यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड्गम्, क्ली, (खड भेदे + “छापूखडिभ्यः कित् ।” उणां । १ । १२३ । इति गन् प्रत्ययः ।) लोहम् । इति राजनिर्घण्टः ॥

खड्गः, पुं, (खडति भिनत्तीति । खड् + “छापू- खडिभ्यः कित् ।” उणां । १ । १२३ । इति गन् ।) गण्डकः । गण्डार इति भाषा ॥ (यथा, मनुः । ३ । २७२ । “कालशाकं महाशल्काः खड्गलोहामिषं मधु । आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्व्वशः ॥” “खड्गो गण्डकः लोहो लोहितवर्णश्छाग एव ।” इति कुल्लूकभट्टः ॥) गण्डकशृङ्गम् । खाग इति भाषा । बुद्धभेदः । इति मेदिनी ॥ चोरकनाम- गन्धद्रव्यम् । इति राजनिर्घण्टः ॥ अस्त्रविशेषः । खा~डा तरवाल इत्यादि भाषा ॥ (यथा, महा- भारते । ४ । ४१ । २५ । “यस्त्वयं विपुलः खड्गो गव्ये कोषे समर्पितः । सहदेवस्य विद्ध्येनं सर्व्वभारसहं दृढम् ॥”) तत्पर्य्यायः । निस्त्रिंशः २ चन्द्रहासः ३ असिः ४ रिष्टिः ५ कौक्षेयकः ६ मण्डलाग्रः ७ करबालः ८ कृपाणः ९ । इत्यमरः । २ । ८ । ८९ ॥ ऋष्टिः १० कर- पालः ११ । इति तट्टीका ॥ विशसनः १२ तीक्ष्णधारः १३ दुरासदः १४ श्रीगर्भः १५ विजयः १६ धर्म्मपालः १७ कौक्षेयः १८ तरवारिः १९ तवराजः २० कृपाणकः २१ कृपाणी २२ शस्त्रः २३ । इति शब्दरत्नावली ॥ * ॥ तस्योत्- पत्तिर्ब्रह्मणो यज्ञाग्नौ यथा, -- “विकीर्य्याग्निं तथाभूतमुत्थितं श्रूयते तदा । नीलोत्पलसवर्णाभं तीक्ष्णदंष्ट्रं कृशोदरम् ॥ प्रांशुं सुदुर्द्ध्वर्षतरं तथैव ह्यमितौजसम् । ततस्तद्रूपमुत्सृज्य बभौ निस्त्रिंश एव सः ॥ विमलस्तीक्ष्णधारश्च कालान्तक इवोद्यतः । ततः स शितिकण्ठाय रुद्रायर्षभकेतवे ॥ ब्रह्मा ददावसिं तीक्ष्णमधर्म्मप्रतिवारणम् । ततः स भगवान् रुद्रो दानवक्षतजोक्षितम् ॥ असिं धर्म्मस्य गोप्तारं ददौ सत्कृत्य विष्णवे । विष्णुर्मरीचये स महर्षिभ्यः ते इन्द्राय स लोक- पालेभ्यः ते मनवे सूर्य्यपुत्त्राय स क्षुपाय स इक्ष्वाकवे स पुरूरवसे स आयवे स नहुषाय स ययातये स पूरवे स अमूर्त्तरयसे स भूमिशयाय सभरताय स ऐडविडाय स धुन्धुमाराय स काम्बोजाय स मुचुकुन्दाय स मरुत्ताय स रैव- ताय स यौवनाश्वाय स रघवे स हरिणाश्वाय स शुनकाय स उशीनराय स भोजाय स शिवये स प्रतर्द्दनाय स अष्टकाय स ऋषदश्वाय स भर- द्वाजाय स द्रोणाय स कृपाय स पाण्डवेभ्यो दत्तवान् ॥ * ॥ अथ खड्गविषयकत्रयोदश- विधसञ्चरणं यथा, महाभारते । “मण्डलाकारतः खड्गभ्रामणं भ्रान्तमुच्यते । तदेव बाहुमुद्यम्य कृतमुद्भ्रान्तमीरितम् ॥ भ्रामणं स्वस्य परितः खड्गस्याविद्धमुच्यते । परप्रयुक्तशस्त्रस्य वारणार्थमिदं त्रयम् ॥ णत्रोराक्रमणार्थाय गमनन्त्वाप्लुतं मतम् । वित्ताप्तिरनिर्वाणं धनागमो मृत्युसम्पदोऽस्वत्वम् । ऐश्वर्य्यमृत्युराज्यानि च क्रमात्त्रिंशदिति यावत् ॥ परतो न विशेषफलं विषमसमस्थास्तु पाप- शुभफलदाः । कैश्चिदफलाः प्रदिष्टास्त्रिंशत्परतोऽग्रमितियावत् ॥ करवीरोत्पलगजमदघृतकुङ्कुमकुन्दचम्पकसगन्धः । शुभदोऽनिष्टो गोमूत्रपङ्कमेदःसदृशगन्धः ॥ कूर्म्मवसासृक्क्षारोपमश्च भयदुःखदो भवति गन्धः । वैदूर्यकनकविद्युत्प्रभो जयारोग्यवृद्धिकरः ॥ इदमौशनसं त्त शस्त्रपानं रुधिरेण श्रियमिच्छतः प्रदीप्ताम् । हविषा गुणवत्सुताभिलिप्सोः सलिलेनाक्षयमिच्छतश्च वित्तम् ॥ वडवोष्ट्रकरेणुदुग्धपानं यदि पापेन समीहतेऽर्थसिद्धिम् । झषपित्तमृगाश्ववस्तदुग्धैः करिहस्तच्छिदये सतालगर्भैः ॥ आर्कं पयो हुडुविषाणमषीसमेतं पारावताखुशकृता च युतं प्रलेपः । शस्त्रस्य तैलमथितस्य ततोऽस्य पानं पश्चाच्छितस्य न शिलासु भवेद्विघातः ॥ क्षारे कदल्या मथितेन युक्ते दिनोषिते पायितमायसं यत् । सम्यक् छितं चाश्मनि नैति भङ्गं न चान्यलोहेष्वपि तस्य कौण्ठ्यम् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड्ग पुं।

