सम्स्कृतम् सम्पाद्यताम्

क्रिया सम्पाद्यताम्

पतनम् करोति, चल् धातु परस्मै पदि

लट् सम्पाद्यताम्

एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः चलति पततः पतन्ति
मध्यमपुरुषः पतसि पतथः पतथ
उत्तमपुरुषः पतामि पतावः पतामः
Translations सम्पाद्यताम्

नामरूपाणी सम्पाद्यताम्

शतृ सम्पाद्यताम्

पतन्

शानच् सम्पाद्यताम्

अस्य शानजन्तरूपम् न भवति

क्तवतु सम्पाद्यताम्

पतितवान्

क्त सम्पाद्यताम्

पतितः

यत् सम्पाद्यताम्

पात्यम्- पतितुम् योग्यम्

अनीयर् सम्पाद्यताम्

पतनीयम्

तव्यम् सम्पाद्यताम्

पतितव्यम्

सन् सम्पाद्यताम्

पिपतिषा

यत् सम्पाद्यताम्

पातयति

अव्ययाः सम्पाद्यताम्

तुम् सम्पाद्यताम्

पतितुम्

त्वा सम्पाद्यताम्

पतित्वा

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आख्यातचन्द्रिका सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चलने
2.3.29
चलति प्रेङ्‍खति ह्मलति घट्टते वलते वल्लते वेल्लति ह्वलति चेलति

"https://sa.wiktionary.org/w/index.php?title=चलति&oldid=499538" इत्यस्माद् प्रतिप्राप्तम्