यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लह, ऊ कि आदाने । इति कविकल्पद्रुमः ॥ (चुरां-पक्षे भ्वां-परं-सकं-वेट् ।) अन्तःस्थतृत्नीय- युक्तः । ऊ, अग्लहीत् अघ्लाक्षीत् । कि, ग्लाह- यति ग्लहति । एषः कैश्चिन्न मन्यते इति दुर्गादासः ॥ (यथा, महाभारते । २ । ६७ । १९ । “इमां चेत् पूर्ब्बं कितवोऽग्लहीष्य- दीशोऽभविष्यदपराजितात्मा ॥”)

ग्लहः, पुं, (ग्लह + “अक्षेषु ग्लहः ।” ३ । ३ । ७० । अक्षशब्देन देवनं लक्ष्यते तत्र यत् पणरूपेण ग्राह्यं तत्र ग्लह इति निपात्यते । इति वार्त्ति- कोक्त्या च निपातनात् तथात्वम् ।) अक्ष- क्रीडासु पणः । इत्यमरः । २ । १० । ४५ ॥ आड इति वाजि इति च भाषा ॥ (यथा, महा- भारते । २ । ६७ । ६ । “पाञ्चालस्य द्रुपदस्यात्मजामिमां सभामध्ये यो व्यदेवीद् ग्लहेषु ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लह पुं।

द्यूते_लाप्यमानः

समानार्थक:पण,ग्लह,दुरोदर

2।10।45।1।2

पणोऽक्षेषु ग्लहोऽक्षास्तु देवनाः पाशकाश्च ते। परिणायस्तु शारीणां समन्तान्नयने स्त्रियाम्.।

पदार्थ-विभागः : धनम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लह¦ आदाने वा चुरा॰ उभ॰ पक्षे भ्वा॰ सक॰ वेट्। ग्लाहयति ते ग्लहति अजिग्लिहत् त अग्लहीत् अघ्लाक्षीत्। णिचोऽभावे घ्लाढा। घ्लाटः इत्यादि आदानं च द्यूत-क्रीडार्थं पणादानम्।
“तदेषां ग्लहमानानां ध्रुवौजयपराजयौ” भा॰ क

८७ अ॰।
“दुर्य्योधनो ग्लहतेपाण्डवेन” भा॰ व॰

६१ अ॰
“शकुने! हन्त दिव्यामो-ग्लहमानाः परस्परम्” भा॰ स॰

५९ अ॰। सर्व्वत्रआर्षम् आत्मनेपदम्।
“इमाञ्चेत् पूर्व्वं कितवोऽग्लहीष्यत्” भा॰ स॰

६९ अ॰।

ग्लह¦ पु॰ ग्रह--ग्लह--वा अक्षेषु ग्लहः” पा॰ कर्मणि नि॰। देवनविषये पणरूपे ग्राह्ये वस्तुनि(हुड)(वाजि)ख्यातेपदार्थे
“व्यात्युक्षीमभिसरणग्लहामदीव्यन्” माघः।
“अक्षग्लहः सोऽभिभवेत् परं नः” भा॰ स॰

५८ अ॰।
“महाधनं ग्लहं त्वेकं शृणु मे भरतर्षभ!”

७४ अ॰सभिकस्य द्यूतविषये ग्लहविभागभेदः याज्ञ॰ दर्शितोयथा
“ग्लहे शतिकवृद्धेस्तु सभिकः पञ्चकम् शतम्। गृह्णीयात् धूर्त्तकितवादितरात् दशकं शतम्”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लह (उ) ग्लहु¦ r. 1st and 10th cls. (ग्लहति-यति) To take, to receive or ac- cept: see ग्रह आदाने वा चुरा-उभ पक्षे भ्वा-सक-वेट् |

ग्लह¦ m. (-हः) Gaming, playing with dice. E. ग्लह् to take, &c. affix अच् or it is derived irregularly from ग्रह, and with अप् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लहः [glahḥ], [cf. P.III.3.7]

A dice-player; तावकानां जये भीष्मो ग्लह आसीद्विशांपते Mb.6.114.44.

A stake, wager, bet; प्राणग्लहो$यं समरः Bhāg.6.12.17; व्यात्युक्षीम- भिसरणग्लहामदीव्यन् Śi.8.32.

A die.

Gambling, playing.

A dice box.

Cast of the dice, game at dice; ग्लहे शतिकवृद्धेस्तु Y.2.199.

A chess-man.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लह m. ( ग्रह्Pa1n2. 3-3 , 70 )cast of the dice , game at dice AV. iv , 38 , 1 f. Ya1jn5. ii , 199 MBh. ii ( ग्लहं-दिव्, to play at dice for [instr.] , 2179 ) , v

ग्लह m. the stake in playing at dice MBh. ii f. Hariv. 6735 ff. BhP. vi , x

ग्लह m. a die MBh. viii , 3763

ग्लह m. a dice-box , ii , 1968

ग्लह m. contention , bet , iii , 10652 Das3. vii , 135

ग्लह m. the prize or object fought for in a contest , person aimed at MBh. vi , vii f. Ba1lar. v , 1

ग्लह m. a chessman W.

ग्लह m. ( आ) , f.? AV. vi , 22 , 3 (See. अक्ष-).

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Glaha denotes the ‘throw’ at dice, like Grābha, of which it is a later form, occurring in the Atharvaveda.[१]

  1. iv. 28, 1 et seq. Cf. Lüders, Das Würfelspiel im alten Indien, 49.
"https://sa.wiktionary.org/w/index.php?title=ग्लह&oldid=499421" इत्यस्माद् प्रतिप्राप्तम्