यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गातुः, पुं, (गायतीति । गै गाने + “कमिमनि- जनिगाभायाहिभ्यश्च ।” उणां । १ । ७३ । इति तुः ।) कोकिलः । भ्रमरः । गन्धर्व्वः । इति मेदिनी । ते । १५ ॥ (गाते गच्छतीति । गा ङ गतौ + कमिमनीतिसूत्रे गानिर्द्देशात् तुः । पथिकः । इति उज्ज्वलदत्तः ॥ गै गाने + भावे तु । गानम् । यथा, ऋग्वेदे । ४ । ५१ । १ । “गातुं कृण्वन्नुषसो जनाय ।” “गातुं गानम् ।” इति भाष्यम् ॥ गाते गच्छत्यत्र इति । गा ङ गतौ + अधिकरणे तु । गमनीयः पन्थाः । यथा, ऋग्वेदे । ९ । ८५ । ४ । “उरुं नो गातुं कृणु सोममीढ्वः ।” “गातुं गन्तव्यमार्गम् ।” इति भाष्यम् ॥ पृथिवी । यथा, तत्रैव । ३ । ३१ । १५ । “इन्द्रो नृभिरजनद्दीद्यानः साकं सूर्य्यमुषसं गातुमग्निम् ।” “गातुं पृथिवीम् ।” इति भाष्यम् ॥ गा र लि स्तुतौ + भावे तुः । स्तवः । यथा, तत्रैव । ४ । ४ । ६ । “स ते जानाति सुभतिं यविष्ठ य ईवते ब्रह्मणे गातुमैरत् ।” “गातुं स्तवम् ।” इति भाष्यम् ॥ उपायः । यथा, तत्रैव । ५ । ६५ । ४ । “मित्रो अंहोश्चि- दादुरुक्षयाय गातुं वनते ।” “गातुमुपायम् ।” इति भाष्यम् ॥)

गातुः, त्रि, (गाते कोपं गच्छतीति । गा ङ गतौ + “कमिमनीति ।” उणां । १ । ७३ । इति गानिर्द्देशात् तुः ।) रोषणः । इति मेदिनी । ते । १५ ॥ (गायतीति । गै गाने + तुः ।) गायनः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गातु¦ पु॰ गै--गाने गाङ्--गतौ गा--स्तुतौ वा कर्त्तृभावादौतुन्।

१ कोकिले

२ भ्रमरे

३ गन्धर्वे च मेदिनिः।

४ रोषणेत्रि॰ मेदि॰।

५ गायने त्रि॰ उणादि॰।

६ गाने
“गातुंकृण्वन्नुषसो जनाय” ऋ॰

४ ।

५१ ।

२ ।
“गातुं गानम्” भा॰।

७ गन्तव्ये मार्गादौ
“उरुं नो गातुं कृणुसोममीढ्वः”

९ ।

८५ ।

४ ।
“गातुं मनुषे च विन्दः”

१० ।

१०

४ ।

८ ।
“गातुं गन्तव्यमार्गम्” भा॰

८ उपाये
“क्षयायगातुं वनते”

५ ,

६५ ।

४ ।
“गातुमुपायम्” भा॰। गच्छत्यत्र गा--गतौ आधारे तुन्।

९ पृथिव्यां निघ॰।
“नाकं सूर्य्यमुषसजं गातुमग्निम्”

३ ।

३१ ।

१५ ।
“गातुंपृथिवीम्” भा॰।
“गोभ्यो ग तुं निरेतवे”

९ ।

४४ ।

६० ।
“गातुं भूमिम्” भा॰।

१० स्तवे।
“यदवतेब्रह्मणे गातु-मैरत्”

४ ।

४ ।

६ ।
“गातुं स्तवम्” भा॰। गातुमिच्छतिक्यच् गातूयति।
“ये स्वा पुरा गातूयन्तीव देवाः”

१ ।

१६

९ ।

५ । गातुं वेत्ति विद--क्विप्र्। गातुविद् मार्गादि-वेत्तरि।
“सोमोजिगाति गातुविन्नैषणाम्”

२ ।

६२ ।

१३ ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गातु¦ mfn. (-तुः-तुः-तु) Angry, wrathful. m. (-तुः)
1. A Gand'harba or celestial quirister.
2. The Kokila or Indian cuckoo.
3. A large black bee.
4. A singer. E. गै to sing, Unadi affix तु।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


A celestial chorister.

The male (Indian) cuckoo.

The large black bee. -Ved.

Going, motion; गातुं को अस्मिन् Av.1.2.12.

Free place for moving.

The earth.

A refuge.

Way, course; देवा गातुविदो गातुं वित्त्वा गातुमित Vāj.2.21.

Access, egress.

Progress, increase, welfare.

A bee.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गातु m. going , motion , unimpeded motion RV. AV. x , 2 , 12

गातु m. way , course , egress , access RV. (rarely f. i , 136 , 2 and v , 32 , 10 ) AV. xiii VS. ii , 21

गातु m. progress , increase , welfare RV. AV. ii S3Br. i

गातु m. free space for moving , place of abode (" earth " Naigh. ) RV. AV. x , xiii

गातु m. (for गातवेSee. s.v. 1. गा; See. अरिष्ट-ग्, तुर-ग्, सु-ग्.)

गातु m. a song RV.

गातु m. a singer ( i , 100 , 4. ? ) Un2. i , 73

गातु m. a गन्धर्वor celestial chorister ib.

गातु m. the male Koil or Indian cuckoo ib.

गातु m. a bee ib.

गातु m. N. of a descendant of अत्रि(author of RV. v , 32 ) RAnukr.

गातु mfn. angry , wrathful L.

गातु etc. See. 1. गाand 3. गा.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gātu. See Gāthā.
==Foot Notes==

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गातु पु.
निकास, निर्गम, समाधान, जै.ब्रा. I.184=विद्

"https://sa.wiktionary.org/w/index.php?title=गातु&oldid=499236" इत्यस्माद् प्रतिप्राप्तम्