इन्दुः मतिः सोमः

इन्दुः

संस्कृतम् सम्पाद्यताम्

  • चन्द्रः, शशाङ्क. इन्दु, शर्वरीश, शीतांसु, सोम, यामिनीपति।

नाम सम्पाद्यताम्

  • चन्द्रः नाम चन्द्र।

अनुवादाः सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रः, पुं, (चन्दयति आह्लादयति चन्दति दीप्यते इति वा । चन्द + “स्फायितञ्चीति ।” उणां ।

"https://sa.wiktionary.org/w/index.php?title=चन्द्रः&oldid=461728" इत्यस्माद् प्रतिप्राप्तम्