामायुः परिक्षीयते Bh.3.13. -कोपः false or feigned anger; कथ- मपि सखि क्रीडाकोपाद्व्रजेति मयोदिते Amaru.12.

कौतुकम् wanton curiosity; Ks.18.153.

sport, play.

sexual intercourse. -गृहम्, -मन्दिरम् a pleasure-house.-नारी a prostitute, harlot. -परिच्छदः a play-thing, toy ते तु तद्गौरवात्सर्वे त्यक्तक्रीडापरिच्छदाः Bhāg.7.5.56. -मयूरः a peacock kept for pleasure; क्रीडामयूरा वनबर्हिणत्वम् (प्राप्ताः) R.16.14. -मृगः a toy-deer; विक्रीडितो यथैवाहं क्रीडामृग इवाधमः Bhāg.6.2.37. -रत्नम् 'the gem of sports', copulation. -वेश्मन् n. a pleasure-house; क्रीडावेश्मनि चैष पञ्जरशुकः क्लान्तो जलं याचते V.2.23. -शैलः, -पर्वतः an artificial hill serving as a pleasure abode, a pleasure mountain; क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः Me.79.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीडा f. sport , play , pastime , amusement , amorous sport (often in comp. e.g. क्रीडा-मुदःf. pl. the pleasures of playing or of amorous sport Gi1t. ix , 9 ; कृष्ण-क्, sport with कृष्णBhP. ii , 3 , 15 ; जल-क्, playing about in water MBh. Pan5cat. BhP. ; तोय-क्id. Megh. ) VS. xviii , 5 R. Sus3r. etc.

क्रीडा (f. of डSee. )

"https://sa.wiktionary.org/w/index.php?title=क्रीडा&oldid=497720" इत्यस्माद् प्रतिप्राप्तम्