यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरम्, क्ली, (गिरति दोषबहुलं नाशयति स्वस्मिन् जातस्य बालकस्येति भावः । ग + पचाद्यच् ।) ववाद्येकादशकरणान्तर्गतपञ्चमकरणम् । इति मेदिनी । रे । २२ ॥ (यथा, बृहत्संहिता- याम् । ९९ । ४ । “ववबालवकौलवतैतिलाख्य गरवणिजविष्टिसंज्ञानाम् ।” एतेषामधीशाः । यथा, तत्रैव । ९९ । ४-५ । “पतयः स्युरिन्द्रकमलज- मित्रार्य्यमभूश्रियः सयमाः ॥ कृष्णचतुर्द्दश्यर्धाद् ध्रुवाणि शकुनिश्चतुष्पदं नागम् । किन्तुघ्नमिति च तेषां कलिवृषफणिमारुताः पतयः ॥”) तत्र जातस्य फलम् । “विचारदक्षो विजितारिपक्षः शूरोऽतिधीरो मृदुहास्ययुक्तः । दाता दयालुर्गु णवान्नरः स्याद् गरे परेषामुपकारकर्त्ता ॥” इति कोष्ठीप्रदीपः ॥ (गरादेः फलं यथा, बृहत्संहितायाम् । ९९ । ७ । “कृषिबीजगृहाश्रयजानि गरे वणिजि ध्रुवकार्य्यवणिग्युतयः ॥” गीर्य्यते भक्ष्यते इति । ग + कर्म्मण्यप् ।) विषम् । (यथा, भागवते । ८ । ७ । ४१ । “तस्मादिदं गरं भुञ्जे प्रजानां स्वस्तिरस्तु मे ॥”) वत्सनाभाख्यविषम् । इति राजनिर्घण्टः ॥ (सम्मोहजं विषम् । इति माधवकरकृतरुग्वि- निञ्चयटीकाकृता श्रीकण्ठदत्तेनोदररोगव्याख्याने उक्तम् ॥)

गरः, पुं, (गीर्य्यते इति । गॄ + कर्म्मणि अप् ।) विषम् । (यथा, भागवते । ६ । १४ । ४३ । “विद्वेषनष्टमतयः स्त्रियो दारुणचेतसः । गरं ददुः कुमाराय दुर्मर्षा नृपतिं प्रति ॥”) उपविषम् । रोगः । इति हेमचन्द्रः । ४ । ३८० ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर¦ त्रि॰ गीर्य्यते गॄ--कर्म्मादौ पचादि॰ अच्। तत्र गणे गरट्इति पाठात् टित्त्वात् स्त्रियां ङीप्।

१ गीर्य्यमाणे

२ उप-विषे

३ रोगे

४ विषे च पु॰ हेमच॰।
“गरो गिरः पल्लननार्थ-लाथवे मितञ्च सारञ्च वचो हि वाग्मिता” नैष॰।
“स्त्रियोऽन्नपानं नखरोममूत्रविडार्त्तवैर्युक्तमसाधुवृत्ताः। यस्मै प्रयच्छन्त्यरयो गरांश्च” सुश्रुतः।
“विषनिमित्तस्तुगरोपयोगाद्दुष्टतोयसवनात्” सुश्रुतः विषभक्षण-जातश्वयथुकरणोक्तौ
“अग्निदो गरदश्चैव शस्त्रपाणिर्ध-नापहः” स्मृतिः।

५ विषभेदे न॰ हेमच॰
“तस्मादिदं गरंभुञ्जे” भाग॰

८ ।

७ ।

३३ श्लो॰।

६ वत्सनाभाख्ये विषेराजनि॰ बवादिषु पञ्चमे तिथ्यर्द्धरूपे

७ करणं न॰मेदि॰। करणशब्दे विवृतिः।
“गरोदूष्ये” पा॰गणसूत्रोक्ते

८ दुष्ये च तस्य उञ्छादि॰ अन्तोदात्तता। भावे अप्।

९ निगरणे पु॰। ततः तार॰ इतच्। गरितसञ्जातगरणे। गीर्य्यते कर्म्मणि अप्।

१० भक्ष्ये चूर्णभेदे
“शृणु मन्दविषेषु” इत्युपक्रमे
“योगैर्नानाविधैर्येषां चू-र्णानि गरमादिशेत्” सुश्रुतः। करणशब्दे अनुक्तत्वात् प्रसङ्गात् करणाधीशाः कृत्यभेदेतेषां ग्रहणादिकं च वृ॰ ह्व॰

