यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गव्यम्, त्रि, (गोरिदं गोर्विकारो वा । “गोपयसो- र्यत् ।” ४ । ३ । १६० । इति यत् । “वान्तो यि प्रत्यये ।” ६ । १ । ७९ । इति अव् ।) गवां सर्व्वम् । गोसम्बन्धि । तत्तु दुग्धगोमयादि । इत्यमरः । २ । ९ । ५० ॥ (यथा, मनुः । ३ । ७१ । “संवत्सरन्तु गव्येन पयसा पायसेन च ॥”) गोहितम् । इति मेदिनी । ये । १७ ॥

गव्यम्, क्ली, (गवि बाणे साधु । गो + यत । ततोऽव् ।) ज्या । (गवि नेत्रे साधु इति ।) रागद्रव्यम् । इति मेदिनी । ये । १७ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गव्य वि।

गोरसम्

समानार्थक:गव्य

2।9।50।3।1

यवागूरुष्णिका श्राणा विलेपी तरला च सा। म्रक्षणाभ्यञ्जने तैलं कृसरस्तु तिलौदनः। गव्यं त्रिषु गवां सर्वं गोविड्गोमयस्त्रियाम्.।

पदार्थ-विभागः : खाद्यम्,पानीयम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गव्य¦ (आत्मनो गामिच्छति क्यच्
“वान्तो यि प्रत्यये” पा॰ अव्) आत्मसम्बन्धित्वेन गोरिच्छायाम् अक॰ भ्वा॰पर॰ सेट्। गव्यति अगव्यीत्--अगवीत् गव्या (वा)म्चकार”
“गौरसि वीर! गव्यते” ऋ॰

६ ।

४५ ।

८ ।

२६ ।

गव्य¦ त्रि॰ गोर्विकारः गवि भवं, गोर्हितं, गोरिदं, वा सर्वत्र यत्यादौ अव्।

१ गोसम्बन्धिनि,
“गव्यसत्रके” जै॰ अधिकर॰भा॰।

२ सरत्नमर्घ्यं मधुमच्च गव्यम्” कुमा॰
“संवत्सरंतु गव्येन पयसा पायसेन वा।
“शेलुं गव्यञ्च पेयूषं प्रय-त्नेन विवर्ज्जयेत्” मनुः।

२ गोर्हितादौ च। गवि इषौ नेत्रेवा साधु यत्।

३ ज्यायां

४ रागद्रव्ये च न॰ मेदि॰। ज्यायाः शरक्षेपणसाधनत्वान् रागद्रव्यस्य च नेत्ररागजन-कत्वात्तथात्वम्। गेर्विकारे

५ गोरोचनाद्रव्ये स्त्रीराजनि॰। तस्य गोर्विकारत्वात्तथात्वम् तत्र ज्यायाम्[Page2568-a+ 38]
“श्रवणोपान्तिकनीयमानगव्यम्” माघः। समूहे पाशा॰यत्।

६ गोसमूहे,

७ गव्यूतौ क्रोशयुगे च स्त्री हेमच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गव्य¦ mfn. (-व्यः-व्या-व्यं)
1. Of or belonging to a cow, (as milk, curds, &c.)
2. Proper or fit for cattle. nf. (-व्यं-व्या) A bowstring. f. (-व्या)
1. A multitude of cows.
2. A measure of two Kos: see गव्यूति। n. (-व्यं) A colouring substance, a yellow pigment or dye. E. गो a cow, &c. and यत् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गव्य [gavya], a. [गवे हितं यत्]

Consisting of cattle or cows.

Coming or got from a cow (as milk, curds &c.); गव्येन दत्ते श्राद्धे तु संवत्सरमिहोच्यते Mb.13.88.8.

Proper or fit for cattle.

Sacred to the cow, worshipping the cow.

व्यम् Cattle, a herd of cows; गव्यं यव्यं यन्तो Rv.1.14.13.

Pasture-land.

The milk, curds &c. of a cow; Mb.13.66.13.

A bow-string; श्रवणोपा- न्तिकनीयमानगव्यम् Śi.2.19.

Colouring substance, yellow pigment.

The sacrificial act called गवामयनम्; गव्यस्य च तदादिषु Ms.8.1.18; गव्यमिति गवामयनं ब्रूमः ŚB. on MS.8.1.18.

व्या A herd of cows.

A measure of distance equal to two Krośas.

A bow-string.

A colouring substance, yellow pigment.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गव्य Nom. P. व्यति, to desire cattle or cows Vop. xxi , 2 ; See. गव्यत्.

गव्य mfn. (or less common गव्यRV. six times TS. v S3Br. xiii )( Pa1n2. 5-1 , 2 and 39 ; 4-3 , 160 ) consisting of cattle or cows , coming from or belonging to a cow (as milk , curds , etc. ; See. पञ्चग्) RV. VS. etc.

गव्य mfn. proper or fit for cattle L.

गव्य mfn. sacred to the cow , worshipping the cow Pa1n2. 4-1 , 85 Va1rtt. 9 Pat.

गव्य m. pl. N. of a people (living to the north of मध्य-देश) VarBr2S.

गव्य fn. a bow-string L.

गव्य fn. = गव्य-दृढL.

गव्य n. cattle , cow-herd RV. i , 140 , 13 ; v , 34 , 8 ; vii , 18 , 7 ( गव्य); ix , 62 , 23

गव्य n. pasture land AitBr. iv , 27 , 9 La1t2y. x , 17 , 4

गव्य n. cow-milk Kum. vii , 72.

गव्य etc. , See. ib.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gavya. See Gavyūti.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=गव्य&oldid=499192" इत्यस्माद् प्रतिप्राप्तम्