यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेल, ऋ चाले । गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-परं-चलने अकं गत्यां सकं-सेट् ।) कवर्ग- द्वितीयादिः । अचिखेलत् । चालः कम्पः । चालः कैश्चिन्न मन्यते । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेल¦ चलने अक॰ गत्यां सक॰ भ्वा॰ पर॰ सेट्। खेलति अखेलीत्। ऋदित् अचिखेलत् त।
“माऽस्मिन् खलःखेलतु” नैष॰। खेला खेलनम् खेलः।
“लीला-खेलमनुप्रापुर्महोक्षास्तस्य विक्रमम्” रघुः
“खे खेल-गामी तमुवाह वाहः” कुमा॰। खेलितम्
“स्फुट-कमलोदरखेलितखञ्जनयुग्मम्” गीतगो॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेल (ऋ) खेलृ¦ r. 1st cl. (खेलति) To shake to tremble, to move.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेल [khēla], a.

Sportive, amorous, playful; लीलाखेलमनुप्रापु- र्महोक्षास्तस्य विक्रमम् R.4.22. V.4.32.

Moving, shaking. -ला Sport, play, pastime; सिंहखेलगतिर्धीमान् Mb.12.1.19. -Comp. -गति, -गमन, -गामिन् a. having a sportive or stately gait; गमितेन खेलगमने विमानतां नय मां न वेन वसतिं पयोमुचा V.4.74; खे खेलगामी तमुवाह वाहः Ku.7.49.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेल mfn. (in comp. or ifc. g. कडारा-दिGan2ar. 90 ) moving , shaking , trembling Vikr. Ragh.

खेल m. N. of a man RV. i , 116 , 15

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Khela occurs in one passage of the Rigveda,[१] where Pischel[२] considers that a god, Vivasvant, is meant, and that races were run in his honour, explaining thus the phrase ājā khelasya, as ‘in the race of Khela.’ Roth[३] thinks that a man is meant, and Sieg,[४] following Sāyaṇa, sees in him a king whose Purohita was Agastya. See also Aṃśu.

  1. i. 116, 15.
  2. Vedische Studien, 1, 171-173.
  3. St. Petersburg Dictionary, s.v.
  4. Die Sagenstoffe des Ṛgveda, 127, 128.

    Cf. Ludwig, Translation of the Rigveda, 4. 28.
"https://sa.wiktionary.org/w/index.php?title=खेल&oldid=498614" इत्यस्माद् प्रतिप्राप्तम्