यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खल्व¦ पु॰ खल--क्विप् तं वाति वा--क। निष्पावे ग्राम्यधान्य-भेदे
“दश ग्राम्याणि धान्यानीत्युपक्रमे
“खल्वाश्च खल-कुलाश्च” वृ॰ उ॰।
“खल्वाः निष्पाबाः वल्वा इतिप्रसिद्धाः” शङ्करमाधवौ
“व्रीहयश्च मे इत्युपक्र मे
“मुद्-गाश्च मे खल्वाश्च मे” यजु॰

१८ ,

१२ , खल्वाश्चणकाःवेददीपः। तेन

२ चणके च।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खल्वः [khalvḥ], Beans (Mar. वाल); खल्वाश्च खलकुलाश्च Bṛi. Up.6.3.13.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खल्व m. a kind of grain or leguminous plant AV. VS. S3Br. xiv Kaus3. Gr2ihya1s.

खल्व m. (= खल्ल)a mill or stone for grinding drugs Bhpr.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Khalva is some sort of grain or leguminous plant, perhaps, as Weber[१] thinks, the Phaselus radiatus. It is mentioned with other grains of all sorts in the Vājasaneyi Saṃhitā,[२] and as being crushed with the Dṛṣad in the Atharvaveda.[३] It occurs also in the Bṛhadāraṇyaka Upaniṣad,[४] where Śaṅkara glosses it with niṣpāva.

  1. Indische Studien, 1, 355.
  2. xviii. 12, where Mahīdhara glosses it by caṇaka, ‘chick-pea.’
  3. ii. 31. 1;
    v. 23, 8.
  4. vi. 3. 22 (Mādhyaṃdina = vi. 3, 13 Kāṇva).

    Cf. Zimmer, Altindisches Leben, 241.
"https://sa.wiktionary.org/w/index.php?title=खल्व&oldid=498506" इत्यस्माद् प्रतिप्राप्तम्