यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रा, स्त्री, (चित्रयति चित्रकर्म्म करोति सर्व्व- गुणैः शोभते इति वा । चित्र + अच् + टाप् ।) श्रीकृष्णसखीविशेषः । यथा, उज्ज्वलनीलमणौ । “परमप्रेष्ठसख्यस्तु ललिता सविशाखिका । सचित्रा चम्पकलता तुङ्गविद्येन्दुलेखिका । रङ्गदेवी सुदेवी चेत्यष्टौ सर्व्वगुणाग्रिमाः ॥” अस्याः कुञ्जः श्रीकुण्डस्य पूर्ब्बस्यां आनन्द- सुखदो नाम । वयः अष्टमासाधिकत्रयोदश- वत्सरम् । वर्णो गौरः । अस्या वस्त्रं जाती- पुष्पतुल्यम् । कर्म्म चित्रम् । इति गोस्वामि- ग्रन्थः ॥ * ॥ मूषिकपर्णी । गोडुम्बा । सुभद्रा । दन्तिका । (पर्य्याया यथा, वैद्यकरत्नमालायाम् । “चित्रा दन्ती निकुम्भः स्यादुपचित्रा मुकूलकः । दाक्षायणी विशल्या च तथोडुम्बरपर्ण्यपि ॥”) माया । सर्पभेदः । नदीविशेषः । इति मेदिनी ॥ अपसरोविशेषः । इति हेमचन्द्रः ॥ अश्वि- न्यादिसप्तविंशतिनक्षत्रान्तर्गतचतुर्द्दशनक्षत्रम् । तत्तु मुक्तावदुज्ज्वलं एकतारकामयम् । अस्य अधिष्ठात्री देवता विश्वकर्म्मा । यथा, -- “एकमौक्तिकसमुज्ज्वलप्रभे त्वष्टरीन्दुवदने खमध्यगे ।” इति कालिदासः ॥ तत्र जातस्य फलं यथा, कोष्ठीप्रदीपे । “प्रतापसन्तापितशत्रुपक्षो दक्षो नये चापि विचित्रवासाः । प्रसूतिकाले यदि यस्य चित्रा बुद्धिर्विचित्रा खलु तस्य शास्त्रे ॥” मृगेर्व्वारुः । (यथा, चरके सूत्रस्थाने । १३ अः । “तिलः पियालाभिषुकौ विभीतका- श्चित्राभयैरण्डमधूकसर्षपाः । कुसुम्भविल्वारुकमूलकातसी निकोठकाक्षोडकरञ्जशिग्नुजाः ॥ स्नेहाशयाः स्थावरसंज्ञितास्तथा स्युर्ज्जङ्गमा मत्स्यमृगाः सपक्षिणः ॥”) गण्डदूर्व्वा । सुतश्रेणी । मञ्जिष्ठा । इति राज- निर्घण्टः ॥ (यथा, सुश्रुते चिकित्सितस्थाने २ अध्याये । “चित्रासमन्वितञ्चैव रुजादाहविनाशनम् ॥”) छन्दोविशेषः । इति छन्दोमञ्जरी ॥ अस्य विव- रणं छन्दःशब्दे द्रष्टव्यम् ॥ (गायत्त्रीस्वरूपा महाशक्तिः । यथा, देवीभागवते । १२ । ६ । ५२ । “चक्रवाकस्तनी चेष्ठा चित्रा चारुविलासिनी ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रा स्त्री।

मूषिकपर्णी

समानार्थक:चित्रा,उपचित्रा,न्यग्रोधी,द्रवन्ती,शम्बरी,वृषा,प्रत्यक्श्रेणी,सुतश्रेणी,रण्डा,मूषिकपर्णी

2।4।87।2।1

ऋष्यप्रोक्ता शूकशिम्बिः कपिकच्छुश्च मर्कटी। चित्रोपचित्रा न्यग्रोधी द्रवन्ती शम्बरी वृषा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

चित्रा स्त्री।

वनकर्कटी

समानार्थक:चित्रा,गवाक्षी,गोडुम्बा

2।4।156।2।1

इक्ष्वाकुः कटुतुम्बी स्यात्तुम्ब्यलाबूरुभे समे। चित्रा गवाक्षी गोडुम्बा विशाला त्विन्द्रवारुणी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रा¦ स्त्री चित्र--अच्।