९९ अ॰ उक्तं प्रदर्श्यते यथा। (
“ववबालवकौलवतैतिलाख्यगरबणिग्विष्टिसञ्ज्ञा-नाम्। पतयः स्युरिन्द्रकमलजमित्रयमभूश्रियः सयमाः। कृष्णवतुर्द्दश्यर्धाद्ध्रुवाणि शकुनिश्चतुष्पदं नागम्। किन्तुघ्नमिति च तेषां कलिवृषफणिमारुताः पतयः। कुर्याद्ववे शुभचरस्थिरपौष्टिकानि, धर्मक्रिया द्विज-हितानि च सालवाख्ये। सम्प्रीतिमित्रकरणानि चकौलवे स्युः सौभाग्यसंग्रहगृहाणि च तैतिलाख्ये। कृषिवीजगृहाश्रयजानिं गरें बणिजि ध्रुवकार्य्ययणि-ग्युतयः। नहि विष्टिकृतं विदधाति शुभं षरघातविषादिषु सिद्धीकरणम्। कार्य्यं पौष्टिकमौषधादि[Page2543-a+ 38] शकुनौ गूढानि मन्त्रास्तथा। गोकार्यादि चतुष्पदे द्विज-पितॄनुद्दिश्यः राज्यानि च। नागे स्थावरदारुणानिहरणं दौर्भाग्यकर्म्माण्यतः। किन्तुघ्ने शुभमिष्टकृत्यकरणंमङ्गल्यसिद्धिक्रियाः। ”

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर¦ mn. (-रः-रं)
1. Poison.
2. An antidote. m. (-रः) Sickness, disease. n. (-रं)
1. Sprinkling, wetting.
2. The fifth of the eleven Karanas. f. (-रा) Swallowing. (-री) A species of grass, (Andropogon serratus); also गरागरी। E. गर् to hurt, and अच् affix, or गृ to wet or sprinkle, or again गॄ to swallow, affix अप्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर [gara], a. (-री f.) [गीर्यते गॄ-कर्मादौ अच्] Swallowing.

रः Any drink or fluid, beverage.

Sickness, disease.

Swallowing (गरा also in this sense).

A factitious poison.

रः, रम् Poison.

An antidote.

रम् Sprinkling, wetting.

The fifth of the eleven Karaṇas.

Comp. अधिका the insect called Lākṣā.

the red dye obtained from it. -घ्न a.

destroying poison.

healthy. -श्रीः a kind of fish. -द a. poisoning, giving poison. (-दः, -दम्) poison; अगारदाही गरदः Ms.3.158; किं कुर्मः कं प्रति ब्रूमो गरदायां स्वमातरि Udb.-व्रतः a peacock.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर mfn. (2. गॄ)" swallowing "( g. पचा-दि)See. अज-

गर m. ( g. उञ्छा-दिKa1s3. on Pa1n2. 3-3 , 29 and 57 )any drink , beverage , fluid S3Br. xi , 5 , 8 , 6

गर m. a noxious or poisonous beverage Ta1n2d2yaBr. xix TA1r. R. Sus3r. BhP.

गर m. a factitious poison (" an antidote " W. ) L.

गर m. a kind of disease (perhaps one attended with difficulty of swallowing? ; " disease in general " L. ) Sus3r. i , iv ; vi , 39 , 208

गर m. N. of a man Ta1n2d2yaBr. ix , 2 , 16

गर f( आ, ई). Andropogon serratus L.

गर n. a poisonous beverage (" a kind of poison " L. ) MBh. i , 5582 BhP. viii

गर n. the fifth of the eleven करणs (in astron. ) VarBr2S.

गर n. sprinkling , wetting (? करण) W.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Gara, ‘poison,’ is referred to in the Atharvaveda[१] in the compound gara-gīrṇa, ‘poisoned.’ In the Śatapatha Brāhmaṇa[२] it means simply a ‘fluid.’

2. Gara is mentioned in the Pañcaviṃśa Brāhmaṇa[३] as the author of a Sāman or Chant, and as a friend of Indra.

  1. v. 18, 13. Cf. gara alone, Pañcaviṃśa Brāhmaṇa, xix. 4, 2 (see Indische Studien, 1, 33);
    Taittirīya Āraṇyaka, i. 9, 10;
    gara-gir, ‘poisoned,’ Pañcaviṃśa Brāhmaṇa, xvii. 1, 9;
    xix. 4, 2. 10.
  2. xi. 5, 8, 6.
  3. ix. 2, 16. Cf. Hopkins, Transactions of the Connecticut Academy of Arts and Sciences, 15, 52.
"https://sa.wiktionary.org/w/index.php?title=गर&oldid=499011" इत्यस्माद् प्रतिप्राप्तम्