यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चषालः, पुं, (चष्यते वध्यतेऽस्मिन् । चष + “सानसि- वर्णसीति ।” उणां । ४ । १०७ । इति आल प्रत्ययेन निपातनात् साधुः ।) यूपकटकः । इत्य- मरः । २ । ७ । १८ ॥ यज्ञसमाप्तिसूचकं पशु- बन्धनाद्यर्थं यज्ञभूमौ यत् काष्ठमारोप्यते स यूपः तस्य शिरसि वलयाकृतिर्डमरुकाकृतिर्व्वा यः काष्ठविकारः सः । यूपमूलेविहितलोहवलयश्च । इति केचित् । इति भरतः ॥ मधुस्थानम् । इति संक्षिप्तसारे उणादिवृत्तिः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चषाल पुं।

यूपकटकः

समानार्थक:चषाल,यूपकटक

2।7।18।2।1

वेदिः परिष्कृता भुमिः समे स्थण्डिलचत्वरे। चषालो यूपकटकः कुम्बा सुगहना वृतिः॥

सम्बन्धि1 : यज्ञः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चषाल¦ पु॰ न॰ चष--आलच् अर्द्धर्च्चादि। यूपकटके यज्ञिय-पशुबन्धनार्थे यूपमध्येदेये बलयाकारे काष्ठमये लौह-मये वा पदार्थे अमरः। तल्लक्षणादिकमुक्तं का॰ श्रौ॰

६ ।

१ ।

२८ । सूत्रादौ
“अग्राच्चषालं पृथमात्रमष्टाश्रि मध्यसंगृहीतम्”

२८ सू॰
“यूप परिवासनानन्तरं यदवशिष्टं पृथक्कृतमग्रम् ततश्चषा-लं कर्त्तव्यम् प्रसारिताङ्गुलिः पाणिरामणिवन्धनान् पृथक्इत्युच्यते चषालमिति संज्ञा सं व्यवहारार्था
“आ चषाले-क्षणात्” इत्यादौ। अष्टाश्रि अष्टकोणम् तदपि तक्षणेनाष्ट-कोणं कुर्य्यात् तक्षैव। उलूखलवन्मध्ये संकुचितम्” कर्कः।
“ऊर्द्धमग्रे प्रतिमुञ्चति”

२९ सू॰
“तच्चषालं यूपस्याग्रे ऊर्द्ध्वंप्रतिमुञ्चति अतएवोर्द्धप्रतिमोकविधानाच्चषालस्य तथाबेधः कार्यः। प्रतिमुञ्चतीति वचनाच्च चूडाग्रो यूपःचषालं च ससुषिरमिति गम्यत इति हरिस्वामिनःतथा चाहापस्तम्बः
“मूलतोऽतष्टमुपरम् अष्टाश्रिरनुपूर्वोऽग्रतोऽणीयान् प्रज्ञाताष्टाश्रिरिति” कर्क॰
“द्व्यङ्गुलं त्र्यङ्गुलं वां तर्द्मातिक्रान्तं यूपस्य”

३० सू॰
“यूपस्य यूपाग्रस्य द्व्यङ्गुलं त्र्यङ्गुलं वा चषालं तर्द्माति-क्रान्तं चषालच्छिद्राग्रवेधादतिक्रान्तं भवति अतिक्रम्योर्द्ध्वंनिःसृतं भवति तथा चषालस्योर्द्धं प्रवयणं कर्त्तव्यम्यथा चषालो यूपाग्रादधो द्व्यङ्गुले त्र्यङ्गुले वा तिष्ठ-तीत्यर्थः” कर्कः
“भूश्चषालतुलिताङ्गुलीयकम्” माघः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चषाल¦ m. (-लः)
1. A wooden ring on the top of a sacrificial post.
2. An iron ring at the base of the post.
3. A hive. E. चष् to eat, &c. आलच् Unadi aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चषालः [caṣālḥ], 1 A wooden ring on the top of a sacrificial post; चषालं ये अश्वयूपाय तक्षति Rv.1.162.6; चषालयूपत- च्छन्नो हिरण्यरशनं विभुः Bhāg.4.19.19.

An iron ring at the base of the post.

A hive.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चषाल mn. ( g. अर्धर्चा-दि)a wooden ring on the top of a sacrificial post RV. i , 162 , 6 TS. vi Ka1t2h. xxvi , 4 ( चशाल) S3Br. etc.

चषाल m. a hive L.

