यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राभ¦ पु॰ ग्रह--ण वेदे हस्य मः। ग्राहके।
“आ तू नइन्द्र! क्षुमन्तं चित्रं ग्राभं संगृभाय” ऋ॰

८ ।

८१ ।

१ ।
“ग्राभं ग्राहकम” भा॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राभ m. " one who seizes " , a demon causing diseases AV. xiv , 1 , 38

ग्राभ m. what is seized , grasp RV. viii , 81 , 1 ; ix , 106 , 3 (See. उद-, ग्राव-, तुवि-, and हस्त-ग्राभ.)

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Grābha (lit. ‘grasping’) designates the ‘throw’ of dice in the Rigveda.[१] See also Glaha.

  1. viii. 81, 1;
    ix. 106, 3. Cf. Lüders, Das Wūrfelspiel im alten Indien, 49, 50.
"https://sa.wiktionary.org/w/index.php?title=ग्राभ&oldid=473378" इत्यस्माद् प्रतिप्राप्तम्