यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गव्यूतिः, स्त्री, पुं, (गोर्यूतिः । “गोर्यूतौ छन्दस्युप- संख्यानम् ।” “अध्वपरिमाणे च ।” ६ । १ । ७९ । इत्यस्य वार्त्तिं इति अव् ।) द्बिसहस्र- धनुः । इति शब्दार्णवः ॥ क्रोशद्बयम् । (यथा, राजतरङ्गिण्याम् । ३ । ४०९ । “गव्यूतिमात्रमासन्ने देवीधामनि धैर्य्यवान् । धुन्वन् कराभ्यां मधुपान् धावति स्म स धीरधीः ॥”) तत् पर्य्यायः । क्रोशयुगम् २ । इत्यमरः । २ । १ । १८ ॥ गव्यूतम् ३ गोरुतम् ४ गोतमम् ५ । इति भरतधृतवाचस्पतिः ॥ गव्या ६ । इति हेम- चन्द्रः । ३ । ५५२ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गव्यूति स्त्री।

कोशयुगपरिमितमार्गः

समानार्थक:गव्यूति,क्रोशयुग

2।1।18।1।1

गव्यूतिः स्त्री क्रोशयुगं नल्वः किष्कुचतुःशतम्. घण्टापथः संसरणं तत्पुरस्योपनिष्करम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गव्यूति¦ स्त्री गोर्यूतिः
“गोर्यूतौ” पा॰ अव्। द्विसहस्रधनु-र्मिते

१ क्रोशं हेमच॰।

२ क्रोशद्वये अमरः।
“गव्यागव्यूतगव्यूती इति दीर्घपाठदर्शनात् शब्दकल्प॰ दीर्घा-न्तगव्यूतिशब्दकल्पनं प्रामादिकम् तत्र गव्यूतगव्यूतीइत्यस्य द्विवचनान्ततया दीर्घान्तशब्दत्वाभावात् किञ्चयूतिरित्यस्य क्तिन्नतया निपातनात्
“कृदिकारादक्तिनः” पा॰ अक्तिन्नन्तस्यैव ङीपो विधानेन ततो ङीपोऽप्रसक्तिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गव्यूति¦ mf. (-तिः) A measure of two Kos, a league measured by 2000 Dands or fathoms. E. गो the earth, यु to join, क्तिन् affix, deriv. irr.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गव्यूति/ गव्--यूति f. ( गव्-)( Pa1n2. 6-1 , 79 Va1rtt.2 f. )a pasture , piece of pasture land , district , place of residence RV. AV. TS. ii (See. अ-, उरु-, दूरे-, परो-, स्वस्ति-)

गव्यूति/ गव्--यूति f. a measure of length (= 4000 दण्डs or 2 क्रोशs) Ta1n2d2yaBr. xvi , 13 , 12 MBh. R. BhP. Ra1jat.

गव्यूति/ गव्-यूति See. ib.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--२००० dhanus. भा. V. २९. १९: Br. I. 7. १००: वा. 8. १०६: १०१. १२६.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gavyūti in the Rigveda[१] means, according to Roth,[२] grass land for the pasturing of cattle, in which sense Gavya is also found.[३] Thence it derives the sense of a measure of distance found in the Pañcaviṃśa Brāhmaṇa.[४] Geldner, on the other hand, takes the original meaning to be ‘road,’ real[५] or metaphorical,[६] thence a measure of distance,[७] and finally ‘land.’[८](** 5) Vedische Studien, 2, 290, 291.

  1. i. 25, 16;
    iii. 62, 16;
    v. 66, 3;
    vii. 77, 4, etc.
  2. St. Petersburg Dictionary, s.v.
  3. Aitareya Brāhmaṇa, iv. 28;
    St. Petersburg Dictionary, s.v. 3b.
  4. Pañcaviṃśa Brāhmaṇa, xvi. 13, 12.
  5. Rv. i. 25, 16.
  6. Rv. vi. 47, 20;
    x. 14, 2.
  7. Rv. viii. 60, 20, and n. 4.
  8. Rv. iii. 62, 16;
    vii. 62, 5;
    65, 4;
    viii. 5, 6.
"https://sa.wiktionary.org/w/index.php?title=गव्यूति&oldid=499196" इत्यस्माद् प्रतिप्राप्तम्