संस्कृतम् सम्पाद्यताम्

 
आफ्रिकादेशीयः गजः
  • गजः, कुञ्जरः, हस्तिनः, मतंगजः, नागः, वारणः, करेणुः, सूचिकाधरः, सुप्रतीकः, करिक, करी।

नाम सम्पाद्यताम्

  • गजः नाम इभः, जन्तुः।
  • मृगजातौ गजः बृहदाकारः बलशाली च महान् जन्तुः ।

अनुवादाः सम्पाद्यताम्

उदाहरणानि सम्पाद्यताम्

  • गजजातिः प्राचुर्येण केरल-कर्णाटकराज्ययोः अरण्येषु दृश्यते ।
  • अहं मैसूरु मृगालये गजं दृष्टवान्।
"https://sa.wiktionary.org/w/index.php?title=ग्रजः&oldid=506679" इत्यस्माद् प्रतिप्राप्तम्