चषाल n. the snout of a hog MaitrS. i , 6 , 3.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Caṣāla, the mortar-shaped top-piece of the sacrificial post (Yūpa), is mentioned from the Rigveda onwards.[१] In one passage of the Śatapatha Brāhmaṇa[२] it is directed to be made of wheaten dough (gaudhūma).

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चषाल न.
मूंठ, ऋ.वे. 3.8.1० (चषालवन्तः स्वरवः पृथिव्याम्); मा.श्रौ.सू. 5.2.12.4, यज्ञीय यूप पर एक काष्ठीय वलय लगा देना चाहिए, कुछ के मतानुसार, ऊपर से दो या तीन आंगुल की दूरी पर। उसे यज्ञीय यूप के शिखर को ‘चषाल’ के ऊपर ही रहने देना चाहिए (ताकि यह) लम्बाई में उपरी अंगुलास्थि के बराबर (होवे)। ‘चषाल’ का निर्माण चरव्य चषाल 229 भी उसी वृक्ष से किया जाता है, जिससे यज्ञिय यूप (स्तम्भ) तैयार किया जाता है। यदि अध्यर्वु यह चाहता हो कि यजमान के धन का उपयोग दूसरा कोई करे, तो उसे ‘स्वरु’ एवं ‘चषाल’ का निर्माण ‘यूप’ की लकड़ी से भिन्न काष्ठ से करना चाहिए। उसे ‘चषाल’ पर ‘ऐन्द्रमसि’ से सभी तरफ लेप करना चाहिए, ओर इसे यूप पर ‘सुपिप्पलाभ्यस्त्वा’ इस मन्त्र से स्थिर कर दे (लगा दे), श्रौ.को. (अं) I.796। उसे यूप के लेपन के लिए चषाल को हटा लेना चाहि और इसका शोधन करना चाहिए, श्रौ.को. (अं.) 1.799. इसे लगाने के पहले वह इसे यूप के उत्तर की ओर रखे, (श्रौ.को (अं.) I.8०1), (का.श्रौ.सू.) (6.2.2-3.15)। यदि यज्ञ की पूर्णता के पहले कोई पक्षी चषाल पर बैठ जाय, तो ‘सर्वप्रायश्चित्त’- संज्ञक कृत्य का अनुष्ठान करना पड़ता है, श्रौ.को. (अं.) I.86०. यदि ‘उपर’ के ऊपर दो शाखाओं वाला ‘यूप’ अनुमत हो, तो उन्हें दो तनों पर दो चषाल लगाने चाहिए, श्रौ.को. (अं) I.885. चषालवलय एक बीता (दश अंगुल) ऊँचा, बीच में संकीर्ण (उलूखलवत्) एवं आकृत में अष्टकोणीय (आठ कोणों वाला, अष्टाश्रि) होता है, श्रौ.को. (अं.) I.ii 781 (भा.श्रौ.सू. 7.1.1-4.4)। चि.भा.से. के मतानुसार यह यूप का एक काष्ठीय शिरःखण्ड है। यह आठ कोनों वाला, बीच में संकुचित, किसी के हाथ की कलाई से अंगुलियों के अग्रभाग के बराबर एवं खोखली निर्मित होती है। इसे ‘यूप’ के शिखर पर पगड़ी के समान इस तरह लगाया जाता है कि यूप का दो अथवा तीन अंगुल (भाग) चषाल के ऊपर उभरा रहे, का.श्रौ.सू. 6.1.28.3० (पशुबन्ध)। यदि यजमान ज्ञानेन्द्रियों की शक्ति की कामना वाला है, तो ‘यूपों’ को खड़ा करना चाहिए ताकि ‘चषाल’ एक समान रहें (तै.सं. 6.6.4.1). कहने का अभिप्राय है कि ‘यूपों’ के भागों की परिधि, जिसपर चषालों को लगाना है, समान रहें, बौ.श्रौ.सू. 17.11-13. ‘पात्नीवत यूप’ पर कोई भी चषाल नहीं लगाया जाता है, श्रौ.को. (अं) II.85०.

  1. Rv. i. 162, 6;
    Taittirīya Saṃhitā, vi. 3, 4, 2, 7;
    Kāṭhaka Saṃhitā, xxvi. 4, etc.;
    Maitrāyaṇī Saṃhitā, i. 11, 8, etc.
  2. v. 2, 1, 6.

    Cf. Eggeling, Sacred Books of the East, 26, 168, n. 1;
    41, 31, n. 1.
"https://sa.wiktionary.org/w/index.php?title=चषाल&oldid=478332" इत्यस्माद् प्रतिप्राप्तम्