चन्द्रः मतिः इन्दुः

पूर्णचन्द्रः

संस्कृतम् सम्पाद्यताम्

  • सोमः, चन्द्रः, इन्दुः, शर्वरीशः, शशाङ्कः, शीतांशुः, यामिनीपतिः, सुमः, अनिदाघदीधितिः, अत्रिजातः, अत्रिनेत्रजः, अत्रिनेत्रप्रभवः, अत्रिनेत्रप्रसूतः, अत्रिनेत्रभूः, अत्रिनेत्रसूतः, अचण्डमरीचिः, अनुष्णगुः, अब्धिनवनीतकः, अभिरूपः, अमृतकरः, अमृतकिरणः, अमृतद्युतिः, अमृतांशुः, अर्हसानः, अशत्रुः, आकाशचमसः, आशोचनिः, उडुगणाधिपः, उषाकरः, उषेशः, ॠषिः, एणाङ्कः, ओषधिगर्भः, ओषधिपतिः, ओषधीशः, कलाधरः, कलानाथः, कलानिधिः, कलापः, कलापूर्णः, कुमुदबन्धुः, कौमुदीपतिः, क्षणदाकरः, क्षपाकरः।


नामम् सम्पाद्यताम्

  • सोमः नाम चन्द्रः।

अनुवादाः सम्पाद्यताम्

  • आङ्ग्लम्-moon
  • मलयाळम्=ചന്ദ്രക്കല
  1. ചന്ദ്രൻ ഇന്ദു
  2. സോമൻ;

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोमः, पुं, (सौति अमृतमिति । सु प्रसवे + “अर्त्तिस्तुसुहुस्रिति ।” उणा० १ । १३९ । इति मन् ।) चन्द्रः । इत्यमरः । १ । ३ । १४ ॥ (यथा, हरिवंशे । ४ । २ । “द्विजानां वीरुधाञ्चैव नक्षत्रग्रहयोस्तथा । यज्ञानां तपसाञ्चैव सोमं राज्येऽभ्यषेचयत् ॥”) कर्पूरः । इति चामरः । २ । ६ । १३० ॥ वानरः । कुबेरः । यमः । वायुः । वसुभेदः । (यथा, मात्स्ये । ५ । २१ । “आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्त्तिताः ॥”) जलम् । सोमलतौषविः । इति मेदिनी ॥ (अस्य विवरणं यथा, -- “ब्रह्मादयोऽसृजन् पूर्व्वममृतं सोमसंज्ञितम् । जरामृत्युविनाशाय विधानं तस्य वक्ष्यते ॥ एक एव खलु भगवान् सोमः स्थाननामाकृति- वीर्य्यविशेषैश्चतुर्व्विंशतिधा भिद्यते । तद्यथा, अंशुमान् भूञ्जवांश्चैव चन्द्रमा रजतप्रभः । दूर्व्वासोमः कनीयांश्च श्वेताक्षः कनकप्रभः ॥ प्रतानवांस्तालवृन्तः करवीरोऽंशवानपि । स्वयम्प्रभो महासोमो यश्चापि गरुडाहृतः ॥ ततोऽस्य नखा जायन्ते विद्रुमेन्द्रगोपकतरुणा- दित्यप्रकाशाः स्थिराः स्निग्धा लक्षणसम्पन्नाः केशाश्च जायन्ते त्वक् च नीलोत्पलातसीपुष्पवै- दूर्य्यप्रकाशा । ऊर्द्घञ्च सामान् केशान् वाप- येत् वापयित्वा चोशीरचन्दनकृष्णतिलकल्कैः शिरः प्रदिह्यात् पयसा वा स्नापयेत् ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोमः [sōmḥ], [सू-मन् Uṇ.1.139]

N. of a plant, the most important ingredient in ancient sacrificial offerings.

The juice of the plant; as in सोमपा, सोमपीथिन्; Ms. 3.257.

Nectar, beverage of the gods; अलब्धभागाः सोमस्य केवलं क्लेशभागिनः Bhāg.8.1.23.

The moon. [In mythology, the moon is represented as having sprung from the eye of the sage Atri; (cf. R.2.75) or as produced from the sea at the time of churning. The twenty-seven asterismsmythologically represented as so many daughters of Dakṣa q. v. are said to be his wives. The phenomenon of the periodical waning of the moon is explained by a myth which states that his nectareous digits are drunk up by different gods in regular rotation, or by the invention of another legend which says that the moon, on account of his particular fondness and partiality for Rohiṇī, one of the 27 daughters of Dakṣa, was cursed by his father-in-law to be consumptive, but that at the intercession of his wives the sentence of eternal consumption was commuted to one of periodical consumption. Soma is also represented as having carried off Tārā, the wife of Bṛihaspati, by whom he had a son named Budha, who afterwards became the founder of the lunar race of kings; see Tārā (b) also.]; पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः Bg.15.13.

A ray of light.

Camphor.

Water.

Air, wind.

N. of Kubera.

Of Śiva.

Of Yama.

N. of Sugrīva.

(As the last member of comp.) Chief, principal, best; as in नृसोम q. v.

