यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरकः, पुं, (चर एव । स्वार्थे कन् ।) चारः । इत्युणादिकोषः ॥ पर्पटः । इति राजनिर्घण्टः ॥ (चरति गच्छति वेत्ति वेदवैद्यकादीनि सर्व्व- शास्त्राणीति । चर + अच् ततः कन् च । यद्वा चर इव महीवृत्तं द्रष्टुमागतः । चर + इवार्थे कन् ।) मुनिविशेषः । तत्कृततन्नामकग्रन्थः । तयोरुत्पत्तिर्यथा, -- “यदा मत्स्यावतारेण हरिणा वेद उद्धृतः । तदा शेषश्च तत्रैव वेदं साङ्गमवाप्तवान् ॥ अथर्व्वान्तर्गतं सम्यगायुर्व्वेदञ्च लब्धवान् । एकदा स महीवृत्तं द्रष्टुं चर इवागतः ॥ तत्र लोकान् गदैर्ग्रस्तान् व्यथया परिपीडितान् । स्थलेषु बहुषु व्यग्रान् म्रियमाणांश्च दृष्टवान् ॥ तान् दृष्ट्वातिदयायुक्तस्तेषां दुःखेन दुःखितः । अनन्तश्चिन्तयामास रोगोपशमकारणम् ॥ संचिन्त्य स स्वयं तत्र मुनेः पुत्त्रो बभूव ह । यतश्चर इवायातो न ज्ञातः केनचिद्यतः ॥ तस्माच्चरकनामासौ विख्यातः क्षितिमण्डले । स भाति चरकाचार्य्यो देवाचार्य्यो यथा दिवि ॥ सहस्रवदनस्यांशो येन ध्वंसो रुजां कृतः । आत्रेयस्य मुनेः शिष्या अग्निवेशादयोऽभवन् ॥ मुनयो बहवस्तैश्च कृतं तन्त्र स्वकं स्वकम् । तेषां तन्त्राणि संस्कृत्य समाहृत्य विपश्चिता ॥ चरकेणात्मनो नाम्ना ग्रन्थोऽयं चरकः कृतः ॥” इति भावप्रकाशः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरक¦ पु॰ चरएव स्वार्थे क संज्ञायां कन् वा।

१ चरे दूत-भेदे।

२ आयुर्वेदकारकमुनिभेदे पु॰।
“देवाकर्ण्णय सुश्रु-तेन चरकस्योक्तेन जानेऽखिलं स्यादस्या नलदं विनान दलने तापस्य कोऽपि क्षमः” नैष॰। मन्त्रियैद्योयोरेक-रूपोक्तौ। चरकनामनिरुक्तिः आयुर्वेदशब्दे

७८

० पृ॰दुर्शिता।

३ तत्कृते ग्रन्थे च भाबप्रका॰ तत्र च[Page2900-b+ 38] ग्रन्थे सूत्रस्थानं निदानस्थानं विमानस्थानं शारीर-स्थानम् इन्द्रियस्थानं चिकित्सितस्थानं कल्पस्थानसिद्धिस्थानम् इत्यष्टौ स्थानानि।

४ पर्पटे राजनि॰।

५ चक्रकरे

६ भिक्षौ शब्दार्थचि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरक¦ m. (-कः)
1. The author of a treatise upon medicine: applied also to the work.
2. A spy or secret emissary, &c. E. चर to go, Unadi affix. स्वार्थे क संज्ञायां कन् वा |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरकः [carakḥ], 1 A spy.

A wandering mendicant, a vagrant.

N. of a sage and physician supposed to be serpent-king Śeṣa come to the earth. [He composed a new book on medicine, based on other works of Agniveśa and other pupils of Ātreya].

N. of a lexicographer m. (pl.); cf. P.IV.3.17.

N. of a branch of the black Yajurveda.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरक m. a wanderer , wandering religious student S3Br. xiv Pa1n2. 5-1 , 11 Lalit. i , 28

चरक m. a spy Naish. iv , 116

चरक m. a kind of ascetic VarBr2. xv , 1

चरक m. a kind of medicinal plant L.

चरक m. N. of a मुनिand physician (the Serpent-king शेष, who was the recipient of the आयुर्-वेद; once on visiting the earth and finding it full of sickness he became moved with pity and determined to become incarnate as the son of a मुनिfor alleviating disease ; he was called चरकbecause he had visited the earth as a kind of spy or चर; he then composed a new book on medicine , based on older works of अग्नि-वेशand other pupils of आत्रेयBhpr. )

चरक m. N. of a lexicographer

चरक m. pl. (See. Pa1n2. 4-3 , 107 )N. of a branch of the black यजुर्-वेद(the practises and rites-enjoined by which are different in some respects from those in S3Br. ) S3Br. iv La1t2y. v , 4 , 20 Sch. on VS. and S3Br. Va1yuP. i , 61 , 10

चरक m. N. of an evil spirit VarBr2S. liii , 83 AgP. xl , 18.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Paulaha and one of the seven sages of the period of तामस Manu. Br. II. ३६. ४८.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CARAKA : Author of Carakasaṁhitā.


_______________________________
*1st word in left half of page 178 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Caraka primarily denotes a ‘wandering student,’ a sense actually found in the Bṛhadāraṇyaka Upaniṣad.[१] More especially it denotes the members of a school of the Black Yajurveda, the practices of which are several times referred to with disapproval in the Śatapatha Brāhmaṇa.[२] In the Vājasaneyi Saṃhitā[३] the Caraka teacher (Carakācārya) is enumerated among the sacrificial victims at the Puruṣamedha, or human sacrifice. His dedication there to ill-doing is a clear hint of a ritual feud.

  1. iii. 3, 1.
  2. iii. 8, 2, 24 (where the reference is to Taittirīya Saṃhitā vi. 3, 9, 6;
    10, 2, or some parallel passage);
    iv. 1, 2, 19;
    2, 3, 15;
    4, 1, 10;
    vi. 2, 2, 1. 10;
    viii. 1, 3, 7;
    7, 1, 14. 24.
  3. xxx. 18;
    Taittirīya Brāhmaṇa, iii. 4, 16, 1. Its occurrence in the latter text renders improbable von Schroeder's view, Indiens Literatur und Cultur, 188, that Caraka included all the Black Yajurveda schools.

    Cf. Weber, Indische Studien, 2, 287, n. 2;
    3, 256, 257, 454;
    Indian Literature. 87;
    Zimmer, Altindisches Leben, 212.
"https://sa.wiktionary.org/w/index.php?title=चरक&oldid=499523" इत्यस्माद् प्रतिप्राप्तम्