१ मूषिकपर्ण्यां

२ गोडुम्बायां

३ सुभ-द्रायां

४ दन्तिकायां

५ मायायां

६ सर्पभेदे

७ नदीभेदे चमेदि॰।

८ चित्रगुप्तस्य भगिन्यां सा च नदी भूत्वा चित्रपथा नदी जाता सैव चित्रा नदी। चित्रपथाशब्दे दृश्यम्

९ अप्सरोभेदे हेमच॰।

१० व्रजाङ्गनाभेदे उज्ज्वलमणिः।
“परमप्रेष्ठमध्ये तु ललिता सविशाखिका। सचित्रा च-म्पकलता तुङ्गविम्बेन्दुलेखिका। रङ्गदेवी सुदेवी। चेत्यष्टौसर्वगुणाः श्रिया”
“चित्रानाम यच्छन्दोऽस्मिन् स्युस्त्रयो-मास्ततो यौ” वृ॰ टी॰ उक्ते पञ्चदशाक्षरपादकेवर्ण्णवृत्तभेदे। राशिचक्रस्थे

१२ नक्षत्रभेदे। सा त[Page2949-a+ 38] राशिचक्रस्य

१७

३ ।

२० अवधि

१८

६ ।

४० पर्य्यन्तं

१३ ।

२० अंशाद्यात्मिका तत्स्वरूपादिकम् अश्लेषाशब्दे

४९

७ पृ॰ उक्तम्।
“हिमनिर्मुक्तयोर्योगे चित्राचन्द्र-मसोरिव” रघुः। चित्रानामके चन्द्रकलत्रे

१३ दक्ष-कन्याभेदे च।

१४ मृगेर्वारौ

१५ श्वेतदूर्वायां

१६ मञ्जि-ष्ठायां राजनि॰। चित्रायां जाता अण्
“चित्रारोहिणीकृत्रिकारोहिणीभ्यः स्त्रियामुपसंख्यानम्” वार्त्ति॰जातार्थाणो लुक्।

१७ चित्राजातायां स्त्रियां स्त्रीभिन्ने तुन लुक् चैत्रः इत्येव।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रा [citrā], [चित्र्-अच्]

N. of the fourteenth lunar mansion consisting of one star; हिमनिर्मुक्तयोर्योगे चित्राचन्द्रम- सोरिव R.1.46.

A kind of snake.

Worldly illusion, unreality.

Comp. अटीरः the moon.

the forehead spotted with the blood of a goat offered as a victim to a deity. -ईशः the moon. -मघा the dawn.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रा f. Spica virginis , the 12th (in later reckoning the 14th) lunar mansion AV. xix , 7 , 3 TS. ii , iv , vii TBr. i S3Br. ii , etc.

चित्रा f. a kind of snake L.

चित्रा f. N. of a plant (Salvinia cucullata L. ; Cucumis maderaspatanus L. ; a kind of cucumber L. ; Ricinus communis L. ; Croton polyandrum or Tiglium L. ; the Myrobalan tree L. ; Rubia Munjista L. ; the grass गण्डदूर्वाL. ) Car. vii , 12 (= द्रवन्ति) Sus3r.

चित्रा f. a metre of 4 x 16 syllabic instants

चित्रा f. another of 4 x 15 syllables

चित्रा f. another of 4 x 16 syllables

चित्रा f. a kind of stringed instrument

चित्रा f. a kind of मूर्छना(in music)

चित्रा f. illusion , unreality L.

चित्रा f. " born under the asterism चित्रा( Pa1n2. 4-3 , 34 Va1rtt. 1 ) " , N. of अर्जुन's wife (sister of कृष्ण= सुभद्राL. ) Hariv. 1952

चित्रा f. N. of a daughter of गद(or कृष्णv.l. ) , 9194

चित्रा f. N. of an अप्सरस्L.

चित्रा f. N. of a river DivyA7v. xxx

चित्रा f. N. of a rock BhP. xii , 8 , 17

चित्रा f. pl. the asterism चित्राVarBr2S. xi , 57

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a rock on the Himalayas near the river पुष्पभद्रा; sacred to ललिता. भा. XII. 8. १७; Br. IV. ४४. ९७.
(II)--a daughter of Vasudeva and रोहिणी; came to see कृष्ण and सत्यभाम returning from Indra's court. फलकम्:F2:  भा. X. [६७ (v) ५०]; M. ४६. १२.फलकम्:/F ^1 Br. III. ७१. १६५; वा. ९६. १६३.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Citrā  : f.: Name of a constellation.


