यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घासः, पुं, (घस्यतेऽसौ पशुभिरित्यर्थः । घस् + कर्म्मणि घञ् ।) गवाद्यदनीयतृणविशेषः । तत्पर्य्यायः । यवसम् २ । इत्यमरः । २ । ५ । १६७ ॥ यवसः ३ जवसः ४ । इति भरतः ॥ यवासम् ५ । इति शब्दरत्नावली ॥ (यथा, पञ्चतन्त्रे । ४ । ५३ ।

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घास पुं।

गवादिभक्ष्यतृणम्

समानार्थक:घास,यवस

2।4।167।2।3

छत्रातिच्छत्रपालघ्नौ मालातृणकभूस्तृणे। शष्पं बालतृणम्घासो यवसं तृणमर्जुनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घास¦ पु॰ घस--कर्म्मणि घञ्। गवादीनां भक्ष्ये तुणभेदेअमरः।
“घासमुष्टिं परगवे दद्यात् संवत्सरं तु यः” भा॰ आनु॰

६९ अ॰।
“घासं दद्यात् परगवे” प्रा॰ त॰

२ भक्ष्यद्रव्यमात्रे च
“अश्वायेव तिष्ठते घासमस्मै” यजु॰

११ ।

७५ ।
“घासं समिद्रूपम्” वेददी॰।
“कर्षितं व्याघितंक्लिष्टमपानीयमघासकम्। परिश्रान्तं च मन्दञ्च प्रहर्त्त-व्यमरेर्बलम्” भा॰ आ॰

१४

४ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घास¦ m. (-सः) Meadow or pasture grass. E. घस् to eat. कर्मणि घञ् affix; what is eaten by animals.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घासः [ghāsḥ], [घस् कर्मणि घञ्]

Food.

Meadow or pasture grass; घासाभावात् Pt.5; घासमुष्टिं परगवे दद्यात् संवत्सरं तु यः Mb. -Comp. -कुन्दम्, -स्थानम् a pasture. -कूटम् hay-rick; गत्वाश्वघासकूटानि तेदहन्वातुलानके Rāj. T.4.312.

घासः [ghāsḥ], See under घस्.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घास m. ( Pa1n2. 2-4 , 38 ; vi , 2 , 144 ) food , meadow or pasture grass AV. ( घासाद् घासम्, " one bit after the other " , gradually , xviii , 2 , 26) VS. TS. vi TBr. i MBh. etc.

घास सक, सिSee. घस्.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ghāsa means ‘fodder’ in the Atharvaveda[१] and later.[२] In the Rigveda[३] Ghāsi is used of the fodder of the horse victim at the Aśvamedha.

  1. Av. iv. 38, 7;
    viii. 7, 8;
    xi. 5, 18, etc.
  2. Vājasaneyi Saṃhitā, xi. 75;
    xxi. 43;
    Taittirīya Saṃhitā, vi. 5, 9, 3;
    Taittirīya Brāhmaṇa, i. 6, 3, 10, etc.
  3. i. 162, 14.
"https://sa.wiktionary.org/w/index.php?title=घास&oldid=499447" इत्यस्माद् प्रतिप्राप्तम्