यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृध्रः, पुं, (गृध्यति अभिकाङ्क्षति मांसानीति । “सुसूधाञ् गृधिभ्यः क्रन् ।” उणां । २ । २४ । इति क्रन् ।) पक्षिविशेषः । गृधिनी शकुनी इति च भाषा । तत्पर्य्यायः । दाक्षाय्यः २ वज्र- तुण्डः ३ दूरदर्शनः ४ । इति राजनिर्घण्टः ॥ (यथा, महाभारते । ६ । ३ । ३१ । “गृध्रः संपतते शीर्षं जनयन् भयमुत्तमम् ॥” इह लोके लोभवशात् यस्तु देवब्राह्मणस्वं हरति स पापात्मा परत्र गृध्रोच्छिष्टेनोपजीवति । यथाह मनुः । ११ । २६ । “देवस्वं ब्राह्मणस्वं वा लोभेनोपहिनस्ति यः । स पापात्मा परे लोके गृध्रोच्छिष्टेन जीवति ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृध्र पुं।

गृध्रः

समानार्थक:दाक्षाय्य,गृध्र

2।5।21।2।4

द्रोणकाकस्तु काकोलो दात्यूहः कालकण्ठकः। आतायिचिल्लौ दाक्षाय्यगृध्रौ कीरशुकौ समौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृध्र¦ पुंस्त्री गृध--क्रन्। (शकुनि) पक्षिभेदे राजनि॰। आ-सन्नभृत्योर्नियतं चरन्ति गृध्रादयो मूर्ध्नि गृहोर्द्धभागे” शकुनशास्त्रम्।
“कौशिकगृध्रप्रभृतिभिरनिष्टविहगैःपरित्यक्ते” वृ॰ स॰

४८ अ॰। गृध्रस्येदम् गार्ध्र गृध्रसम्ब-न्धिनि त्रि॰ गार्ध्रपक्षशब्दे

२५

८५ पृ॰ उदा॰
“गृध्रच्छायेवरुथिनी”

२ पक्षिमात्रे च
“तौ सीतान्वेषिणौ गृध्रं(जटायुषम्) लूनपक्षमपश्यताम्” रघुः।

२ लुब्धेत्रि॰
“प्रत्यघ्नन्निशितैः शस्त्रैर्जयगृध्राः प्रहारिणः” भा॰ द्री॰

७ अ॰। गृध्रपक्षिजातिश्च श्येनीजाता यथाह
“श्येनी श्येनांश्च गृध्रांश्च तथोलूकानजायत” रामा॰गृध्रीशब्दे दृश्यम्। स्त्रियां ङीष्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृध्र¦ mfn. (-ध्रः-ध्रा-ध्रं) Desirous, greedy, covetous. m. (-ध्रः) A vulture. E. गृध् to desire, and क्रन् Unadi affix; it may also written गृद्ध्र।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृध्र [gṛdhra], a. [गृध्-क्रन्] Greedy, covetous. -ध्रः, -ध्रम् A vulture; मार्जारस्य हि दोषेण हतो गृध्रो जरद्गवः H.1.53; R. 12.5,54. -ध्री The female vulture; Y.3.256. -Comp. -कूटः N. of a mountain near Rājagṛiha. -पतिः, -राजः the lord of the vultures, an epithet of Jaṭāyu; अस्यैवा- सीन्महति शिखरे गृध्रराजस्य वासः U.2.25. -वाज, -वाजित a. furnished with vulture feathers (as an arrow).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृध्र mfn. desiring greedily or fervently RV.

गृध्र mfn. eager for , desirous of (in comp. ) MBh. vii , 210 Pan5cat. BhP. xi

गृध्र m. a vulture RV. AV. TS. v AdbhBr. Mn. etc.

गृध्र m. N. of a son of कृष्णBhP. x , 61 , 16

गृध्र m. of a ऋषिin the 14th मन्व्-अन्तरVP.

गृध्र m. of a रक्षस्Gan2P.

गृध्र m. = ध्रिकाHariv. 223 ; ([ cf. Old Germ. gi1r Page361,3 ; Mod. Germ. geier.])

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of कृष्ण and मित्रविन्दा. भा. X. ६१. १६.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gṛdhra, ‘the vulture,’ is often mentioned from the Rigveda[१] downwards.[२] The swiftness of its flight[३] and its fondness for devouring carrion are especially noticed.[४] More generally the word is used to designate any bird of prey, the eagle (Śyena) being classed as the chief of the Gṛdhras.[५]

  1. i. 118, 4;
    ii. 39, 1;
    vii. 104, 22;
    x. 123, 8.
  2. Av. vii. 95, 1;
    xi. 2, 2;
    9, 9;
    10. 8. 24;
    Taittirīya Saṃhitā, iv. 4, 7, 1;
    v. 5, 20, 1;
    Maitrāyaṇī Saṃhitā, iv. 9, 19;
    Taittirīya Āraṇyaka, iv. 29;
    Adbhuta Brāhmaṇa in Indische Studien, 1, 40;
    etc.
  3. Rv. ii. 39, 1.
  4. Av. xi. 10, 8. 24;
    Maitrāyaṃ Saṃhitā, loc. cit.
  5. Rv. ix. 96, 6.

    Cf. Zimmer, Altindisches Leben, 88;
    Hillebrandt, Vedische Mythologie, 1, 225.
"https://sa.wiktionary.org/w/index.php?title=गृध्र&oldid=499344" इत्यस्माद् प्रतिप्राप्तम्