A. Religious rites:

(1) Nārada told Devakī (13. 63. 2-4) that if one gave as a gift a bull and auspicious perfumes under Citrā (citrāyām) one moved in the world of the Apsarases and enjoyed in the Nandanavana 13. 63. 17;

(2) Yama told Śaśabindu (13. 89. 1) that by offering a kāmya śrāddha under Citrā one got handsome sons 13. 89. 7.


B. Bad omens:

(1) Karṇa pointed out to Kṛṣṇa that the Kauravas were facing great danger because the planet (Mahāpāta) was severely afflicting Citrā (nūnaṁ mahad bhayaṁ kṛṣṇa kurūṇāṁ samupasthitam/ viśeṣeṇa hi vārṣṇeya citrāṁ pīḍayate grahaḥ//) 5. 141. 9 (Nī. on Bom. Ed. 5. 143. 10: citrāṁ graho mahāpātākhyo jyotiḥśāstraprasiddhaḥ/tena rākārasya vedhād rājajātīyānāṁ kṣayo bhaviteti bhāvaḥ/);

(2) Among the bad omens pointed out by Vyāsa to Dhṛtarāṣṭra there was one according to which a Śvetagraha (also called a harsh graha = Ketu) had gone beyond Citrā and was at the beginning of Svāti (śveto grahas tathā citrāṁ samatikramya tiṣṭhati) 6. 3. 11 (Nī. on Bom. Ed. 6. 3. 12: śveto grahaḥ ketuś citrām atikrāmati svātyādau vartate); (citrāsvātyantare caiva dhiṣṭhitaḥ paruṣo grahaḥ) 6. 3. 16.


_______________________________
*1st word in right half of page p245_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Citrā  : f.: Name of a constellation.


A. Religious rites:

(1) Nārada told Devakī (13. 63. 2-4) that if one gave as a gift a bull and auspicious perfumes under Citrā (citrāyām) one moved in the world of the Apsarases and enjoyed in the Nandanavana 13. 63. 17;

(2) Yama told Śaśabindu (13. 89. 1) that by offering a kāmya śrāddha under Citrā one got handsome sons 13. 89. 7.


B. Bad omens:

(1) Karṇa pointed out to Kṛṣṇa that the Kauravas were facing great danger because the planet (Mahāpāta) was severely afflicting Citrā (nūnaṁ mahad bhayaṁ kṛṣṇa kurūṇāṁ samupasthitam/ viśeṣeṇa hi vārṣṇeya citrāṁ pīḍayate grahaḥ//) 5. 141. 9 (Nī. on Bom. Ed. 5. 143. 10: citrāṁ graho mahāpātākhyo jyotiḥśāstraprasiddhaḥ/tena rākārasya vedhād rājajātīyānāṁ kṣayo bhaviteti bhāvaḥ/);

(2) Among the bad omens pointed out by Vyāsa to Dhṛtarāṣṭra there was one according to which a Śvetagraha (also called a harsh graha = Ketu) had gone beyond Citrā and was at the beginning of Svāti (śveto grahas tathā citrāṁ samatikramya tiṣṭhati) 6. 3. 11 (Nī. on Bom. Ed. 6. 3. 12: śveto grahaḥ ketuś citrām atikrāmati svātyādau vartate); (citrāsvātyantare caiva dhiṣṭhitaḥ paruṣo grahaḥ) 6. 3. 16.


_______________________________
*1st word in right half of page p245_mci (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Citrā. See Nakṣatra.
==Foot Notes==

12. Citrā, ‘bright,’ is the beautiful star, Virginis. It is mentioned in a legend of Indra in the Taittirīya Brāhmaṇa,[१] and in that of the ‘two divine dogs’ (divyau śvānau) in the Śatapatha Brāhmaṇa.[२]

  1. Taittirīya Brāhmaṇa, i. 1, 2, 4-6.
  2. ii. 1, 2, 13-17.
"https://sa.wiktionary.org/w/index.php?title=चित्रा&oldid=473417" इत्यस्माद् प्रतिप्राप्तम्