An ape.

One of the Manes.

the vessel (नाडी) 'Iḍā'; यत्र तद् ब्रह्म निर्द्वन्द्वं यत्र सोमः सहाग्निना । व्यवायं कुरुते नित्यं धीरो भूतानि धारयन् ॥ Mb.14.2.1 (com.).

Monday. -मा The soma plant.

मम् Rice gruel.

Sky, heaven. -Comp. -अभिषवः the extraction of Soma juice. -अयनम् a kind of penance; cf. चान्द्रायण.-अहः Monday. -आख्यम् the red lotus. -आश्रयः N. of Śiva or Rudra; ˚अयनम् (सोमाश्रयायणम्) N. of a place of pilgrimages; ते त्वगच्छन्नहोरात्रा तीर्थं सोमाश्रयायणम् Mb.1.17.3.-ईश्वरः a celebrated representation of Śiva. -उद्भवा N. of the river Narmadā तथेत्युपस्पृश्य पयः पवित्रं सोमोद्भवायाः सरितो नृसोमः R.5.59 (where Malli. quotes Ak. 'रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका'). -कान्त a. lovely as the moon. (-न्तः) the moon-stone. -क्षयः disappearance or waning of the moon, new moon; श्राद्धस्य ब्राह्मणः कालः प्राप्तं दधि घृतं तथा । सोमक्षयश्च मांसं च यदारण्यं युधिष्ठिर ॥ Mb.13.23.34.-गर्भः N. of Viṣṇu. -ग्रहः a vessel for holding Soma.-ज a. moon-born. (-जः) an epithet of the planet Mercury. (-जम्) milk. -दैवतम् the lunar mansion मृगशिरस्; दोग्ध्रीं दत्वा सवत्सां तु नक्षत्रे सोमदैवते Mb.13.64.7.

धारा the sky, heaven.

the milky way.

नाथः N. of a celebrated Liṅga or the place where it was set up; (which by its splendour and enormous wealth attracted the attention of Mahomad of Ghazani who in 124 A.D. destroyed the image and carried of the treasure); तेषां मार्गे परिचयवशादर्जितं गुर्जराणां यः संतापं शिथिलमकरोत् सोमनाथं विलोक्य । Vikr.18.87. -प, -पा m.

one who drinks the Soma; त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते Bg.9.2; Mb.12.284.8.

a Soma-sacrificer.

a particular class of Pitṛis; सोमपा नाम विप्राणां (पितरः) Ms.3.197. -पतिः N. of Indra.-पानम् drinking Soma juice. -पायिन्, -पीथः, -पीथिन्, -पीतिन् m. a drinker of Soma juice; तत्र केचित्... ... सोमपीथिन उदुम्बरनामानो ब्रह्मवादिनः प्रतिवसन्ति स्म Māl.1; Bhāg.5.26.29. -पीतिः f.

drinking Soma.

a Some sacrifice. -पुत्रः, -भूः, -सुतः epithets of Budha or Mercury. -प्रवाकः a person commissioned to engage sacrificial priests (श्रोत्रिय) for a Soma sacrifice.

बन्धुः the sun.

the white water-lilly. -यज्ञः, -यागः the Soma sacrifice. -याजिन् m. one who performs a Soma sacrifice. -योगिन् a. being in conjunction with the moon. -योनिः a sort of yellow and fragrant sandal.-राजी a thin crescent of the moon. -रोगः a particular disease of women.

लता, वल्लरी the Soma plant.

N. of the river Godāvarī. -वंशः the lunar race of kings founded by Budha.

वल्कः a kind of white Khadira.

N. of the plants, करञ्ज and कट्फल.-वल्लरिः(री), -वल्लिका, -वल्ली f. the moon-plant. -वारः, -वासरः Monday. -विक्रयिन् m. a vendor of Soma juice.-वीथी the orbit of the moon. -वृक्षः, -सारः the white Khadira. -शकला a kind of cucumber. -संस्था a form of the Soma-sacrifice; (these are seven: अग्निष्टोम, अत्यग्निष्टोम, उक्थ, षोढशी, अतिरात्र, आप्तोर्याम and वाजपेय). -संज्ञम् camphor. -सद् m. a particular class of Manes or Pitṛis; विराट्सुताः सोमसदः साध्यानां पितरः स्मृताः Ms.3.195. -सिद्धान्तः the doctrine of Kāpālikas; या सोमसिद्धान्तमयाननेव N.1.87.-सिन्धुः an epithet of Viṣṇu. -सुत् m a Soma distiller.-सुत्वत् a. pressing Soma-plant for juice; अध्वरेष्वग्निचित्वत्सु सोमसुत्वत आश्रमान् Bk.5.11. -सुता the river Narmadā; cf. सोमोद्भवा above. -सूत्रम् a channel for conveying water from a Śiva-liṅga. ˚प्रदक्षिणा circumambulation around a Siva-liṅga so as not to cross the Soma-sūtra.

"https://sa.wiktionary.org/w/index.php?title=सोमः&oldid=507062" इत्यस्माद् प्रतिप्राप्तम्