गण्डकः

समानार्थक:गण्डक,खड्ग,खड्गिन्

2।5।4।1।5

ऋक्षाच्छभल्लभल्लूका गण्डके खड्गखड्गिनौ। लुलायो महिषो वाहद्विषत्कासरसैरिभाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

खड्ग पुं।

खड्गः

समानार्थक:खड्ग,निस्त्रिंश,चन्द्रहास,असि,रिष्टि,कौक्षेयक,मण्डलाग्र,करवाल,कृपाण,सायक

2।8।89।1।2

तूण्यां खड्गे तु निस्त्रिंशचन्द्रहासासिरिष्टयः। कौक्षेयको मण्डलाग्रः करवालः कृपाणवत्.।

अवयव : खड्गमुष्टिनिबन्धनम्,खड्गपिधानम्,खड्गफलम्

वृत्तिवान् : खड्गधारिः

वैशिष्ट्य : खड्गधारिः

 : विष्णुखड्गः, ह्रस्वखड्गः

पदार्थ-विभागः : उपकरणम्,आयुधम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड्गः [khaḍgḥ], [खड्-भेदने गन् Uṇ.1.121]

A sword; न हि खड्गो विजानाति कर्मकारं स्वकारणम् Udb.; खड्गं परामृश्य &c.

The horn of a rhinoceros.

A rhinoceros; प्रायो विषाण- परिमोषलघूत्तमाङ्गान्खड्गांश्चकार नृपतिर्निशितैः क्षुरप्रैः R.9.62; Ms.3. 272,5.18; ... खङ्गशृङ्गं चामरं च ... Śiva. B.3.12. -ड्गम् Iron. -Comp. -आघातः a sword-cut. -आधारः a sheath, scabbard. -आमिषम् a buffalo's flesh. -आह्वः a rhinoceros. -कोशः a scabbard. -धरः a swordsman. -धारा a sword-blade; खड्गधारा हता मे$य दीप्यमाना इवाग्नयः Rām.2.23.34. ˚व्रतम् an extremely difficult task.

धेनुः, धेनुका a small sword.

a female rhinoceros. -पत्रम् the blade of a sword. (-त्रः) a tree in hell having swords for leaves; cf. असिपत्र. -पाणि a. sword in hand. -पात्रम् a vessel made of buffalo's horns. -पिधानम्, -पिधानकम् a scabbard. -पुत्रिका a knife, small sword. -प्रहारः a sword-cut. -फलम् a sword-blade. -बन्धः a kind of artificial composition, the words being arranged in the form of a sword; see K. P.9 ad loc. -विद्या swrodsmanship.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड्ग m. (fr. खड्for खण्ड्?)a sword , scymitar MBh. R. etc. ( ifc. f( आ). Katha1s. )

खड्ग m. a large sacrificial knife W.

खड्ग m. a rhinoceros MaitrS. iii , 14 , 21 = VS. xxiv , 40 ( खङ्ग) S3a1n3khS3r. Mn. MBh. etc.

खड्ग m. a rhinoceros-horn L.

खड्ग m. a प्रत्येक-बुद्ध(so called because he is a solitary being like a rhinoceros ; See. एक-चरand -चारिन्) L.

खड्ग m. N. of an attendant in स्कन्द's retinue MBh. ix , 2569

खड्ग m. of the son of a merchant Katha1s. lvi , 151

खड्ग n. iron L.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KHAḌGA : A warrior of Skandadeva. (Mahābhārata, Śalya Parva, Chapter 45, Stanza 67).


_______________________________
*6th word in left half of page 408 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Khaḍga is the reading in the Maitrāyaṇī Saṃhitā[१] of the name of an animal which, in the text of the Vājasaneyi Saṃhitā,[२] variously appears as Khaṅga and Khaḍga. The rhinoceros seems clearly to be meant.[३] In the Śāṅkhāyana Śrauta Sūtra[४] a rhinoceros hide is mentioned as the covering of a chariot.

  1. iii. 14, 21.
  2. xxiv. 40.
  3. Zimmer, Altindisches Leben, 86.
  4. xiv. 33, 26 (khāḍga-kavaca aśvaratha)
"https://sa.wiktionary.org/w/index.php?title=खड्ग&oldid=498311" इत्यस्माद् प्रतिप्राप्तम्