यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खङ्ग¦ खड--भेदने गन्। असिशब्दे

५५

१ पृ॰ दर्शितलक्षणकेलौहादिमये

१ प्रहरणास्त्रमेदे।
“न हि खङ्गो विजानाति-कर्मकारंस्वकारणम्” उद्भटः(खाग्िति ख्याते

२ पदार्थे

३ गण्डकशृङ्गे

४ गण्डके (गाण्डार) पुंस्त्री॰।

५ बुद्धभेदेपु॰ मेदि॰

६ चोरनामगन्घद्रव्ये पु॰ राजनि॰। खङ्ग-स्योत्पत्तिः शब्दकल्पद्रुमे ब्रह्मयज्ञाग्नित उक्ता तत्-प्रमाणस्य मूलमृग्यम्। तस्य चालने गतिभेदस्त्रयोदशविधःमहाभारते उक्तो यथा
“मण्डलाकारतः खङ्गभ्रामणंभ्रान्त

१ सुच्यते। तदेव बाहुमुद्यम्य कृतमुद्भ्रान्त

२ मीरि-तम्। भ्रामणं स्वस्य परितः खङ्गस्याविद्ध

३ मुच्यते। परप्रयुक्तशस्त्रस्य वारणार्थमिदं त्रयम्। शत्रोराक्रमणा-र्थाय गमनन्त्वाप्लुतं

४ मतम्। खङ्गस्याग्रेण तद्देहस्पर्शनंप्रसृतं

५ मतम्। वञ्चयित्वा रिपौ शस्त्रपातनं गदितंसृतम्

६ । परिवृत्तं

७ भवेच्छत्रोर्वामदक्षिणतो गतिः। पश्चात् यदापसरणं निवृत्तं

८ सम्प्रचक्षते। अन्योन्यताडनं प्राहुः सम्पात

९ मुभयोरपि। आधिक्यमात्मनोयत् तत्समुदीर्ण

१० मुदीरितम्। अङ्गप्रत्यङ्गदेशेषु भ्रामणंभारतं

११ स्मृतम्। विचित्रखङ्गसञ्चारदर्शनं कौशिकं

१२ स्मृतम्। निलीय चर्मनिक्षेपो यदसेः सात्त्वतं

१३ हि तत्” वह्निपुराणे खङ्गचर्मयुद्धे द्वात्रिंशत्स्थानान्युक्तानि यथा
“भ्रान्तनुद्भ्रान्तमाविद्धमाप्लुतं विसृतं सृतम्। सम्पातंसमुदीर्णञ्च श्येनपात--मथाकुलम्। उद्धूतमवधूतञ्च सव्यंदक्षिणमेव च। अनालक्षितविस्फोटौ करालेन्दुमहा-मुखौ। विकरालनिपातौ च विभीषणभयानकौ। समग्रार्द्धतृतीयांशपादपादार्द्धधारणम्। प्रत्यालीढमथा-लीढं वराहललितं तथा। इति द्वात्रिंशतो ज्ञेयाःखङ्गचर्मबिधौ रणे”। गण्डकरूपखङ्गस्य पञ्चनखत्वेऽपिभक्ष्यतामाह मनुः
“श्वाविधं शल्यकं गोधां खङ्गकूर्मशशां-स्तथा। भक्ष्यान् पञ्चनखेष्वाहुः”। अस्य मांसस्य श्राद्धेप्रशंसामाह” मनुः
“कालशाकं महाशल्कः खङ्ग-लौहामिषं मधु। आनन्त्यायैव कल्पन्ते मुग्यन्नानि च,सर्वशः”।
“प्रायोविषाणपरिमोक्षलघूत्तमाङ्गान् खङ्गां-[Page2461-a+ 38] श्चकार नृपतिर्निशितैः क्षुरप्रैः” रघुवंशमहाकाव्य।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खङ्ग¦ m. (-ङ्गः) A rhinoceros.
2. A rhinocero's horn.
3. A sword, a scymi- tar.
4. A large sacrificial knife.
5. One of the Budd'has or Baud- d'ha saints. n. (-ङ्गं) Iron. E. खड्। to tear or rend, Unadi affix गन।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खङ्ग for खड्गSee.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Khaṅga. See Khaḍga.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=खङ्ग&oldid=498253" इत्यस्माद् प्रतिप्राप्तम्